समाचारं

"एन्क्लोजर" प्रतियोगितातः अन्तरक्रियाशीलतापर्यन्तं! अन्तर्जाल-दिग्गजाः किमर्थं परस्परं "भित्तिं विध्वंसयितुम्" इच्छन्ति ? <उष्ण वित्त

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के ताओबाओ इत्यनेन वीचैट् भुगतानक्षमतां योजयितुं नवीनतमं घोषणां प्रकाशितवती यत् एतत् उपभोक्तृणां शॉपिङ्ग् अनुभवं सुदृढं करिष्यति तथा च १२ सितम्बर् दिनाङ्कात् परं क्रमेण सर्वेभ्यः ताओबाओ विक्रेतृभ्यः उद्घाटयितुं योजना अस्ति।
कालः ताओबाओ-वीचैट्-योः मध्ये अन्तरक्रियाशीलतायाः घोषणायाः अनन्तरं सम्पूर्णे समाजे उष्णचर्चाम् आरब्धवान्, एकदा च वेइबो-उष्ण-अन्वेषण-सूचौ शीर्षस्थाने आसीत् अनेके उपयोक्तारः ताओबाओ, टेन्सेण्ट् इति द्वयोः विशालयोः अन्तर्जालकम्पनयोः अन्तरक्रियाशीलतां प्रतीक्षन्ते ।
वीचैट्-ताओबाओ-योः मध्ये सहकार्यं, अन्तरक्रियाशीलता च उद्योगे बहवः जनाः अलीबाबा-टेन्सेन्ट्-योः मध्ये "द्वेषं निवारयितुं" अपि गण्यन्ते १० वर्षपूर्वं टिट्-फॉर्-टैट्-सङ्घर्षात् अद्यत्वे विजय-विजय-सहकार्यपर्यन्तं किं कारणं एतौ अन्तर्जाल-कम्पनीभ्यां हस्तं पातुं शान्तिं च करोति? किं वास्तवमेव अन्तर्जालसम्पर्कस्य युगः आगच्छति ?
अलीबाबा तथा टेन्सेन्ट् इत्यस्य पूर्वस्य “एन्क्लोजर” स्पर्धा
१० वर्षपूर्वमेव ताओबाओ एप्, वीचैट् एप् च एकस्य पश्चात् अन्यस्य बहिः आगमनानन्तरं एकः पक्षः मुख्यतया ऑनलाइन ई-वाणिज्यव्यापारे प्रवृत्तः आसीत्, अपरः पक्षः मुख्यतया तत्क्षणसन्देशप्रसारणे निरतः आसीत् व्यवसायाः । २०१३ तमे वर्षे वीचैट्-भुगतान-कार्यस्य आरम्भेण अलीबाबा-टेन्सेण्ट्-इत्येतयोः इलेक्ट्रॉनिक-भुगतान-चैनेल्-मध्ये प्रत्यक्ष-प्रतियोगिनः अभवन् । उपयोक्तृसमूहानां, व्यापारिककवरेजस्य च कृते द्वयोः पक्षयोः दीर्घयुद्धम् आरब्धम् ।
२०१३ तमस्य वर्षस्य जुलाईमासस्य अन्ते अलीबाबा इत्यनेन घोषितं यत् सः wechat इत्यनेन सह सम्बद्धानां तृतीयपक्षीय-अनुप्रयोगसेवानां निलम्बनं करिष्यति तथा च wechat इत्यस्य सर्वाणि आँकडा-अन्तरफलकानि कटयिष्यति तदनन्तरं taobao-विक्रेतृभ्यः विक्रेतृभ्यः wechat qr-सङ्केतानां प्रकाशनं निषिद्धं कृत्वा प्रतिबन्धः प्राप्तः नवम्बर २०१३ तमे वर्षे wechat इत्यनेन अलीबाबा इत्यस्य तत्क्षणसन्देशसञ्चारसॉफ्टवेयरं "laiwang" अवरुद्धम् तदनन्तरं wechat इत्यत्र taobao भण्डारलिङ्कं प्रत्यक्षतया उद्घाटयितुं न शक्यते स्म, taobao डाउनलोड् लिङ्क् अपि अवरुद्धं जातम्, केवलं ब्राउजर् प्रतिलिपिं कृत्वा एव उद्घाटयितुं शक्यते स्म भुगतानसेवानां दृष्ट्या अलीबाबा अलीपे इत्यस्य बृहत्तमः भुगतानसेवाप्रदाता इति मन्यते ।
tencent कृते wechat तथा ​​alibaba इत्येतयोः मध्ये सहकार्यस्य निलम्बनस्य अनन्तरं क्रमशः स्वस्य मुख्यप्रतियोगिनां jd.com तथा pinduoduo इत्येतयोः भुक्तिसेवाः स्वीकृताः, तथा च wechat इत्यस्य सामाजिकयातायातस्य साझेदारी कर्तुं wechat इत्यस्य अन्तः jd.com तथा pinduoduo इति लघुकार्यक्रमाः संयोजिताः
अन्तर्जाल-अर्थव्यवस्थायाः तीव्र-विकासेन सह अलीबाबा-टेन्सेन्ट्-इत्येतयोः प्रमुखाः अन्तर्जाल-कम्पनयः इति नाम्ना स्वक्षेत्रेषु यथासम्भवं वाणिज्यिक-बन्द-पाशं सम्पन्नं कृत्वा पारिस्थितिकी-बाधाः निर्मातुं आशास्ति तथापि एतत् कदमः "बूमरैङ्ग" अपि आनयति द्वयोः कम्पनीयोः भविष्यस्य विकासः .
उभयपक्षः नूतनानां, शक्तिशालिनां च प्रतिद्वन्द्वीनां सम्मुखीभवति ।
एकादशवर्षपूर्वं टेन्सेण्ट्-अलीबाबा-योः उदयमान-अन्तर्जाल-ई-वाणिज्य-क्षेत्रेषु अल्पसंख्यक-प्रतिस्पर्धात्मक-सम्बन्धः निर्वाहितः । अतः अलीबाबा-टेन्सेन्ट्-योः विच्छेदन-व्यवहारः प्रारम्भिकेषु वर्षेषु स्वस्य यातायात-पारिस्थितिकी-रक्षणे भूमिकां अवश्यं निर्वहति स्म । अधुना मम देशस्य ई-वाणिज्य-मञ्चस्य, अन्तर्जाल-अर्थव्यवस्थायाः च विकासः प्रतिदिनं परिवर्तमानः अस्ति ई-वाणिज्य-अन्तर्जाल-उद्योगाः चिरकालात् स्थापिताः सन्ति, विपण्य-प्रतियोगितायाः स्वरूपे च पृथिवी-कम्पन-परिवर्तनं जातम् |.
ई-वाणिज्यक्षेत्रे प्रमुखाः सॉफ्टवेयरकम्पनयः ताओबाओ-प्रतिरूपस्य अनुसरणं कृत्वा विपण्यलाभं साझां कृतवन्तः । pinduoduo wechat सामाजिकयातायातस्य उपरि निर्भरं भवति तथा च समूहनिर्माणस्य आदेशस्य छूटस्य च माध्यमेन taobao ई-वाणिज्यस्य बृहत्तमः प्रतियोगी अभवत् । तदतिरिक्तं ताओबाओ-संस्थायाः jd.com, douyin, kuaishou इत्यादिभिः मञ्चैः ई-वाणिज्यव्यापारस्य नरभक्षणं निवारयितुं अपि आवश्यकता वर्तते । सिना फाइनेन्स इत्यस्य अनुसारं यथा २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदने त्रयः ई-वाणिज्य-विशालकायः ताओबाओ, पिण्डुओडुओ, जेडी.कॉम च, पिण्डुओडुओ इत्यस्य राजस्वं १८३.९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १०४.९% वृद्धिः अस्ति अली इत्यस्य प्रथमार्धस्य राजस्वं ४६५.११ अरब युआन् आसीत्, यत् वर्षस्य प्रथमार्धे जेडी डॉट कॉम इत्यस्य राजस्वं ५५१.४४६ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.९% वृद्धिः अभवत् । वित्तीयप्रतिवेदनानां दृष्ट्या अलीबाबा-क्लबः त्रयाणां दिग्गजानां मध्ये स्पर्धायां उत्तमं प्रदर्शनं न कृतवान् । वृद्धेः दृष्ट्या पिण्डुओडुओ इत्यस्य विकासगतिः ताओबाओ इत्यस्मात् दूरं प्रबलः अस्ति ।
tencent इत्यस्य विषये तु, bytedance इत्यस्य द्रुतगतिना उदयेन tencent इत्यस्य अग्निशक्तिः अपि आकृष्टा अस्ति असह्यम् । फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं टेन्सेन्ट् इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे वित्तीयप्रतिवेदने प्रकटितं यत् तस्य वित्तीयप्रौद्योगिकीसेवाराजस्ववृद्धिः न्यूनैकाङ्कप्रतिशतपर्यन्तं मन्दतां प्राप्तवती, वाणिज्यिकभुगतानराजस्वस्य वृद्धिदरः अधिकं मन्दः अभवत्, यत् उपभोक्तृषु मन्दवृद्धिं प्रतिबिम्बयति व्ययस्य विषये tencent तथा ​​तस्य wechat payments इत्येतयोः अटङ्काः अभवन् ।
अस्य परस्परसंयोजनस्य अनन्तरं ताओबाओ इत्यस्य खरबस्तरीयः लेनदेनपरिमाणः स्पष्टतया wechat pay इत्यस्य वृद्धिशीलविपण्यस्य विस्तारे सहायकः भविष्यति। अलीबाबा इत्यस्य कृते एषः सहकार्यः उपयोक्तृ-चिपचिपाहटतां वर्धयितुं साहाय्यं करिष्यति । यत्र wechat इत्यस्य अधिकं कवरेजं भवति तत्र डुबन्तेषु मार्केटेषु ताओबाओ अधिकान् उपयोक्तृन् आकर्षयितुं एतस्य उपयोगं अपि कर्तुं शक्नोति ।
विजय-विजय-सहकार्यं न्यासविरोधी-शासनात् अविभाज्यम् अस्ति
अलीबाबा-टेन्सेण्ट्-योः सहकार्यस्य देशस्य एकाधिकारविरोधीप्रतिस्पर्धायाः वर्धमानस्य दमनस्य निकटसम्बन्धः अस्ति ।
अगस्त २०१९ तमे वर्षे राज्यपरिषदः सामान्यकार्यालयेन जारीकृते "मञ्च अर्थव्यवस्थायाः मानकीकृतस्य स्वस्थस्य च विकासस्य प्रवर्धनस्य मार्गदर्शकमतम्" प्रस्तावितं यत् मञ्च अर्थव्यवस्थायां निष्पक्षप्रतिस्पर्धायाः विपण्यक्रमः निर्वाहितः भवेत्, विशेषतया च अवैधः व्यवहारं प्रतिबन्धयितुं विपण्यप्रभुत्वस्य दुरुपयोगः इत्यादीनि कार्याणि कानूनानुसारं अन्वेषणं कृत्वा दण्डनीयाः। तस्मिन् एव वर्षे सितम्बरमासे केन्द्रीयबैङ्केन "fintech development plan (2019-2021)" इति घोषणा कृता, यस्मिन् स्पष्टतया "बारकोड्-भुगतानस्य परस्परसंयोजनं प्रवर्धयितुं", बारकोड्-भुगतानसेवासु बाधाः भङ्गयितुं, परस्परं मान्यतां परस्परं च प्राप्तुं प्रस्तावितं भिन्न-भिन्न-एप्स्-व्यापारिणां मध्ये बारकोड्-स्कैनिंग्-करणम् ।
२०२१ तमस्य वर्षस्य सितम्बरमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य प्रवक्ता सूचनासञ्चारप्रशासनस्य निदेशकः च झाओ ज़िगुओ इत्यनेन अपि पत्रकारसम्मेलने उक्तं यत् अन्तर्जाल-उद्योगस्य उच्चगुणवत्ता-विकासाय, तथा च अनुमतिं ददाति उपयोक्तृभ्यः अन्तर्जालस्य सुचारुतया सुरक्षिततया च उपयोगं कर्तुं अन्तर्जाल-उद्योगस्य प्रयत्नस्य दिशा अपि अस्ति ।
सम्प्रति अलीबाबा, टेन्सेन्ट् इत्येतयोः अतिरिक्तं मेइटुआन्, अलिपे, डौयिन्, क्षियाओहोङ्गशु इत्यादयः बहवः अन्तर्जालविशालाः अपि "अन्तरसञ्चालनक्षमता" शिबिरे सम्मिलिताः सन्ति ।
२०२१ तमे वर्षे डिसेम्बर्-मासस्य २७ दिनाङ्के कुआइशौ-मेइटुआन्-योः परस्परसम्बन्धस्य विषये सामरिकसहकार्यस्य घोषणा अभवत् । पक्षद्वयं सामग्रीपरिदृश्यविपणनं, ऑनलाइनव्यवहारं, अफलाइन अनुबन्धपूरणसेवाक्षमता च उद्घाटयितुं कुआइशौ मुक्तमञ्चस्य उपयोगं करिष्यति। अस्मिन् वर्षे जुलैमासे द्वयोः पक्षयोः अनुबन्धस्य नवीकरणं कृतम् ।
२०२२ तमस्य वर्षस्य जनवरीमासे बैडु इत्यनेन मेइटुआन्, जिओहोङ्ग्शु, एसएफ एक्स्प्रेस्, सीट्रिप्, झीहु, टोङ्गचेङ्ग, माओयन्, ५८ डॉट् कॉम् इत्यादिभिः सह दशाधिककम्पनीभिः सह मिलित्वा, यातायातस्य त्रयेषु स्तरेषु, अन्तरसंयोजने गहनसहकार्यस्य आरम्भस्य घोषणा कृता , प्रौद्योगिकी, सेवापारिस्थितिकीतन्त्रं च परस्परसंयोजनसहकार्यं कुर्वन्तु।
सामग्रीक्षेत्रे २०२३ तमस्य वर्षस्य दिसम्बरमासे जिओहोङ्गशु इत्यनेन "चोङ्गकाओ डाटा एलायन्स्" इत्यस्य स्थापनायाः घोषणा कृता, यत् क्षियाओहोङ्गशु इत्यस्य तृणवृद्धियुक्तं आँकडान् अन्यमञ्चेभ्यः लेनदेनदत्तांशैः सह मुक्तदत्तांशसहकार्यद्वारा संयोजयिष्यति २०२३ तः २०२४ पर्यन्तं स्टेशन बी क्रमशः ताओबाओ तथा जेडी डॉट कॉम् इत्यनेन सह स्पार्क योजनां जिंगहुओ योजनां च स्थापितवान्, तथा च पिण्डुओडुओ इत्यनेन सह तदनुरूपं सहकारीसम्बन्धं अपि स्थापितवान्, प्रत्यक्षं कूर्दनं प्राप्तवान्
ज्ञातव्यं यत् सितम्बर् ४ दिनाङ्के ताओबाओ तथा वीचैट् पे इत्येतयोः मध्ये "द्विपक्षीयसञ्चालनस्य" अतिरिक्तं मेइटुआन् समूहस्य मेइटुआन् टेकअवे तथा मेइटुआन् होटेल्, ये टेन्सेन्ट् इत्यनेन सह बहुवर्षेभ्यः परस्परं लाभं विजय-विजय-परिणामं च निर्वाहयन्ति, उभयम् अपि अलिपे लघु कार्यक्रमान् उद्घाट्य स्वस्य आधिकारिकनिपटनस्य घोषणां कृतवान्। वेइबो इत्यस्य उष्णसन्धानस्य टिप्पण्यां बहवः नेटिजनाः अपि वायुतः उद्घोषयन्ति स्म यत् जेडी डॉट् कॉम् अलिपे सेवां प्राप्स्यति इति।
उद्योगस्य अन्तःस्थानां वर्तमानवृत्तेः आधारेण, ताओबाओ तथा वीचैट् पे, मेइटुआन्, अलिपे इत्येतयोः मध्ये द्विपक्षीय-धावनेन सह, मम देशस्य अन्तर्जाल-अन्तर-संयोजनस्य गतिः उपभोक्तृणां सुविधां कुर्वन् बहुपक्षीय-सहकार्यं अपि आनयिष्यति | । जय।
मेजबान:ली झीवेन प्रशिक्षु वू शुजुन
स्रोत |.यांगचेंग शाम समाचार·यांगचेंग पै व्यापक वित्तीय समाचार एजेन्सी, 21वीं सदी आर्थिक रिपोर्ट, चीन युवा पत्रिका, सिना वित्त, आदि।
प्रतिवेदन/प्रतिक्रिया