समाचारं

एनवीडिया सम्यक् पतितः वा ? बैंक् आफ् अमेरिका : अधुना आकर्षकः क्रयणस्य अवसरः अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहस्य वित्तीयप्रतिवेदनं विगतवर्षद्वयस्य एआइ "प्रिय" एनवीडिया इत्यस्य उन्नतिं कर्तुं असफलः अभवत् तस्य स्थाने सितम्बरमासे शेयरबजारस्य "शापेन" तस्य महती आघातः अभवत्: प्रथमे व्यापारदिनद्वये ११% पतितः सितम्बर के। परन्तु बैंक् आफ् अमेरिका इत्यस्य नूतनप्रतिवेदने मन्यते यत् अद्यतनप्रतिकूलवातावरणेन एनवीडिया इत्यस्य मूल्याङ्कनं आकर्षकं दृश्यते, येन निवेशकानां कृते आकर्षकः क्रयणस्य अवसरः प्राप्यते।

सितम्बरमासस्य प्रथमव्यापारदिने मंगलवासरे एनवीडिया इत्यस्य शेयरमूल्यं ९.५% न्यूनीकृतम्, तस्य विपण्यमूल्यं च एकस्मिन् दिने प्रायः २८० अरब अमेरिकीडॉलर् इत्येव संकुचितं, यत् कस्यापि अमेरिकी-शेयर-बजारस्य मूल्ये सर्वाधिकं न्यूनता अभवत् पश्चात् वालस्ट्रीट् इन्साइट्स् इत्यनेन उल्लेखितम् यत् एनवीडिया इत्यस्य अर्जनस्य प्रतिवेदनस्य विमोचनानन्तरं निवेशकानां चिन्ता, राजस्ववृद्धिमार्गदर्शनस्य मन्दतायाः, समग्रस्य एआइ चिप् निवेशस्य उन्मादस्य स्थायित्वस्य विषये चिन्ता च प्रकाशितवती एनवीडिया इत्यस्य तृतीयत्रिमासिकराजस्वमार्गदर्शनेन ज्ञायते यत् त्रिअङ्कीयप्रतिशतवृद्धेः पञ्चत्रिमासे क्रमशः राजस्वं प्रायः ८०% यावत् मन्दं भविष्यति, यस्य व्याख्या केषाञ्चन कृते कम्पनीयाः एआइ चिप्स् इत्यस्य माङ्गल्याः शीतलीकरणस्य चिह्नरूपेण क्रियते। वित्तीयप्रतिवेदनेन एआइ-हार्डवेयर्-मध्ये विशालनिवेशस्य स्थायित्वस्य विषये मार्केट्-संशयः अभवत् ।

तदतिरिक्तं मंगलवासरे विपण्यस्य बन्दीकरणानन्तरं अमेरिकीन्यायविभागेन एनवीडिया इत्यस्मै न्यासविरोधी अन्वेषणार्थं सबपोना जारीकृतम् इति वार्ता अभवत्।

संक्षेपेण, वित्तीयप्रतिवेदनानि ये वालस्ट्रीटस्य सर्वोच्चापेक्षां न पूरयन्ति स्म, एनवीडियायाः बहुप्रतीक्षितैः ब्लैकवेल् चिप्स् इत्यनेन सह उत्पादनसमस्याः, हाले नियामकसमीक्षाः, एआइ-व्यवहारस्य प्रति निवेशकानां सावधानदृष्टिकोणः, समग्ररूपेण विपण्यस्य अस्थिरता च एतानि सर्वाणि एनवीडिया-संस्थायाः डुबकी-अस्य दौरस्य कारणानि अभवन् हस्तौ धक्कायन्तु। विवेक आर्य इत्यादिभिः बैंक् आफ् अमेरिका विश्लेषकैः अद्यतनप्रतिवेदने मन्यते यत् एतेषां कारकानाम् संयोजनेन निवेशकानां कृते "वर्धितः" क्रयणस्य अवसरः सृज्यते, यतः एनवीडिया इत्यस्य शेयरमूल्यं विगतपञ्चवर्षेषु मूल्याङ्कनस्य न्यूनतमचतुर्थांशपरिधिं यावत् पतितम्।

प्रतिवेदने पठ्यते यत् -

"(एनवीडिया इत्यस्य) पुनर्प्राप्त्यर्थं प्रमुखः मौलिकः उत्प्रेरकः आगामिषु सप्ताहेषु आपूर्तिशृङ्खलादत्तांशः भवितुम् अर्हति, (यत्) नूतनानां उत्पादानाम् निर्यातार्थं ब्लैकवेल् इत्यस्य तत्परतायाः पुष्टिं करोति।"

यद्यपि एनवीडिया इत्यस्य स्टॉकमूल्ये अल्पकालीनरूपेण सकारात्मकउत्प्रेरकानाम् अभावः अस्ति तथापि आगामिषु वर्षेषु तस्य स्टॉकमूल्ये समर्थनं भविष्यति इति अपेक्षा अस्ति यतः उद्यमग्राहकाः एआइ क्षमतानिर्माणार्थं हॉपर तथा ब्लैकवेल् श्रृङ्खला सहितं एनवीडिया चिप्स् इत्यस्य उपयोगं कुर्वन्ति बैंक् आफ् अमेरिका इत्यस्य प्रतिवेदने लिखितम् अस्ति यत् -

"प्रौद्योगिकी-उद्योगः न्यूनातिन्यूनम् अपरं वर्षद्वयं वा एनवीडिया-संस्थायाः ब्लैकवेल्-चिप्-निर्माणे गहनतया व्यतीतवान्, यत् तस्य एआइ-प्रशिक्षण-क्षमताम् ४ गुणाधिकं वर्धयिष्यति, तस्य तर्क-क्षमतां च २५ गुणाधिकं वर्धयिष्यति । एतावता अद्यापि एषा बृहत्भाषायाः प्रथमा तरङ्गः अस्ति models (llm) इति nvidia hopper (chips) इत्यस्य उपयोगः आरम्भः एव अस्ति” इति ।

बैंक् आफ् अमेरिका इत्यनेन पुनः उक्तं यत् एनवीडिया बैंकस्य उद्योगस्य प्राधान्ययुक्तः स्टॉकः अस्ति तथा च $१६५ लक्ष्यमूल्येन सह स्टॉकस्य क्रयरेटिंग् दत्तवान् । एतस्य लक्ष्यमूल्यस्य अर्थः अस्ति यत् बैंक् आफ् अमेरिका इत्यस्य अपेक्षा अस्ति यत् एनवीडिया इत्यस्य शेयरमूल्यं बुधवासरस्य समापनमूल्यात् प्रायः ५५% वर्धते।

बैंक् आफ् अमेरिका इत्यस्य अतिरिक्तं केचन मार्केट् प्रतिभागिनः मन्यन्ते यत् एषः तलभागे एन्विडिया इत्यस्य क्रयणार्थं उत्तमः समयः अस्ति । पाइपर सैण्डलरस्य संस्थागतविश्लेषकः हर्षकुमारः अद्यापि एनवीडियाविषये आशावादी अस्ति, एनवीडिया इत्यस्य हॉपरचिप्स् इत्यस्य विपण्यमागधा प्रबलः इति सूचयति, वित्तवर्षस्य उत्तरार्धे अपि तस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति। तस्मिन् एव काले ब्लैकवेल् चिप्-आयः मूलतः मार्गे एव अस्ति । वेडबुश सिक्योरिटीजस्य विश्लेषकः डैनियल इव्स् इत्यनेन उक्तं यत् एनवीडिया इत्यस्य चिप्स् इत्यनेन आईटी क्षेत्रे नूतनं तैलं नूतनं च सुवर्णं जातम् अस्ति तथा च सम्प्रति एकमात्रं विकल्पं वर्तते।

गुरुवासरे एनवीडिया इत्यस्य शेयरस्य मूल्यं व्यापारस्य आरम्भे प्रायः १.४% न्यूनीकृतम्, ततः शीघ्रमेव अधिकं जातम् यदा प्रारम्भिकव्यापारे दैनिकं उच्चतमं स्तरं प्राप्तवान् तदा दिने ३.२% अधिकं वर्धितः लाभं प्राप्य ०.९% अधिकं बन्दः अभवत् ।