समाचारं

येलेन् केवलं अवदत् "भवन्तः चीनस्य साहाय्यं कर्तुं न शक्नुवन्ति", ततः परं द्वितीयं सा चीनसम्बद्धे विद्युत्कारं आरुह्य...

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

रायटर्स् तथा एसोसिएटेड् प्रेस इत्येतयोः 5 दिनाङ्के गुरुवासरे स्थानीयसमये रिपब्लिकन-प्रधान-उत्तर-कैरोलिना-देशस्य एकस्मिन् पोलिटेक्निक-सामुदायिक-विद्यालये भाषणे अमेरिकी-कोषसचिवः येलेन् चेतावनीम् अयच्छत् यत् बाइडेन्-प्रशासनस्य स्वच्छ-ऊर्जायां कटौतीं कर्तुं कोऽपि प्रयासः the tax ऋणनीतिः परिवाराणां जीवनव्ययस्य वृद्धिं करिष्यति तथा च अमेरिकीनिर्माणक्षेत्रे नूतननिवेशं खतरे स्थापयति यत् रोजगारस्य सृजनं करोति।

अमेरिकनराजनेतानां कृते "मानकम् उत्तरम्" इति नाम्ना चीनदेशं दोषयितुम् इति वाक्पटुता स्वाभाविकतया अनिवार्यम् अस्ति । स्वभाषणस्य अन्ते येलेन् अलार्मवादी ध्वनितवती, एतस्याः नीतेः रद्दीकरणेन चीनदेशः अन्ये च देशाः ये स्वच्छ ऊर्जा इत्यादिषु प्रमुखेषु उद्योगेषु बहु निवेशं कुर्वन्ति तेषां लाभः भवितुम् अर्हति इति च अवदत्।

अमेरिकीकोषविभागस्य आधिकारिकजालस्थले प्रकाशितस्य भाषणप्रतिलेखस्य अनुसारं येलेन् तस्मिन् दिने उत्तरकैरोलिनादेशस्य निवासिनः अवदत् यत् २०२२ तमे वर्षे बाइडेन् प्रशासनेन हस्ताक्षरितस्य "महङ्गानि न्यूनीकरणकानूनस्य" राज्यं लाभं प्राप्नोति इति अमेरिकीकोषविभागस्य नवीनतमदत्तांशैः ज्ञायते यत् उत्तरकैरोलिनादेशे कुलम् ९०,००० गृहेषु आवासीयस्वच्छ ऊर्जाक्रेडिट्-रूप्यकाणां कृते १० कोटि-डॉलर्-अधिकं ऊर्जा-दक्षता-क्रेडिट्-रूप्यकाणां च ६० मिलियन-डॉलर्-अधिकस्य आवेदनं कृतम् अस्ति, अतः एतासां नीतीनां रद्दीकरणं "इतिहासः" भविष्यति ." यौनदोषाः” इति ।

सा दावान् अकरोत्, "यस्मिन् समये अस्माभिः मूल्यानि न्यूनीकर्तुं निरन्तरं कार्यवाही कर्तव्या, एतानि कर-क्रेडिट्-निराकरणेन कार्यरत-परिवारानाम् जीवनव्ययः वर्धयितुं शक्यते । अपि च, अत्र देशे च वयं पश्यामः विनिर्माण-क्षेत्रे महत्त्वपूर्णं निवेशं खतरे स्थापयितुं शक्नोति ." , तथा च तया सह ये कार्यावकाशाः आगच्छन्ति, येषु बहवः महाविद्यालयस्य उपाधिस्य आवश्यकता नास्ति, ते चीनदेशस्य अन्येषां च देशानाम् अपि साहाय्यं कर्तुं शक्नुवन्ति ये एतेषु प्रमुखेषु उद्योगेषु निवेशार्थं स्पर्धां कुर्वन्ति अपि।”.

उल्लेखनीयं यत् यथा येलेन् उत्तरकैरोलिना-देशस्य विधेयकस्य लाभः अभवत् इति प्रचारं कुर्वन् आसीत्, तथैव गतपतने उत्तर-अमेरिकादेशस्य प्रथमं लिथियम-हाइड्रोक्साइड्-उत्पादन-सुविधां दशकाधिके निर्मितवती, येन विद्युत्-वाहनस्य कृते प्रमुख-कच्चामालस्य उत्पादनस्य संयुक्त-राज्यस्य क्षमता वर्धिता बैटरी यदा ५०% प्राप्तवती तदा रायटर्-पत्रिकायाः ​​ज्ञातं यत् सा तस्मिन् दिने विद्यालयस्य परीक्षण-वाहन-कार्यक्रमे भागं गृहीतवती तथापि अस्य कारस्य बैटरी-विधेयकस्य कर-क्रेडिट्-नीतिः न आनन्दितवती चीनी सामग्री।" योग्यता।

गतवर्षस्य अन्ते अमेरिकादेशेन विधेयकस्य व्याप्तिः अधिकं विस्तारिता, नूतनविनियमानाम् अनुसारं २०२४ तः आरभ्य विदेशीयसंवेदनशीलसंस्थाभिः निर्मिताः वा संयोजिताः वा बैटरीघटकाः येषु वाहनेषु सन्ति, तेषु करक्रेडिट्-पात्रता नष्टा भविष्यति २०२५ तमे वर्षे बैटरीनिर्माणे आवश्यकाः प्रमुखाः खनिजाः यथा लिथियम, कोबाल्ट्, निकेल इत्यादीनां कृते अपि नियमनस्य विस्तारः भविष्यति ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् यद्यपि येलेन् स्वभाषणे कस्यचित् नाम न उक्तवती यः प्रासंगिकनीतीनां रद्दीकरणस्य आह्वानं करोति तथापि सा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारं ट्रम्पं लक्ष्यं कृतवती अस्ति।

ट्रम्पः अद्यैव घोषितवान् यत् यदि सः व्हाइट हाउस् प्रति प्रत्यागच्छति तर्हि सः "नवीनहरिद्राघोषं" स्थगयिष्यति, बाइडेन् इत्यस्य स्वच्छ ऊर्जाविनियमानाम् अनेकानाम् निरसनं करिष्यति, यत्र महङ्गानि न्यूनीकरणविधेयकेन प्रवर्तितानां शतशः अरब-डॉलर्-रूप्यकाणां कर-अनुदानस्य समाप्तिः, पुनर्निर्देशनं च करिष्यति मार्गस्य सेतुनिर्माणस्य च धनं .

एसोसिएटेड् प्रेस इत्यनेन सूचितं यत् यथा यथा नवीनतमनिर्वाचनेषु डेमोक्रेटिकपक्षस्य उम्मीदवारस्य हैरिस् इत्यस्य समर्थनस्य दरः वर्धितः तथा तथा उत्तरकैरोलिना राष्ट्रपतिपदस्य युद्धे ट्रम्प-हैरिस्-योः मध्ये प्रमुखं युद्धक्षेत्रं जातम्। २०२० तमस्य वर्षस्य निर्वाचने ट्रम्पः संकीर्णतया जित्वा अयं राज्यः डेमोक्रेटिक-पक्षेण उल्लिखितस्य प्रवृत्तिं दर्शयति ।

तस्मिन् दिने येलेन् इत्यस्याः भाषणं न केवलं बाइडेन् इत्यस्य महङ्गानि न्यूनीकरणविधेयकस्य समर्थनं निरन्तरं कृतवान्, अपितु तस्याः भाषणस्य विषयः अमेरिकनपरिवारानाम् जीवनव्ययस्य न्यूनीकरणाय हैरिस् इत्यस्य अभियानस्य आह्वानेन सह अपि सङ्गतः आसीत् पूर्वं यदा येलेन् विधेयकस्य भूमिकायाः ​​प्रशंसाम् अकरोत् तदा सा प्रायः आर्थिकवृद्ध्यर्थं रोजगारसृजनाय च तस्य लाभस्य उपरि बलं ददाति स्म ।

"कैपिटल हिल्" इति प्रतिवेदनानुसारं यदा ट्रम्प-अभियानः महङ्गानि न्यूनीकरण-विधेयकस्य उपरि आक्रमणं कर्तुं स्वप्रयत्नाः केन्द्रीक्रियते तदा केचन रिपब्लिकन-विधायकाः अन्तिमेषु सप्ताहेषु "विद्रोहं" कृतवन्तः, विधेयकस्य निरसनस्य विषये चिन्ताम् अपि प्रकटितवन्तः

अगस्तमासस्य आरम्भे १८ सदनस्य रिपब्लिकन्-दलस्य समूहेन सभापतिं माइक जॉन्सन् इत्यस्मै पत्रं प्रेषितम् यत् यदि रिपब्लिकन्-दलस्य सदस्याः आगामिवर्षे निम्नसदनस्य बहुमतं निर्वाहयितुम् अथवा विस्तारयितुम् इच्छन्ति तर्हि विधेयकस्य कर-क्रेडिट्-घटकं लक्ष्यं न कर्तव्यम् इति चेतयति

तेषां पत्रे दावितं यत् कर-क्रेडिट्-निराकरणेन ऊर्जा-उद्योगस्य विकासः क्षीणः भवितुम् अर्हति यतोहि केचन कम्पनयः पूर्वमेव निवेशं निर्माणं च आरब्धवन्तः, येन निजीनिवेशस्य हानिः भविष्यति तथा च पूर्वमेव प्रचलितानां परियोजनानां विकासः स्थगितः भविष्यति the tax credits will cause सर्वाधिकं दुष्टं परिदृश्यं अस्ति यत् वयं करदातृणां कोटिकोटिरूप्यकाणि व्यययामः तथा च सर्वं अपव्ययः भवति।”

पत्रे अपि उक्तं यत् सदनेन तानि नीतयः विपर्ययितुं शक्यन्ते ये अमेरिकनपरिवारानाम् हानिं कुर्वन्ति तथा च येषां नीतीनां रक्षणं सुधारणं च करणीयम् येन अमेरिकादेशः अधिकं ऊर्जास्वतन्त्रं सुरक्षितं च करोति।

पत्रस्य आलोचना केभ्यः रिपब्लिकन्-दलेभ्यः अपि अभवत्, ये सहहस्ताक्षरकर्तृणां "के स्ट्रीट् लॉबिस्ट्" इति क्रोधेन निन्दां कृतवन्तः । के स्ट्रीट् कैपिटल हिल् तथा व्हाइट हाउस् इत्येतयोः मध्ये स्थिता अस्ति यत्र बहुसंख्याकाः चिन्तनसमूहाः, लॉबिंग् समूहाः, जनसम्पर्कसंस्थाः च एकत्रिताः सन्ति । राजनैतिकप्रवचने के स्ट्रीट् अमेरिकायाः ​​लॉबिंग् उद्योगस्य पर्यायः अभवत्, यथा वालस्ट्रीट् अमेरिकायाः ​​वित्तीयविपणानाम् प्रतिनिधित्वं करोति ।

किं च अधिकं रोचकं यत् येलेन् “चीन कार्ड” क्रीडति, कर-क्रेडिट्-रद्देन चीन-देशस्य लाभः भविष्यति इति दावान् करोति, एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​च ज्ञातं यत् रिपब्लिकन्-दलस्य विधेयकस्य विरोधः अपि चीन-देशस्य उद्धरणं ददाति |. तेषां दावानुसारं विधेयकस्य व्ययः अपव्ययः अस्ति, चीनदेशस्य लाभाय च भवति। उत्तमः, केवलं उपरितनं मुखं उद्घाट्य पिधाय, चीनदेशस्य पुनः "विजय-विजय" इति स्थितिः अस्ति।

१५ जुलै दिनाङ्के चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् २६ मार्च दिनाङ्के चीनदेशः अमेरिकीमहङ्गानि न्यूनीकरणकानूनस्य अन्तर्गतं नूतन ऊर्जावाहनसहायतां अन्यपरिपाटानां च विषये विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्रस्य आश्रयं करिष्यति यतः चीनदेशेन सह परामर्शद्वारा अमेरिकादेशः समाधानं प्राप्तुं असफलः अभवत्, तस्मात् चीनदेशेन विश्वव्यापारसंस्थायाः समक्षं विशेषज्ञसमूहस्य स्थापनायाः अनुरोधः प्रदत्तः ।

प्रवक्ता अवदत् यत् अमेरिकी महङ्गानि न्यूनीकरणकानूनेन अमेरिका इत्यादिविशिष्टक्षेत्रेभ्यः उत्पादानाम् उपयोगः अनुदानरूपेण पूर्वाधारितः, चीनदेशस्य अन्येषां च विश्वव्यापारसंस्थायाः सदस्यानां उत्पादानाम् बहिष्कारः, कृत्रिमरूपेण व्यापारबाधाः स्थापिताः, ऊर्जाहरितरूपान्तरणस्य व्ययः च वर्धयति । चीनस्य मुकदमप्रक्रियायाः दृढतया उन्नतिः विश्वव्यापारसंस्थायाः मूलतः बहुपक्षीयव्यापारव्यवस्थायाः अधिकारस्य प्रभावशीलतायाश्च रक्षणार्थं ठोसकार्याणि कर्तुं, जलवायुपरिवर्तनस्य निवारणार्थं संयुक्तान् अन्तर्राष्ट्रीयप्रयत्नानाम् रक्षणाय च अस्ति

चीनदेशः सहमतः यत् विश्वव्यापारसंस्थायाः सदस्याः विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपरूपेण औद्योगिकसहायतां कार्यान्वितव्याः, हरितऊर्जापरिवर्तनस्य समर्थनं कुर्वन्तु, आर्थिकसामाजिकविकासं च प्रवर्धयन्तु। वयं पुनः अमेरिकादेशं आग्रहं कुर्मः यत् सः विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं करोतु, जलवायुपरिवर्तनस्य विषये अन्तर्राष्ट्रीयसहकार्यस्य क्षतिं कर्तुं औद्योगिकनीतीनां दुरुपयोगं च त्यजतु।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।