समाचारं

हेजे डिङ्गताओ एथलीट् कुई झे पेरिस् पैरालिम्पिकक्रीडायां महिलानां ४१ किलोग्रामभारउत्थापनस्य स्वर्णपदकं प्राप्तवती

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति संवाददाता li wei, wang shuodingtao इति वृत्तान्तः
सेप्टेम्बर्-मासस्य ४ दिनाङ्के बीजिंग-समये २०:४० वादने पेरिस्-पैरालिम्पिक-क्रीडायाः महिलानां ४१ किलोग्राम-भार-उत्थापन-अन्तिम-क्रीडायां शाण्डोङ्ग-नगरस्य डिङ्गताओ-नगरस्य खिलाडी कुई झे-इत्यनेन स्वर्णपदकं प्राप्तम् एतत् पञ्चमवारं भवति यत् कुई झे पैरालिम्पिकक्रीडायां भागं गृहीतवती अस्ति प्रतिद्वन्द्विनं पराजितवती।
३८ वर्षीयः कुई झे इत्यस्य जन्म हेज़े-नगरस्य डिङ्गटाओ-मण्डलस्य नानवाङ्गडियन-नगरस्य गुओझुआङ्ग-ग्रामे अभवत् यदा सः २ वर्षीयः आसीत् तदा सः पोलियो-रोगेण पीडितः अभवत्, तस्य पादौ विकलाङ्गः अभवत् । २००२ तमे वर्षे डिङ्गताओ-जिल्ला-विकलाङ्ग-सङ्घः विकलाङ्गानाम् कृते क्रीडा-प्रशिक्षण-आधारं स्थापितवान्, सावधानीपूर्वकं विचार्य कुई झे-इत्यनेन एथलीट्-इत्यस्य नियुक्त्यर्थं कुई झे-इत्यस्य कनिष्ठ-उच्चविद्यालये आगतः २००३ तमे वर्षे सा प्रथमवारं प्रान्तीयस्पर्धायां भागं गृहीतवती - षष्ठे शाण्डोङ्गप्रान्तविकलाङ्गक्रीडायां महिलानां ४० किलोग्रामभारउत्थापनप्रतियोगितायां, एकस्मिन् एव झटके स्वर्णपदकं च प्राप्तवती अद्यत्वे सा देशे विदेशे च ४० तः अधिकेषु प्रमुखस्पर्धासु भागं गृहीत्वा ४७ स्वर्णपदकानि, ८ रजतपदकानि, ३ कांस्यपदकानि च प्राप्तवती, बहुवारं विश्वविक्रमं च भङ्गं कृतवती
अन्तिमेषु वर्षेषु डिङ्गताओ-मण्डलेन विकलाङ्गानाम् कृते प्रतिस्पर्धात्मकक्रीडाः सशक्ततया विकसिताः, विकलाङ्गानाम् क्रीडाविशेषतानां सक्रियरूपेण अन्वेषणं, संवर्धनं च कृतम् अस्ति, विकलाङ्गानाम् कृते प्रतिस्पर्धात्मकक्रीडाः नगरस्य, प्रान्तेः, देशस्य अपि अग्रणीः सन्ति अस्मिन् ३ राष्ट्रियस्तरीयाः क्रीडकाः प्रशिक्षिताः सन्ति, येषु कुई झे, कुई जियान्जिन्, याङ्ग क्वान्क्सी च सन्ति, १७ प्रान्तीयस्तरीयाः क्रीडकाः च प्रशिक्षिताः सन्ति । विकलाङ्गाः क्रीडकाः भारउत्थापनं, ट्रैक एण्ड फील्ड्, सायकलयानं च इत्यादिषु अष्टसु स्पर्धासु प्रमुखेषु घरेलुविदेशीयक्रीडास्पर्धासु भागं ग्रहीतुं चयनिताः सन्ति, तेषां कुलम् ३५२ स्वर्ण, रजत, कांस्यपदकानि च प्राप्तानि, येषु विश्वे ७३ स्वर्णपदकानि सन्ति वर्गस्पर्धासु तथा राष्ट्रियस्पर्धासु ११९ स्वर्णपदकानि प्राप्तवन्तः । २००७ तमे वर्षे डिङ्गताओ-जिल्ला-क्रीडा-केन्द्रस्य नामकरणं प्रान्तीय-विकलाङ्ग-सङ्घस्य, प्रान्तीय-क्रीडा-ब्यूरो-इत्यनेन च “विकलाङ्गानाम् कृते शाण्डोङ्ग-प्रान्तीय-क्रीडा-प्रशिक्षण-आधारः” इति नामाङ्कितः विकलाङ्गजनाः” इति चीनविकलाङ्गसङ्घस्य राज्यक्रीडासामान्यप्रशासनेन च । २०२२ तमे वर्षे डिङ्गताओ-जिल्ला-विकलाङ्ग-क्रीडाकेन्द्रं प्रान्तीय-विकलाङ्ग-सङ्घेन सामूहिक-मेरिट्-पुरस्कृतम्, सन याफे-इत्येतत् च प्रान्तीय-दल-समित्या, प्रान्तीय-सर्वकारेण च प्रमुख-योग्यता-पुरस्कृतम्
प्रतिवेदन/प्रतिक्रिया