समाचारं

विमाने आधिकारिकपत्रिकासु सरोगेसीविज्ञापनं भवति वा ? ज़ियामेन् विमानसेवा प्रतिक्रियाम् अददात्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ५ दिनाङ्के केचन मीडिया-माध्यमाः अवदन् यत् ज़ियामेन्-विमानसेवायाः विमानस्य एकः यात्रिकः ज़ियामेन्-विमानसेवायाः आधिकारिकपत्रिकायाः ​​अन्तः पृष्ठे शङ्कितं सरोगेसी-विज्ञापनं प्राप्नोत्

चित्रस्य स्रोतः : ऑनलाइन-वीडियोस्य स्क्रीनशॉट्

नेटिजनैः प्रदत्तानि चित्राणि दर्शयन्ति यत् उपर्युक्ता पत्रिका एकः पत्रिका अस्ति यस्याः आवरणपत्रे "09" इति शब्दः अस्ति, यस्य शीर्षकं "xiamen airlines" इति अस्ति । अन्तः पृष्ठे विद्यमानस्य एकस्य विज्ञापनस्य विषयः "प्रजननक्षमतायाः कृते नवीनाः विचाराः" इति, नाराणि च वदन्ति यत् "दशमासपर्यन्तं परिश्रमं कर्तुं आवश्यकता नास्ति, केवलं अद्भुतपरिणामानां आनन्दं लभत", "विदेशेषु परीक्षणनलिका", " भवन्तः यदा इच्छन्ति तदा शिशुं प्राप्तुं शक्नुवन्ति", इत्यादि, यत् "अक्टोबर्-मासस्य परिश्रमस्य माध्यमेन गन्तुं आवश्यकता नास्ति" इति एव यात्रिकाणां शङ्का अभवत् यत् एतत् सरोगेसी इत्यस्य संकेतः आसीत्

चित्रस्रोतः: wechat सार्वजनिकखातेः स्क्रीनशॉट्

५ सितम्बर् दिनाङ्के सायंकाले ज़ियामेन् एयरलाइन्स् मीडिया टेक्नोलॉजी कम्पनी लिमिटेड् (जियामेन् एयरलाइन्स् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी) इत्यनेन अस्मिन् विषये प्रासंगिकं वक्तव्यं प्रकाशितम्। वक्तव्ये उक्तं यत् कम्पनी "उड्डयनकाले पत्रिकासु सरोगेसीविज्ञापनं प्रकाशयितुं शङ्का आसीत्" इति ऑनलाइनसूचनायाः विषये चिन्तिता अस्ति। अवगत्य .संजालसम्बद्धा सूचना कम्पनीद्वारा प्रायोजितस्य "xiamen airlines" पत्रिकायाः ​​सितम्बरमासस्य अंकः अस्ति

"सम्बद्धविज्ञापनसामग्रीषु शब्दावली अनुचितं भ्रामकं च इति विचार्य कम्पनी तत्क्षणमेव सम्बन्धितपत्रिकाणां प्रकाशनं आरब्धवती, सितम्बर् ५ दिनाङ्कस्य अन्तः प्रकाशनं सम्पन्नं करिष्यति।तत्सह, प्रासंगिकविज्ञापनदातृभिः सह सहकार्यं पूर्णतया स्थगितम् भविष्यति।. भविष्ये कम्पनी सर्वप्रकारस्य विज्ञापनसामग्रीणां समीक्षां सुदृढां करिष्यति, समीचीनमूल्याभिमुखीकरणस्य पालनं करिष्यति, तथा च यत्किमपि सामग्रीं समाप्तं करिष्यति यत् कानूनानां, विनियमानाम्, सार्वजनिकव्यवस्थायाः, सद्संस्कृतेः, नैतिकनीतिशास्त्रस्य च उल्लङ्घनं करोति। समाजस्य सर्वेषां क्षेत्राणां पर्यवेक्षणाय बहुमूल्यं मतं सुझावं च धन्यवादः। "xiamen aviation media technology co., ltd. इत्यनेन विज्ञप्तौ उक्तम्।"

आधिकारिकजालस्थलसूचना दर्शयति यत् ज़ियामेन् एयरलाइन्स् मीडिया टेक्नोलॉजी कम्पनी लिमिटेड् १९९३ तमे वर्षे स्थापिता आसीत् तथा च ज़ियामेन् एयरलाइन्स् कम्पनी लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति कम्पनीयाः मुख्यव्यापारः सप्त प्रमुखक्षेत्राणि कवरयति: मीडियासञ्चालनम्, ब्राण्डसेवाः, ई-वाणिज्यसञ्चालनं, उड्डयनस्य अन्तः खुदराविक्रयणं, सॉफ्टवेयरसंशोधनं विकासं च, क्रयणसंस्था तथा लाइवप्रसारणसञ्चालनं नूतनानां सांस्कृतिकनवाचारानाम्, नवीनक्रयणानां, अन्वेषणस्य च विकासाय प्रतिबद्धा अस्ति नवीनमाध्यमाः नवीनप्रौद्योगिकीश्च, तथा च नवीनमञ्चानां उन्नयनं , नवीनपदानां, सप्तप्रमुखक्षेत्रैः सह नूतनविमाननखुदरास्वरूपं निर्माय ये स्वतन्त्राः परस्परसमर्थकाः च सन्ति।

xiamen airlines co., ltd. विशेषतया xiamen airlines group इत्यस्य उड्डयनस्य अन्तः पत्रिकाः, केबिनसीटस्य दुपट्टाः, केबिनस्य भोजनमेजः, विमानस्य धडस्य, केबिनस्य विषयस्य लेआउट् इत्यादीनां पूर्ण-आयामी-उड्डयन-माध्यम-संसाधनानाम् संचालनं करोति -"xiamen airlines" "product" तथा "hebei airlines" इत्यादीनां विमानपत्रिकाणां कृते अनेके पुरस्काराः प्राप्ताः सन्ति ।

चित्रस्य स्रोतः : xiamen airlines इति जालपुटस्य स्क्रीनशॉट्