समाचारं

विदेशीयमाध्यमाः : फ्रान्सदेशे गृहीतस्य अनन्तरं "टेलिग्राम" इत्यस्य संस्थापकः प्रथमवारं सार्वजनिकरूपेण उक्तवान्, फ्रान्सस्य दृष्टिकोणस्य आलोचनां कृत्वा "आश्चर्यजनकम्" "असत्यम्" इति च।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एजेन्स फ्रान्स-प्रेस्, रायटर् इत्यादीनां माध्यमानां समाचारानुसारं सामाजिकमाध्यमस्य "टेलिग्राम" इत्यस्य संस्थापकः मुख्यकार्यकारी च पावेल डुरोवः पूर्वं स्थानीयसमये शुक्रवासरे (६) प्रातःकाले फ्रांस्देशे गृहीतः आसीत् . एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् "रहस्यमयः व्यक्तिः" इति नाम्ना दुरोवः सार्वजनिकरूपेण दुर्लभतया वदति।

दुरोव आँकडा मानचित्र स्रोत: विदेशी मीडिया

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत्, तस्मिन् पोस्ट् मध्ये दुरोव् इत्यनेन उक्तं यत् "टेलिग्राम" इत्यत्र अन्यैः पोस्ट् कृते सामग्रीयाः उत्तरदायी इति सः "आश्चर्यितः" अस्ति । रायटर्-पत्रिकायाः ​​अनुसारं दुरोव् इत्यस्य मतं यत् यदि फ्रांस-सर्वकारेण समस्या प्राप्यते तर्हि तस्य कम्पनीं प्रति शिकायतुं अर्हति स्म, तस्य स्थापनायां सः साहाय्यं कृतवान् "हॉटलाइन्" मार्गेण, अथवा यूरोपीयसङ्घस्य "टेलिग्राम"-प्रतिनिधिना सह सम्पर्कं कृत्वा

प्रतिवेदनानुसारं दुरोवः लिखितवान् यत्, "स्मार्टफोनपूर्वकायदानानां उपयोगेन मुख्याधिकारिणः तृतीयपक्षैः कृतानां अपराधानां आरोपं कर्तुं सः गलतः उपायः अस्ति" इति प्रतिवेदनानुसारम्।

रायटर्-पत्रिकायाः ​​अनुसारं दुरोवः अवदत् यत् "टेलिग्राम"-मञ्चः सिद्धः नास्ति, अपि च मञ्चः "अराजकतावादीस्वर्गः" इति कथनं अङ्गीकृतवान् । "किन्तु केचन मीडियासंस्थाः दावान् कुर्वन्ति यत् टेलिग्रामः केनचित् प्रकारेण अराजकतावादी स्वर्गः अस्ति, यत् सर्वथा सत्यं नास्ति" इति सः लिखितवान् "वयं प्रतिदिनं कोटिशो हानिकारकं पोस्ट्, चैनल् च निष्कासयामः" इति ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् दुरोव् इत्यनेन पोस्ट् इत्यस्य अन्ते "अधिकं मध्यमस्वरं" गृहीतम्, यत् टेलिग्राम-उपयोक्तृणां संख्यायाः उदयः "अधिकाधिकं वेदनां जनयति" अपराधिनां कृते मञ्चस्य दुरुपयोगं च सुलभं करोति इति .

"अहम् आशासे यत् अगस्तमासस्य घटनाः टेलिग्राम - तथा च सम्पूर्णं सामाजिकसंजाल-उद्योगं - सुरक्षितं, सशक्तं च करिष्यन्ति" इति दुरोवः अवदत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं फ्रांसदेशस्य बीएफएमटीवी समाचारसूचनाकेन्द्रे उक्तं यत् पेरिस्-नगरस्य उपनगरे ले बौर्गेट्-विमानस्थानके २४ अगस्त-दिनाङ्के सायं कालस्य समये फ्रांस-पुलिस-पुलिसैः दुरोव्-इत्यस्य गृहीतः ९६ घण्टापर्यन्तं निरुद्धः तस्मिन् एव मासे २८ दिनाङ्के दुरोव् इत्यस्य अभिरक्षणकालस्य अनन्तरं पेरिस्-न्यायालये समर्पितः । अपि च २८ दिनाङ्के पेरिस्-नगरस्य फ्रांस-देशस्य अभियोजकः तस्मिन् दिने स्वस्य निरोधस्य समाप्तेः अनन्तरं आरोपितः इति घोषितवान् पेरिसस्य अभियोजकः लोरे बेकुओट् इत्यनेन प्रेसविज्ञप्तौ उक्तं यत् दुरोव् इत्यस्य विरुद्धं २८ दिनाङ्के सायं कालस्य अभियोगः कृतः यत् सः न्यायिकनिरीक्षणेन जमानतया मुक्तः अभवत्, परन्तु सः ५० लक्षं यूरो निक्षेपं दातव्यः, सप्ताहे द्विवारं पुलिसं प्रति गन्तव्यः ब्यूरो कृत्वा फ्रांसदेशस्य क्षेत्रं त्यक्तुं निषिद्धम् ।

फ्रांसदेशस्य मीडियाद्वारा पूर्वसमाचारानुसारं फ्रांसदेशस्य प्रासंगिकाः विभागाः टेलिग्राममञ्चे धोखाधड़ी, मादकद्रव्यव्यापारः, संगठितअपराधः, बालअश्लीलचित्रं, आतङ्कवादस्य प्रचारः च सम्मिलिताः अवैधक्रियाकलापानाम् अन्वेषणं कुर्वन्ति एतेषां अपराधानां निवारणाय समुचितं उपायं न कृतवान् इति दुरोव् इत्यस्य आरोपः आसीत् । पेरिस्-नगरस्य अभियोजकः अगस्तमासस्य २६ दिनाङ्के प्रेस-घोषणाम् अयच्छत् यत् अस्मिन् वर्षे जुलै-मासस्य ८ दिनाङ्के पेरिस्-नगरस्य अभियोजकः न्यायिक-अनुसन्धानं आरब्धवान् यस्मिन् १२ आरोपाः सन्ति येषु विशिष्टाः व्यक्तिः न लक्ष्यन्ते स्म, ततः दुरोवः गृहीतः

समाचारानुसारं दुरोवस्य जन्म रूसदेशे अभवत्, तस्य आयुः ३९ वर्षीयः अस्ति । सः स्वभ्रात्रा निकोले इत्यनेन सह २०१३ तमे वर्षे रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे टेलिग्राम-संस्थायाः स्थापनां कृतवान् । दुरोवः रूस, फ्रान्स, संयुक्त अरब अमीरात् इत्यादिदेशेभ्यः राष्ट्रियतां धारयति । सामाजिकमाध्यमस्य "टेलिग्राम" इत्यस्य सम्प्रति प्रायः ९० कोटिः उपयोक्तारः सन्ति ।