समाचारं

एण्ट् डिजिटल मुख्यकार्यकारी झाओ वेनबियाओ : स्वतन्त्रसञ्चालनस्य अनन्तरं मूलं उद्यमानाम् अङ्कीकरणस्य उत्तमतया प्राप्तुं सहायतां कर्तुं भवति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य बण्ड्-सम्मेलनं शङ्घाई-हुआङ्गपु-विश्व-एक्सपो-उद्याने उद्घाटितम् । सम्मेलनस्य समये एण्ट् डिजिटलस्य मुख्यकार्यकारी झाओ वेन्बियाओ इत्यस्य साक्षात्कारः मीडियाविनिमयसमागमस्य समये बीजिंग न्यूज शेल् फाइनेन्स इत्यस्य संवाददातृणा कृतः। अस्मिन् वर्षे मार्चमासे एण्ट् डिजिटलस्य स्वतन्त्रसञ्चालनस्य अनन्तरं झाओ वेन्बियाओ इत्यनेन प्रथमवारं कम्पनीयाः व्यावसायिकप्रगतेः रणनीतिकविन्यासस्य च घोषणा अपि कृता
झाओ वेनबियाओ बीजिंग न्यूज शेल् फाइनेंस रिपोर्टर इत्यनेन उत्थापितानां प्रश्नानाम् उत्तरं ददाति
स्वातन्त्र्यानन्तरं उद्यमस्य अङ्कीकरणेन सह किमपि सम्बन्धं नास्ति इति संस्थायाः अधिकं कार्यक्षमतां कर्तुं न्यूनप्रयत्नः निवेशितः भविष्यति ।
"मया एण्ट् डिजिट्स् इत्यस्य कार्यभारः बहुकालात् न कृतः। अहं प्रायः १७० दिवसान् यावत् तस्य गणनां कृतवान्। विगत १७० दिवसेषु अहं एकस्य प्रश्नस्य विषये चिन्तयन् आस्मि, उद्यमस्य डिजिटलीकरणे सहयात्री कथं भवितुम् अर्हति इति .
झाओ वेन्बियाओ शेल् वित्तस्य संवाददातारं प्रति अवदत् यत्, "स्वतन्त्रतायाः अनन्तरं वयं स्वस्य लाभहानियोः उत्तरदायी भविष्यामः। कम्पनीरूपेण अस्माभिः एतेषु विषयेषु विचारः करणीयः। प्रथमं सोपानं अस्ति यत् अस्माकं संस्थां अधिकं कार्यक्षमं कर्तुं संगठनात्मकं गठनं कथं समायोजयितुं शक्यते ."
तस्य दृष्ट्या महत्त्वपूर्णौ विषयौ स्तः - प्रथमं वस्तु, उद्यमाः कथं अधिकसुचारुतया अङ्कीययुगे प्रवेशं कर्तुं समर्थाः भवेयुः तथा च उत्पादनस्य संचालनस्य च सहकार्यस्य अङ्कीकरणस्य साक्षात्कारं कर्तुं शक्नुवन्ति द्वितीयं वस्तु, उद्यमाः अङ्कीययुगे प्रवेशं कथं कर्तुं समर्थाः भवेयुः more smoothly and realize the digitization of production and operation collaboration
झाओ वेन्बियाओ शेल् फाइनेन्स इत्यस्य पत्रकारैः सह उक्तवान् यत् स्वतन्त्रसञ्चालनस्य अनन्तरं एण्ट् डिजिटलस्य प्रतिभाः काः विचारणीयाः सन्ति? उद्यमानाम् अङ्कीकरणे सहायतार्थम् अस्ति "उद्यम-अङ्कीकरणेन सह किमपि सम्बन्धः नास्ति इति केषुचित् पक्षेषु किं वयं न्यूनतया ऊर्जां निवेशयितुं शक्नुमः, अथवा न कर्तुं अपि शक्नुमः, अतः अस्मिन् क्षेत्रे रणनीतिः परिवर्तते। परन्तु प्रौद्योगिक्याः उत्पादेषु च समग्रनिवेशः अस्ति।" न पर्याप्तम्।" परिवर्तनं भविष्यति। अतः अहं प्रौद्योगिकीदृष्ट्या वास्तविक-अर्थव्यवस्थायाः उत्तमं सेवां करिष्यामि, एतत् च परिवर्तनं न भविष्यति।”
एण्ट् ग्रुप् इत्यस्य सहायककम्पनयः "अश्वानाम् दौडं" न करिष्यन्ति अपितु परस्परं समन्वयं करिष्यन्ति, सहकार्यं च करिष्यन्ति
सम्प्रति, एण्ट् ग्रुप् इत्यस्य बहुविधाः स्वतन्त्राः सहायककम्पनयः सन्ति वा इति विषये यत् एताः कम्पनयः परस्परं स्पर्धां करिष्यन्ति तथा च "अश्वदौडः" भविष्यन्ति इति विषये, झाओ वेनबियाओ इत्यनेन बीजिंग न्यूज शेल् वित्तस्य संवाददातारं प्रति उत्तरं दत्तं यत् एतेषां क्षेत्राणां स्वकीयं केन्द्रितं स्थितिः अस्ति, "oceanbase is a database , एण्ट् डिजिटल् डाटाबेस् न करिष्यति एण्ट् इन्टरनेशनल् सीमापारं भुगतानं कर्तुं प्रवृत्तः अस्ति, तथा च एण्ट् डिजिटल् एण्ट् ग्रुप् इत्यत्र अपि च अलीबाबा इत्यत्र विगतदशविंशतिवर्षेषु स्थापितः अस्ति , अस्माकं वास्तविक अर्थव्यवस्थायाः सेवायै उद्यमानाम् अङ्कीयरूपान्तरणं कर्तुं च उपयुज्यन्ते अतः 'अश्वदौडः' तन्त्रं नास्ति तस्य स्थाने वयं परस्परं सहकार्यं कुर्मः, सहकार्यं च कुर्मः डिजिटलरूपान्तरणस्य कृते आँकडाधाराः, वयं ओशनबेस् इत्यनेन सह कार्यं करिष्यामः यत् उद्यमानाम् अङ्कीयरूपान्तरणं कर्तुं सहायतां प्राप्नुमः, अतः वयं परस्परसहकार्यस्य परस्परसुधारस्य च सम्बन्धे स्मः।
झाओ वेन्बियाओ इत्यनेन प्रकटितं यत् विगतवर्षे एण्ट् डिजिटल ग्राहकानाम् संख्यायां ३५% वृद्धिः अभवत् । अस्य बहवः उत्पादाः स्वस्वपरिपथानां विपण्यभागे प्रथमस्थानं प्राप्तवन्तः । सः अवदत् यत् विदेशं गमनम् एण्ट् डिजिटल् इत्यस्य महत्त्वपूर्णासु रणनीत्यासु अन्यतमम् अस्ति भविष्ये एण्ट् डिजिटल् इत्यस्य विदेशव्यापारः स्वस्य कुलराजस्वस्य पञ्चमांशं योगदानं दास्यति, महत्त्वपूर्णा विकासदिशा च भविष्यति इति सः अपेक्षां करोति। पूर्वं एण्ट् डिजिटल् इत्यनेन घोषितं यत् तस्य विदेशेषु व्यापारराजस्ववृद्धिः २०२३ तमे वर्षे ३००% यावत् भविष्यति ।
झाओ वेन्बियाओ इत्यस्य मतं यत् यथा यथा औद्योगिकं डिजिटलीकरणं क्रमेण गहनजलक्षेत्रे प्रविशति तथा तथा डिजिटलप्रौद्योगिक्याः पारम्परिकउद्योगानाम् च सरलं एकीकरणं विकासस्य आवश्यकतां पूरयितुं न शक्नोति। औद्योगिक-अङ्कीकरणस्य एकस्मात् बिन्दुतः वैश्विकदक्षतासुधारं प्रति, एकस्मात् पूर्णमार्गस्य उन्नयनं प्रति च परिवर्तनं भवितुमर्हति ।
औद्योगिक-अङ्कीकरणस्य विविध-आवश्यकतानां विषये केन्द्रीकृत्य, एण्ट् डिजिटल् इत्यनेन सम्प्रति एबीसी-संस्थायाः त्रयः प्रमुखाः व्यापार-खण्डाः निर्मिताः: प्रथमः क्लाउड्-सेवाः (क्लाउड्+) अस्ति, यत् उद्यमानाम् अङ्कीकरणस्य "क्लाउड्"-पदे प्रवेशं कर्तुं अधिकं शक्तिशालीं प्रौद्योगिकी-इञ्जिनं निर्मातुं च सहायकं भवति द्वितीयं एआइ सेवाः (ai+) जोखिमनियन्त्रणस्य, विपणनस्य अन्यपरिदृश्यानां च दक्षतायाः पुनर्निर्माणार्थं उन्नयनार्थं च एआइ-प्रौद्योगिक्याः उपयोगं कुर्वन्ति, येन कम्पनीभ्यः बृहत्-माडल-युगे प्रतिस्पर्धात्मक-लाभान् स्थापयितुं साहाय्यं भवति तृतीयः खण्डः ब्लॉकचेन् सेवा (blockchain+) अस्ति, या औद्योगिकविश्वासस्य निर्माणार्थं, डिजिटलसहकार्यदक्षतां सुधारयितुम्, आँकडासम्पत्त्याः प्रसारणं च त्वरितुं प्रौद्योगिक्याः उपयोगं करोति
ज्ञातव्यं यत् एण्ट् डिजिटल् इत्यनेन विदेशगमने महतीः उपलब्धयः प्राप्ताः । झाओ वेनबियाओ इत्यनेन प्रकटितं यत् सम्प्रति दक्षिणपूर्व एशिया इत्यादिषु उदयमानबाजारेषु डिजिटलीकरणस्य प्रबलमागधा अस्ति, तथा च विदेशेषु प्रौद्योगिकी चीनीयकम्पनीनां कृते विदेशेषु गन्तुं मुख्यं इञ्जिनं जातम् “एण्ट् डिजिटल् अपि सक्रियरूपेण विदेशेषु स्वस्य प्रौद्योगिक्याः रणनीतिं प्रवर्धयति, वर्धयिष्यति च दक्षिणपूर्व एशिया इत्यादिषु उदयमानबाजारेषु डिजिटलरूपान्तरणस्य अवसरान् जब्तयितुं पारिस्थितिकसहनिर्माणादिविविधरणनीतीनां माध्यमेन स्थानीयकरणम्।”.
अवगम्यते यत् एण्ट् डिजिटलस्य विदेशेषु राजस्वं २०२३ तमे वर्षे ३००% तीव्रगत्या वर्धते।मोबाइलविकासमञ्चः mpaas, सुरक्षाप्रौद्योगिकी zoloz, तथा च web3 प्रौद्योगिकीसेवामञ्चः zan इत्यनेन पूर्वमेव शतशः विदेशेषु भागिनानां सेवा कृता अस्ति, यत्र दूरसञ्चारः, वित्तं, तथा च सरकारीकार्यं कवरं कृतम् अस्ति तथा च अन्ये दृश्यक्षेत्राणि।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता लुओ यिदान
सम्पादक वी बोया
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया