समाचारं

३ घण्टानां घोरयुद्धम् ! विश्वस्य प्रथमक्रमाङ्कस्य सिनर् इत्यस्य कटिबन्धे चोटः अभवत् तथापि सः क्रमशः १० विजयानि प्राप्तवान्, प्रथमवारं यूएस ओपन-अन्तिम-क्रीडायां गत्वा इतिहासं रचितवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूएस ओपन पुरुष एकलक्रीडायाः प्रथमे सेमीफाइनल्-क्रीडायां यत् ७ सितम्बर्-मासस्य प्रातःकाले बीजिंग-समये समाप्तम् अभवत्, विश्वे प्रथम-क्रमाङ्कस्य सिनर्-इत्यनेन ३ घण्टापर्यन्तं भयंकरं युद्धं कृत्वा २५ तमे बीज-क्रीडकं ब्रिटिश-क्रीडकं ड्रेपरं, ८. in straight sets प्रथमवारं यूएस ओपन पुरुष एकलस्य अन्तिमपक्षे प्राप्तवान् । सेट् त्रयोः स्कोरः ७-५, ७-६, ६-२ च आसीत् ।

पूर्वं एकवारं तौ मिलितवन्तौ, यदा २०२१ तमे वर्षे क्वीन्स् कप-क्रीडायां ड्रेपरः सिनरं २-० इति स्कोरेन पराजितवान् । परन्तु वर्षत्रयानन्तरं विश्वस्य प्रथमक्रमाङ्के परिणतः सिनरः पूर्वं यथा आसीत् तथा नास्ति । प्रथमे सेट् मध्ये सिनर् ७ तमे क्रीडायां सर्व् भङ्गं कृत्वा अग्रतां प्राप्तवान् । यद्यपि ड्रेपरः ८ तमे क्रीडायां शीघ्रमेव पुनः भग्नः अभवत् तथापि सिनरः पुनः निर्णायके ११ तमे क्रीडायां सर्व् भग्नवान्, ततः सः सेट् जितुम् सेवां कृतवान्, अन्ततः प्रथमसेट् ७-५ इति स्कोरेन जित्वा

द्वितीयसेट् मध्ये द्वयोः पक्षयोः अतीव उग्रक्रीडा अभवत् । प्रथमेषु १२ क्रीडासु सर्व्-भङ्गं कर्तुं असमर्थस्य क्रीडायाः टाई-ब्रेक्-मध्ये प्रवेशः करणीयः आसीत् । टाई-ब्रेक्-क्रीडायां सिनरः आरम्भे ४-० इति दृढं अग्रतां प्राप्तवान् अन्ते सः टाई-ब्रेक्-क्रीडायां ७-३ इति स्कोरेन विजयं प्राप्य द्वितीयं सेट् जित्वा ।

तृतीये सेट् मध्ये सिनर् द्विवारं पङ्क्तिबद्धरूपेण सर्व् भङ्गं कृत्वा २-२ इति स्कोरेन टाई कृत्वा तृतीयसेट् ६-२ इति स्कोरेन सफलतया विजयं प्राप्तवान्, अतः सः प्रतिद्वन्द्विनं ऋजुतया त्रयः सेट् कृतवान्

द्वयोः पक्षयोः ३ घण्टाः यावत् भयंकरं युद्धं जातम्, क्रीडायाः समये ड्रेपरः पतितः, तस्य कटिबन्धे च चोटः अभवत्, चिकित्सायाः समयसमाप्तेः समये उभयोः क्रीडकयोः उपचारः करणीयः आसीत्

सिन्सिनाटी-मास्टर्स्-क्रीडायाः अनन्तरं सिनर् क्रमशः १० क्रीडासु विजयं प्राप्तवान् । अस्मिन् ऋतौ सः ३४ कठिन-अदालत-विजयैः पुरुष-टेनिस्-दलस्य नेतृत्वं करोति । सिनर् इतिहासे प्रथमः इटालियन-क्रीडकः अपि अभवत् यः यूएस ओपन-पुरुष-एकल-अन्तिम-क्रीडायां प्राप्तवान् । वर्षस्य आरम्भे आस्ट्रेलिया-ओपन-क्रीडायां विजयं प्राप्य सिनरः द्वितीयवारं अपि अस्ति यत् सः अन्तिम-योग्यतायाः स्पर्धां कर्तुं अमेरिकन-क्रीडकद्वयस्य तियाफो-फ्रिट्ज्-योः मध्ये विजेतारं प्रतीक्षते