समाचारं

राष्ट्रियपदकक्रीडादलस्य स्वागतं स्वहोटेलम् आगत्य शीतेन कृतम्, सुरक्षाद्वारा सज्जीकृतः वेष्टनः च अलङ्कारः अभवत् : केवलं मुष्टिभ्यां तारा-अनुसरण-प्रशंसकाः एव दृश्यन्ते स्म

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, एशिया-विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये प्रविष्टुं राष्ट्रिय-फुटबॉल-दलः सिङ्गापुरस्य परोक्ष-साहाय्यस्य उपरि अवलम्बितवान् । मूलतः सर्वे चिन्तयन्ति स्म यत् राष्ट्रियपदकक्रीडादलः स्वस्य लज्जां अवगत्य ततः साहसं करिष्यति, ततः विश्वस्य प्रारम्भिकक्रीडासु शीर्ष १८ मध्ये अधिकं दृढं युद्धभावना दर्शयिष्यति तथापि तेषां अपेक्षा नासीत् यत् ते जापानदेशेन सह ०-७ इञ्च् the first round of the top 18. न केवलं राष्ट्रियपदकक्रीडादलेन स्वस्य लज्जायाः साक्षात्कारः न कृतः ततः साहसिकत्वेन केवलं लज्जायाः अभिलेखः अधिकं विस्तारितः। राष्ट्रियपदकक्रीडादलस्य एतत् प्रदर्शनं प्रशंसकानां हृदयं अपि भग्नवती ये राष्ट्रियपदकक्रीडादलस्य कृते जयजयकारं कर्तुं जापानदेशं गतवन्तः ते प्रशंसकाः अपि अश्रुपातं कृतवन्तः ये प्रशंसकाः मोबाईल-फोनेषु वा टीवी-मध्ये वा लाइव-प्रसारणं पश्यन्ति स्म अपमानितः अभवत् !

प्रथमपरिक्रमे हारयित्वा राष्ट्रियपदकक्रीडादलं अविरामं चीनदेशं प्रति त्वरितम् अगच्छत्, यतः सऊदी अरबविरुद्धं गृहक्रीडायाः द्वितीयपरिक्रमः कतिपयेभ्यः दिनेभ्यः परं भविष्यति यदा च राष्ट्रियपदकक्रीडादलं डालियान्-नगरस्य होटेलम् आगतं तदा अपि एकः दृश्यः आसीत् यः हास्यास्पदः आसीत् । यत्र राष्ट्रियपदकक्रीडादलः तिष्ठति स्म तस्मिन् होटेले बहवः तारा-अनुसरण-प्रशंसकाः होटेले त्वरितरूपेण आगच्छन्ति इति अपेक्षा आसीत् ताराणाम् अनुसरणात् । परन्तु परिणामः अप्रत्याशितः आसीत् यदा राष्ट्रियपदकक्रीडादलम् होटेलम् आगतं तदा केवलं मुष्टिभ्यां प्रशंसकाः आसन् ये दृश्ये स्थापिताः वेष्टनः वस्तुतः अलङ्कारः अभवत् दृश्ये सुरक्षाकर्मचारिणः द्रष्टुं अनुभवितुं च शक्नुवन्ति आगतानां अपेक्षया अधिकाः प्रशंसकाः आसन्। एतानि वेष्टनानि वास्तवमेव अलङ्काराः अभवन् इति तात्पर्यम्!

राष्ट्रियपदकक्रीडादलम् अधुना वास्तवमेव विपत्तौ अस्ति! प्रशंसकैः परित्यक्तः पूर्वं यदा परिणामाः किञ्चित् उत्तमाः आसन् तदा होटेले अन्तः बहिश्च जनानां समूहः भवति स्म, तदा एव वेष्टनं क्रीडायां आगच्छति स्म, परन्तु अस्मिन् समये वेष्टनं खलु अलङ्कारः जातः। एतत् निर्विवादं तथ्यम् अस्ति।

आशासे यत् राष्ट्रिय-फुटबॉल-दलः वास्तवमेव स्वस्य लज्जातः शिक्षेत, पुनः वीरः भविष्यति, अग्रिमे समये च वेष्टनं यथार्थतया स्वस्य भूमिकां निर्वहति!