समाचारं

अद्य रात्रौ सीसीटीवी-प्रसारणं न करिष्यति चेत् राष्ट्रिय-फुटबॉल-क्रीडां द्रष्टुं धनं दातुं आवश्यकम् अस्ति वा?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ तमे दिनाङ्के अपराह्णे चीनीय-फुटबॉल-सङ्घः विश्व-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये चीनीय-पुरुष-फुटबॉल-दलस्य च सायं-क्रीडायाः प्रसारण-मञ्चस्य घोषणां कृतवान् घरेलुप्रसारणमञ्चः iqiyi sports अस्ति । प्रसारकस्य मते राष्ट्रियफुटबॉलदलस्य एषः क्रीडा निःशुल्कः नास्ति यदि भवान् एतत् क्रीडां द्रष्टुम् इच्छति तर्हि असदस्यप्रयोक्तृभ्यः द्रष्टुं ९ युआन् दातुं आवश्यकम्।

२०२६ तमे वर्षे विश्वकपस्य प्रथमपरिक्रमायाः १८-क्रीडायाः कारणात् चीनीयदलस्य जापानीदलस्य च मेलनं स्वाभाविकतया अतीव महत्त्वपूर्णम् अस्ति । यद्यपि राष्ट्रियपदकक्रीडादलस्य बलं प्रतिद्वन्द्वीनां बलात् सर्वथा भिन्नं भवति, दूरक्रीडासु अंकं प्राप्तुं अधिकं कठिनं भवति तथापि अद्यापि एषा क्रीडा बहु ध्यानं आकर्षयति सर्वेषां क्रीडादर्शनस्य आदत्यानुसारं सीसीटीवी तेषां प्रथमपरिचयेषु अन्यतमं भवितुमर्हति । एएफसी इत्यनेन सीसीटीवी, मिगु इत्यादिभिः मीडियामञ्चैः सह वार्तालापः कृतः, परन्तु कोऽपि सहकार्यः न प्राप्तः इति अवगम्यते । पक्षद्वयस्य मध्ये सर्वाधिकं असहमतिः प्रतिलिपिधर्मस्य मूल्यम् इति कथ्यते । एएफसी इत्यनेन अपि मीडिया-मञ्चैः सह भुक्ति-साझेदारी-प्रतिरूपस्य विषये संवादः कृतः, परन्तु अस्मिन् क्षेत्रे वार्ता केवलं सीमितरूपेण एव अभवत् । उच्चमूलभूतप्रतिलिपिधर्मशुल्कस्य सम्मुखे भुक्तिविभाजनप्रतिरूपं मीडियामञ्चानां कृते बहु आकर्षकं नास्ति ।

अन्ते iqiyi चीनदेशे एकमात्रं प्रसारणमञ्चं जातम्, तस्यैव कालस्य कृते cctv5 इत्यस्य प्रसारणयोजना पेरिस-पैरालिम्पिक-टेबलटेनिस्-प्रतियोगितायाः अभिलेखनं प्रसारणं च आसीत्, तथैव चीनीय-अन्ध-फुटबॉल-दलस्य तथा च... मोरक्कोदेशस्य दलम् । तस्मिन् एव काले सीसीटीवी-एप्-इत्यत्र दर्शितं यत् क्रीडा "वास्तविकसमयदत्तांशैः सह लाइव-प्रसारणं" भविष्यति, क्रीडायाः आरक्षणं कृतवन्तः जनानां संख्या ३०,००० अतिक्रान्तवती

राष्ट्रियपदकक्रीडाक्रीडां द्रष्टुं धनं व्ययितुं वा लाइव्-दत्तांशं द्रष्टुं उपविश्य वा, अद्य रात्रौ प्रशंसकाः स्वस्य उत्तरं दास्यन्ति।

स्रोतः बीजिंग समाचार क्रीडा |.रिपोर्टर ली ली

सम्पादन ली ली

प्रक्रिया सम्पादकः liu weili

प्रतिवेदन/प्रतिक्रिया