समाचारं

उच्चायोगाः विवादं जनयन्ति यत् यूरोपीयसङ्घः "एप्पल् करस्य" निवारणाय किमर्थं कार्यवाही करोति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "एप्पल् कर" इति विषयः ध्यानं आकर्षितवान् । तथाकथितः "एप्पल् कर" इति चैनलसाझेदारीम् अभिप्रेतवान् यदा उपयोक्तारः एप्पल् इत्यादीनां डिजिटलसामग्रीक्रयणार्थं एप्पल् एप् स्टोरस्य उपयोगं कुर्वन्ति तदा एप्पल् लेनदेनराशिस्य भागं आयोगरूपेण निरोधयिष्यति, ततः अवशिष्टं धनं तत्सम्बद्धेभ्यः एपीपीविकासकेभ्यः स्थानान्तरयिष्यति .आयोगानुपातः १५% तः ३०% पर्यन्तं भवति । "एप्पल् करस्य" अस्तित्वस्य कारणात् एपीपी विकासकानां लाभान्तरं बहु संपीडितम् अस्ति ।

"एप्पल् करः" व्यावसायिकैकाधिकारः अस्ति वा इति विषये उद्योगः अद्यापि एकीकृतं मतं न प्राप्तवान् । समर्थकानां मतं यत् एतत् किञ्चित्पर्यन्तं युक्तियुक्तं दृश्यते यतोहि एप्पल् सुरक्षितं स्थिरं च मञ्चं प्रदाति तथा च मोबाईल-अनुप्रयोगानाम् गुणवत्तां सुरक्षां च निर्वाहयितुम् बहु संसाधनं निवेशयति। विपक्षः अवदत् यत् अत्यधिकं उच्चायोगानुपातेन बहवः लघुविकासकाः सामग्रीप्रदातारः च स्वव्यापारविकासः प्रतिबन्धितः इति अनुभवन्ति।

सार्वजनिकदत्तांशैः ज्ञायते यत् चीनीयविपण्ये "एप्पलकरदरः" विश्वे सर्वाधिकः अस्ति, यत्र क्रमशः मानकउद्यमेभ्यः लघुउद्यमेभ्यः च ३०%, १५% च आयोगः गृह्यते अमेरिकादेशे क्रमशः २७%, १२% च, यूरोपीयसङ्घस्य १७% १०% च, दक्षिणकोरियादेशे २६%, ११% च । उच्च "एप्पल् कर" इत्यनेन विश्वस्य एप् विकासकानां मध्ये प्रबलं असन्तुष्टिः उत्पन्ना अस्ति । फलतः एप्पल्-कम्पनी विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च न्यासविरोधी अन्वेषणानाम्, मुकदमानां च सामनां कृतवान्, यत्र यूरोपीयसङ्घः सर्वाधिकं विशिष्टः अस्ति

अस्मिन् वर्षे मार्चमासे यूरोपीयसङ्घः एप्पल्-संस्थायाः सङ्गीत-प्रवाह-अनुप्रयोग-वितरण-विपण्ये स्वस्य प्रबल-स्थानस्य दुरुपयोगस्य कारणेन १.८४ अरब-यूरो-रूप्यकाणां दण्डं दत्तवान् । एप्पल्-संस्थायाः पूर्वं यूरोपे अपि एतादृशाः एव एण्टीट्रस्ट्-आरोपाः, दण्डाः च अभवन् ।

बहुधा महतीं दण्डं निर्गत्य एप्पल्-कम्पनी सम्झौतां कर्तुं बाध्यं कृतवती अस्ति । अस्मिन् वर्षे जनवरीमासे एप्पल्-कम्पनी घोषितवती यत् यूरोपीयसङ्घस्य डिजिटल-विपण्य-अधिनियमस्य अनुपालनाय यूरोपीय-सङ्घस्य स्वस्य ऑपरेटिंग्-प्रणाल्याः, ब्राउजर्-एप्-भण्डारस्य च प्रमुखानि अद्यतनं कार्यान्वितं करिष्यति इति अद्यतनेषु ग्राहकाः प्रथमवारं एप्पल्-एप्-स्टोर्-तः बहिः सॉफ्टवेयर-अवलोकनं कर्तुं शक्नुवन्ति, जनाः वैकल्पिक-भुगतान-प्रणालीनां उपयोगं कर्तुं शक्नुवन्ति, स्वस्य पूर्वनिर्धारित-जाल-ब्राउजर्-चयनस्य स्वतन्त्रता च अन्तर्भवति २००८ तमे वर्षे एप् स्टोर् इत्यस्य प्रारम्भात् आरभ्य एप्पल् इत्यनेन विकासकानां कृते अधिकतमं ३०% आयोगं अपि अयं अपडेट् खादति ।

सम्प्रति यूरोपीयसङ्घस्य विपण्यां एप् विकासकाः केवलं एप्पल् इत्यस्मै १७% आयोगं ददति, एकवर्षेण अनन्तरं अधिकांशविकासकानाम् ग्राहकानाञ्च कृते एषः अनुपातः १०% यावत् अधिकं न्यूनीभवति

एप्पल् यूरोपीयसङ्घस्य विपण्यां सर्वाधिकं संयमितं, न्यूनतमं अनन्यं एकाधिकारव्यवहारं च न्यूनतमं "एप्पल् करं" कार्यान्वितं च इति कारणं बहुधा यूरोपीयसङ्घस्य कठोरदण्डानां, भारीदबावस्य च परिणामः अस्ति

एप्पल् अमेरिकादेशे प्रौद्योगिकीय आशावादस्य वातावरणे वर्धितः अस्ति तथा च "विजेता सर्वं गृह्णाति" इति मानसिकतायाः गहनतया प्रभावः अभवत् । यूरोपीयसङ्घः एकाधिकारवादीं विपण्यव्यवहारं नियन्त्रयितुं भारी उपायान् कृतवान्, एप्पल्-संस्थायाः भारीदण्डेन सम्झौता विपण्यप्रतिभागिभिः अव्यवस्थितक्रियाकलापैः उपयोक्तृणां हितं हानिं कर्तुं उद्योगविकासं प्रभावितं कर्तुं च सहायकं भविष्यति अस्मात् दृष्ट्या दिग्गजानां नियन्त्रणार्थं कठोरकायदानानां उपयोगे यूरोपीयसङ्घस्य अनुभवः अन्येषां देशानाम् क्षेत्राणां च कृते प्रेरणाम्, सन्दर्भं च दातुं शक्नोति ।