समाचारं

गतवर्षस्य अपेक्षया दूरम् अधिकम्! हाङ्गकाङ्ग-नगरस्य स्टॉक-पुनर्क्रयणस्य तरङ्गः निरन्तरं वर्तते, तस्य किं किं निहितार्थाः सन्ति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे हाङ्गकाङ्ग-शेयर-बजारे पुनर्क्रयणस्य परिमाणं महतीं वर्धितम् अस्ति, अस्मिन् वर्षे अद्यावधि कुल-पुनर्क्रयण-राशिः १८० अरब-हॉन्ग-डॉलर्-अधिका अभवत्, यदा तु गतवर्षे कुल-पुनर्क्रयण-राशिः १२० अरब-हॉन्ग-डॉलर्-अधिका आसीत्

सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददातृभिः ज्ञातं यत् हाङ्गकाङ्ग-समूहस्य पुनःक्रयणस्य अभिलेख-भङ्ग-परिमाणस्य पृष्ठतः, येषां प्रमुख-अन्तर्जाल-कम्पनयः मुख्यभूमि-चीन-देशे सन्ति, तेषां पुनः-क्रयणस्य "बृहत्-बैनरं" गृहीतवती अस्ति, तस्मिन् एव काले, विदेशीय-वित्तपोषित-अन्तर्राष्ट्रीय-कम्पनयः अग्रणीः तथा प्रमुखस्थानीयहाङ्गकाङ्गकम्पनयः अपि प्रबलतया पुनःक्रयणं कृतम्।

एकेन विशेषज्ञेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् पुनः क्रयणं प्रासंगिकहाङ्गकाङ्ग-शेयर-कम्पनीनां स्वस्य आन्तरिक-मूल्ये विश्वासं प्रदर्शयति, समग्र-हाङ्गकाङ्ग-शेयर-बाजारे सकारात्मकं प्रभावं करोति, निवेशकानां विश्वासं सुधारयितुम् अनुकूलं च भवति।

वर्षे हाङ्गकाङ्ग-नगरस्य स्टॉक्-पुनर्क्रयणस्य परिमाणं गतवर्षस्य सम्पूर्णस्य परिमाणात् दूरम् अतिक्रान्तम् अस्ति

अस्मिन् वर्षे हाङ्गकाङ्ग-शेयर-बजारे पुनर्क्रयणस्य परिमाणं महतीं वर्धितम् अस्ति, यदि पुनर्क्रयण-तिथि-आधारितं गण्यते तर्हि हाङ्गकाङ्ग-शेयर-बजार-वर्षे अद्यपर्यन्तं कुल-पुनर्क्रयण-राशिः १८० अरब-हॉंगकाङ्ग-डॉलर्-अधिका अभवत्, गतवर्षे हाङ्गकाङ्ग-शेयर-बाजारे कुलपुनर्क्रयणराशिं दूरं अतिक्रान्तम् (गतवर्षे सम्पूर्णवर्षस्य कृते १२० अरब-हॉन्ग-डॉलर्-अधिकं) ।

एतस्याः प्रवृत्तिः, घटना च हाङ्ग सेङ्ग इन्डेक्स कम्पनी इत्यनेन बहुकालपूर्वं प्रकाशितैः आँकडाभिः अपि पुष्टिः कृता अस्ति । २० अगस्त दिनाङ्के हैङ्ग सेङ्ग इन्डेक्सेस् इत्यनेन प्रकाशितस्य ब्लोग् इत्यस्य अनुसारं वर्षस्य आरम्भात् २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्कपर्यन्तं हाङ्गकाङ्ग-नगरस्य स्टॉक्-पुनर्क्रयणस्य राशिः गतवर्षस्य कुलम् २९.८% अधिका अभवत्, येन १६४.८ अरब हॉगकॉग-डॉलर्-रूप्यकाणां अभिलेख-उच्चतां प्राप्तवती

हाङ्गकाङ्ग-सूचीकृतकम्पनीभिः पुनर्क्रयणस्य वृद्धिः न केवलं पुनर्क्रयणस्य परिमाणे, अपितु पुनर्क्रयणस्य संख्यायां अपि प्रतिबिम्बिता भवति । ifind-आँकडानां अनुसारं यदि पुनर्क्रयण-तिथि-आधारितं गण्यते तर्हि अस्मिन् वर्षे आरम्भात् पुनः क्रयणं कृतवन्तः हाङ्गकाङ्ग-सूचीकृतानां कम्पनीनां संख्या २२० अतिक्रान्तवती अस्ति ।एषा संख्या हाङ्गकाङ्ग-देशे पुनः क्रयणं कृतवन्तः सूचीकृतानां कम्पनीनां कुलसंख्या अपि अतिक्रान्तवती अस्ति गतवर्षे शेयर मार्केट। तथ्याङ्कानि दर्शयन्ति यत् समानसांख्यिकीयपरिमाणस्य अन्तर्गतं हाङ्गकाङ्ग-सूचीकृतानां कम्पनीनां संख्या येषु गतवर्षे पुनः क्रयणं कृतम् आसीत्, तेषां संख्या २०० प्रायः आसीत् ।

चरणान् दृष्ट्वा हाङ्गकाङ्ग-नगरस्य स्टॉक-पुनर्क्रयणस्य परिमाणं सामान्यतया अन्तिमेषु मासेषु उच्चस्तरस्य एव अस्ति । ifind आँकडा दर्शयति यत् अस्मिन् वर्षे जूनमासे कुलपुनर्क्रयणराशिः ३८.१ अरब हॉगकॉग डॉलरं यावत् अभवत्, यत् वर्षस्य कालखण्डे सर्वाधिकं न्यूनं जातम्, परन्तु तदपि प्रथमार्धे एकमासस्य पुनर्क्रयणपरिमाणस्य औसतस्तरं अतिक्रान्तवती संवत्सरः ।

पुनर्क्रयणसंस्थाः विविधाः सन्ति तथा च बहवः कम्पनयः पुनर्क्रयणार्थं स्वप्रयत्नाः वर्धयन्ति

अस्मिन् वर्षे हाङ्गकाङ्ग-शेयर-विपण्ये पुनः क्रयणस्य अन्ये अपि केचन लक्षणानि सन्ति इति संवाददाता ज्ञातवान् ।

संरचनात्मकदृष्ट्या अस्मिन् वर्षे बृहत्तमपुनर्क्रयणपरिमाणयुक्तानां कम्पनीनां मध्ये येषां प्रमुखानां अन्तर्जालकम्पनीनां मुख्यव्यापारः मुख्यभूमिभागे अस्ति, तेषां स्थिरसञ्चालनेन, दृढवित्तीयबलेन च पुनर्क्रयणस्य "बृहत् बैनरं" स्वीकृत्य,... वर्षस्य कालखण्डे हाङ्गकाङ्ग-शेयर-बाजारे शीर्ष-पुनर्क्रयण-कम्पनयः । तस्मिन् एव काले विदेशीयवित्तपोषिताः प्रमुखाः अन्तर्राष्ट्रीयकम्पनयः, हाङ्गकाङ्गस्य प्रमुखाः स्थानीयसूचीकृतकम्पनयः च रियायतं दातुं, पुनः क्रयणं च सशक्ततया कर्तुं च न्यूनाः न सन्ति

उदाहरणार्थं, वर्षे १० अरब हॉगकॉग डॉलरात् अधिकं पुनर्क्रयणराशिं प्राप्तानां कम्पनीनां मध्ये टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य पुनर्क्रयणराशिः वर्षे ७० अरब हाङ्गकाङ्ग डॉलरात् अधिका अभवत्, एच् एसबीसी होल्डिङ्ग्स्, मेइटुआन्, एआईए इत्यादीनां सर्वेषां पुनर्क्रयणराशिः वर्षे २० अरब हाङ्गकाङ्ग डॉलरात् अधिका आसीत् dongyue group, xiaomi group, kuaishou, hang seng bank, swire pacific, cheung kong holdings, wuxi biologics, yum china इत्यादीनि सर्वाणि कम्पनयः वर्षस्य मध्ये एक अरब हॉगकॉग डॉलरात् अधिकं पुनः क्रीतवन्तः।

कार्यप्रदर्शनस्य प्रकटीकरणस्य संवेदनशीलकालस्य समाप्तेः सति केचन प्रमुखाः हाङ्गकाङ्ग-स्टॉक-कम्पनयः अद्यैव पुनः क्रयणं आरब्धवन्तः । उदाहरणार्थं, टेन्सेण्ट् होल्डिङ्ग्स् इत्यनेन एकमासपर्यन्तं पुनर्क्रयणसञ्चालनं स्थगयित्वा अगस्तमासस्य १६ दिनाङ्के पुनः क्रयणस्य नूतनं दौरं आरब्धम्, तथा च मेइटुआन् इत्यनेन अपि प्रायः एकमासपर्यन्तं पुनःक्रयणसञ्चालनं स्थगयित्वा २ सितम्बर् दिनाङ्के स्टॉकपुनर्क्रयणं पुनः आरब्धम् तदतिरिक्तं तथ्याङ्कानि अपि दर्शयन्ति यत् हाङ्गकाङ्ग-शेयर-बजारे बहवः कम्पनयः अन्तिमेषु मासेषु तुल्यकालिकरूपेण अधिकं निरन्तरं पुनर्क्रयणं कृतवन्तः यथा, कुआइशौ, स्वाइर् होल्डिङ्ग्स् इत्यादयः अन्तिमेषु मासेषु शेयर्-क्रयणं निरन्तरं कुर्वन्ति

गतवर्षस्य तुलने अस्मिन् वर्षे नवजोडितानां पुनर्क्रयणकम्पनीनां पुनर्क्रयणराशिनां अनुपातः महतीं वर्धितः अस्ति। हाङ्ग सेङ्ग सूचकाङ्कानां हाले प्राप्तानां आँकडानां अनुसारं वर्षस्य आरम्भात् अगस्तमासस्य १६ दिनाङ्कपर्यन्तं ७६ सूचीकृताः कम्पनयः नवीनाः कम्पनयः आसन् ये अस्मिन् वर्षे पुनर्क्रयणे भागं गृहीतवन्तः, यत्र पुनर्क्रयणराशिः ३३.६ अरब हॉगकॉग डॉलर आसीत्, यत् कुलपुनर्क्रयणवर्षस्य २०.४% भागः अस्ति अद्यपर्यन्तं (२०२३ तमे वर्षे नवीनम्) पुनर्क्रयणे भागं गृह्णन्तः कम्पनीनां पुनर्क्रयणराशिः कुलस्य ७% भागः अस्ति) । यथा, मेइटुआन् गतवर्षे शेयर्-पुनर्क्रयणं न कृतवान्, परन्तु अस्मिन् वर्षे शेयर-पुनर्क्रयण-शिबिरे सम्मिलितवान्, तस्य पुनर्क्रयण-परिमाणं च अस्मिन् वर्षे हाङ्गकाङ्ग-देशस्य शीर्ष-कम्पनीषु शीघ्रमेव स्थानं प्राप्तवान्

अनेकाः कम्पनयः स्वस्य पुनःक्रयणप्रयत्नाः महतीं वर्धितवन्तः । उदाहरणार्थं, गतवर्षे xiaomi group इत्यस्य पुनर्क्रयणराशिः प्रायः hk$1.5 बिलियनः आसीत्, अस्मिन् वर्षे च एतावता hk$3 अरबं अतिक्रान्तवती अस्ति; ८० कोटि डॉलर।

विशेषज्ञः - निवेशकानां विश्वासे सुधारं कर्तुं पुनः क्रयणस्य सकारात्मकः प्रभावः भवति

अस्मिन् वर्षे हाङ्गकाङ्ग-शेयर-बजारे पुनर्क्रयणं किमर्थं सक्रियम् अभवत् इति कारणं, अत्र मार्केट-दृष्टिः अस्ति यत् हाङ्गकाङ्ग-शेयर-बजारस्य समग्र-मूल्यांकनं अन्तिमेषु वर्षेषु न्यूनं जातम्, सम्बन्धित-कम्पनीनां शेयर-मूल्यानि च न्यूनानि अभवन् दबावः तथा च तेषां मूल्याङ्कनं न्यूनं जातम्, येन कम्पनीनां कृते स्वस्य भागस्य पुनः क्रयणस्य प्रेरणा वर्धिता, शेयरमूल्यानां समर्थनस्य आशायां शेयर्बैबैक्स् इत्यस्य माध्यमेन।

अस्मिन् वर्षे हाङ्गकाङ्ग-शेयर-बाजारे पुनः-क्रयणस्य परिमाणं महतीं वर्धमानस्य कारणस्य विषये बाओयिन् इन्वेस्टमेण्ट्-संस्थायाः अध्यक्षः मुख्य-अर्थशास्त्री च झाङ्ग-झिवेइ-इत्यनेन सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे विश्वासः कृतः यत् अनेके कारणानि सन्ति

एकतः झाङ्ग ज़िवेइ इत्यस्य मतं यत् प्रासंगिकानां हाङ्गकाङ्ग-शेयर-कम्पनीनां विपण्यमूल्यं तुल्यकालिकरूपेण सस्तो अस्ति, पूर्वं च अधिकं पतितम् अस्ति । कम्पनीयाः दृष्ट्या पुनः क्रयणं कम्पनीयाः आन्तरिकमूल्ये विश्वासं प्रदर्शयति । सः उदाहरणरूपेण दर्शितवान् यत् अन्यदेशानां विपण्येषु, यथा अमेरिकी-शेयर-विपण्येषु, पुनः क्रयणं तुल्यकालिकरूपेण प्रबलं भवति, यत् स्टॉक-मूल्यानां वर्धने अपि महत्त्वपूर्णतया सहायकं भवति

अपरपक्षे झाङ्ग झीवेई इत्यस्य मतं यत् हाङ्गकाङ्ग-सूचीकृताः केचन कम्पनयः परिचालन-आय-लाभ-आदि-आँकडानां दृष्ट्या उत्तमं प्रदर्शनं कुर्वन्ति, परन्तु स्टॉक-मूल्यस्तरः पूर्णतया न प्रदर्शितः भवति, यस्य परिणामेण विसंगतिः भवितुम् अर्हति कम्पनीयाः स्टॉकमूल्यानां वास्तविकसञ्चालनस्य च मध्ये प्रासंगिकता न्यूनीभूता, यत् कम्पनीनां पुनः क्रयणस्य कारणमपि जातम्।

पत्रकारैः सह साक्षात्कारे पैपाई डॉट कॉम इत्यस्य धननियोजकः जेङ्ग हेङ्ग्वेइ इत्यपि मन्यते यत् हाङ्गकाङ्ग-नगरस्य स्टॉक-कम्पनीभिः पुनः क्रयणं बहुधा भवति स्म, गतवर्षे च स्केलः अतिक्रान्तः इति अस्याः घटनायाः पृष्ठतः अनेकानि कारणानि सन्ति सर्वप्रथमं, कम्पनीमूलभूतानाम् विश्वासस्य च दृष्ट्या पुनःक्रयणं सामान्यतया एतत् संकेतरूपेण दृश्यते यत् कम्पनीप्रबन्धनं भविष्यस्य लाभप्रदतायाः विषये विश्वसिति। यदा कम्पनी मार्केट्-मन्दी-काले शेयर्-पुनर्क्रयणं कर्तुं चयनं करोति तदा प्रायः तस्य अर्थः भवति यत् ते मन्यन्ते यत् स्टॉक्-मूल्यं न्यूनीकृतम् अस्ति तथा च स्टॉक-मूल्यं स्थिरं कर्तुं वर्धयितुं च आशां कुर्वन्ति यथा, टेन्सेण्ट् होल्डिङ्ग्स्, अण्टा इन्टरनेशनल् इत्यादीनां प्रमुखकम्पनीनां पुनःक्रयणव्यवहारः न केवलं स्वस्य स्टॉकमूल्यानां विषये विश्वासं प्रदर्शयति, अपितु विपण्यं प्रति सकारात्मकं संकेतं अपि प्रेषयति

द्वितीयं, विपण्यवातावरणे परिवर्तनेन अपि पुनर्क्रयणक्रियाकलापानाम् वृद्धिः अभवत् । यथा यथा वैश्विक अर्थव्यवस्था क्रमेण पुनः स्वस्थतां प्राप्नोति तथा च विपण्यवातावरणं अधिकं मैत्रीपूर्णं भवति तथा तथा कम्पनयः पुनः क्रयणद्वारा भागधारकाणां प्रतिफलं वर्धयितुं अधिकं प्रवृत्ताः भवन्ति हाङ्गकाङ्गस्य अन्तर्राष्ट्रीयवित्तीयकेन्द्रेषु अन्यतमत्वेन शेयरबजारस्य पुनःक्रयणक्रियाकलापानाम् वृद्धिः विपण्यविश्वासस्य पुनर्स्थापनमपि प्रतिबिम्बयति ।

अपि च, नीतिषु नियमेषु च परिवर्तनं पुनर्क्रयणक्रियाकलापानाम् वृद्धिं प्रेरयन्तः महत्त्वपूर्णाः कारकाः अपि सन्ति । हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य नवसंशोधित-शेयर-पुनर्क्रयण-नियमाः सूचीबद्ध-कम्पनीभ्यः पुनः-क्रयण-शेयर-कोषरूपेण धारयितुं, स्वस्य सूचीकरण-स्थितिं च धारयितुं शक्नुवन्ति एतत् परिवर्तनं सूचीकृतकम्पनीनां शेयर्-पुनर्क्रयणार्थं लचीलापनं वर्धयति तथा च परिचालनव्ययस्य न्यूनीकरणं करोति, तस्मात् पुनर्क्रयणक्रियाकलापानाम् वृद्धिं प्रवर्धयति नवीनकोष-स्टॉक-विनियमानाम् प्रभावस्य अनन्तरं सूचीकृत-कम्पनयः पुनः क्रीत-शेयर-रद्दं कर्तुं बाध्यन्ते, येन तेभ्यः अधिकानि पूंजी-प्रबन्धन-उपकरणाः प्राप्यन्ते, विपण्य-प्रतिस्पर्धायाः उन्नयनार्थं च सहायकाः भवन्ति

तदतिरिक्तं पूंजीबाजारस्य तरलतायाः व्याजदरवातावरणस्य च पुनर्क्रयणक्रियाकलापयोः प्रभावः भवति । वर्तमान न्यूनव्याजदरवातावरणेन निगमवित्तपोषणव्ययः न्यूनीकृतः, पुनःक्रयणं च व्यय-प्रभावी पूंजीविनियोगरणनीतिः अभवत् हाङ्गकाङ्ग-शेयर-बजारस्य तरलता अपि तुल्यकालिकरूपेण उत्तमः अस्ति, येन पुनः-क्रयण-क्रियाकलापानाम् उत्तम-मृत्तिका प्राप्यते ।

टोङ्ग्वेई इन्वेस्टमेण्ट् इत्यस्य निवेशनिदेशकः फेङ्ग् क्षियाङ्गः एकस्मिन् साक्षात्कारे विश्वासं कृतवान् यत् हाङ्गकाङ्ग-शेयर-बजारः सर्वदा अधिकं अन्तर्राष्ट्रीयः एव अस्ति तथा च वैश्विक-पूञ्जी-प्रवाहेन बहु प्रभावितः अस्ति फेडरल् रिजर्व् व्याजदरवृद्धिचक्रे प्रविष्टस्य हाङ्गकाङ्ग-समूहस्य प्रमुखाः तरलतासमस्याः अभवन्, येन व्यापकरूपेण न्यूनमूल्यांकनं जातम् मार्केट् भविष्यवाणीं करोति यत् फेडरल् रिजर्वः अस्मिन् मासे व्याजदरे कटौतीचक्रे प्रविशति, तथा च उन्नततरलता मूल्याङ्कनेषु पुनः उछालं आनयिष्यति अस्मिन् समये, सूचीकृतकम्पनयः पुनः क्रयणं कर्तुं चयनं कुर्वन्ति, ते कम्पनीयाः भागधारकप्रतिफलनं सुधारयितुम्, स्टॉकमूल्यानि स्थिरीकर्तुं च साहाय्यं करिष्यन्ति। यत् विपण्यस्य स्थिरविकासाय साधु वस्तु अस्ति .

फेङ्ग क्षियाङ्ग इत्यस्य मतं यत् नूतनकोष-स्टॉक-तन्त्रस्य अन्तर्गतं हाङ्गकाङ्ग-सूचीकृत-कम्पनीभिः पुनः क्रीतानाम् भागानां रद्दीकरणाय बाध्यं कर्तुं न शक्यते, तथा च पुनः क्रीत-शेयर-रद्दीकरणस्य नियमानाम् अपसारणं निर्गन्तुकानां पूंजी-संरचनायाः अधिक-लचीलतया प्रबन्धने सहायकं भविष्यति, तथा च हाङ्गकाङ्गस्य अन्तर्राष्ट्रीयविपण्ये विस्तारं कर्तुं साहाय्यं करिष्यति। यद्यपि विपण्य-हेरफेरस्य, अन्तःस्थव्यापारस्य च सम्बन्धे नियामकजोखिमानां वर्धनस्य सम्भावना वर्तते तथापि यावत् कोष-शेयरस्य पुनर्विक्रयणं नियन्त्रयितुं समुचितरूपरेखा स्थापिता भवति तावत् यावत् एतेषां जोखिमानां न्यूनीकरणं कर्तुं शक्यते शेयरधारकस्य प्रतिफलनस्य सुधारस्य अतिरिक्तं, हाङ्गकाङ्ग-सूचीकृताः कम्पनयः कर्मचारी-इक्विटी-प्रोत्साहनार्थं कोष-शेयरस्य उपयोगं कर्तुं शक्नुवन्ति, अथवा कोष-शेयर-पुनः विक्रेतुं शक्नुवन्ति, अथवा लचील-वित्तपोषणं प्राप्तुं सम्पत्ति-अधिग्रहणस्य विचाररूपेण, यत् हाङ्गकाङ्ग- सूचीबद्धकम्पनयः शेयरपुनर्क्रयणं कर्तुं उत्साहं लचीलतां च हाङ्गकाङ्ग-समूहस्य समग्र-शेयरधारक-प्रतिफलनं अधिकं वर्धयिष्यति इति अपेक्षा अस्ति।

भविष्यस्य बाजारे पुनः क्रयणस्य प्रभावस्य विषये झाङ्ग झीवेइ इत्यस्य मतं यत् पुनः क्रयणस्य समग्ररूपेण हाङ्गकाङ्ग-शेयर-बाजारे सकारात्मकः प्रभावः भविष्यति, निवेशकानां विश्वासं वर्धयितुं साहाय्यं करिष्यति, सर्वेषु पक्षेषु च सहायकः भविष्यति। सः मन्यते यत् अमेरिकीव्याजदरे कटौतीयाः अपेक्षा वस्तुतः अन्तर्राष्ट्रीयवातावरणस्य दृष्ट्या हाङ्गकाङ्ग-समूहस्य कृते अधिकं लाभप्रदः अस्ति ।

ज़ेङ्ग हेङ्ग्वेई इत्यस्य मतं यत् भविष्ये हाङ्गकाङ्ग-शेयर-बजारस्य प्रवृत्तौ सक्रिय-हाङ्गकाङ्ग-शेयर-पुनर्क्रयणस्य सकारात्मकः प्रभावः भविष्यति । अल्पकालीनरूपेण शेयरमूल्यानि वर्धयिष्यति, विपण्यविश्वासं वर्धयिष्यति, विपण्यसंरचनायाः सुधारं च करिष्यति इति अपेक्षा अस्ति । परन्तु निवेशकानां कृते सावधानीपूर्वकं मनोवृत्तिः निर्वाहयितुम् उचितनिवेशरणनीतयः च निर्मातुं सम्भाव्यजोखिमकारकाणां, यथा विपण्यभावनायाः उतार-चढावः, वैश्विक-आर्थिक-स्थितौ परिवर्तनम् इत्यादिषु अपि ध्यानं दातुं आवश्यकता वर्तते

फेङ्ग क्षियाङ्ग इत्यस्य मतं यत् अस्मिन् वर्षे द्वितीयत्रिमासे पूर्वं हाङ्गकाङ्ग-समूहेषु क्रमेण पुनर्क्रयणस्य लक्षणं दृश्यते । हाङ्गकाङ्ग-समूहस्य आकर्षकमूल्यांकनं, उत्तम-तरलता च भवति इति आधारेण योग्यनिवेशकाः हाङ्गकाङ्ग-समूहेषु केषाञ्चन मूल्यवान् वर्धमान-लक्ष्याणां कृते समुचितं आवंटनं कर्तुं शक्नुवन्ति