समाचारं

के वेन्झे निरुद्धः, तस्य दर्शनं च निषिद्धः, अतः सः एकः एव "विशेषकारं" निरोधकेन्द्रं प्रति गतः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य मीडिया-समाचारस्य अनुसारं सितम्बर्-मासस्य ५ दिनाङ्के ताइपे-जिल्लान्यायालयेन जनपक्षस्य अध्यक्षं के वेन्झे इत्यस्य निरोधः करणीयः, तस्य दर्शनं च निषिद्धं कर्तव्यम् इति निर्णयः कृतः

ताइपे-जिल्लान्यायालयेन ५ दिनाङ्के अपराह्णे २ वादने द्वितीयं निरोधन्यायालयं आयोजितम् अभियोजनं रक्षां च २.५ घण्टां यावत् अभवत्, अपराह्णे ४:३० वादने च समाप्तम्। ताइपे-जिल्लान्यायालयेन सायं ५ वादनस्य समीपे निर्णयः कृतः यत् के वेन्झे इत्यस्य निग्रहे न दृश्यते इति

ताइवानस्य मीडियाद्वारा पूर्वसमाचारानुसारं को वेन्झे ताइपेनगरस्य मेयररूपेण स्थित्वा बीजिंग-हुआचेङ्ग-फ्लोर्-एरिया-अनुपात-धोखाधड़ी-प्रकरणे सम्बद्धः इति आरोपः आसीत्, अद्यैव ताइवान-देशस्य भ्रष्टाचार-विरोधी-एककेन अस्य प्रकरणस्य अन्वेषणं निरन्तरं कृतम् अस्ति ३० अगस्तदिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयः, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः च के वेन्झे-इत्येतत् प्रश्नार्थं दूरं नीतवन्तः

अगस्तमासस्य ३१ दिनाङ्के ताइपे-नगरस्य अभियोजकाः भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च आरोपेण के वेन्झे इत्यस्य निरोधाय न्यायालये आवेदनं कृतवन्तः ।

२ सितम्बर् दिनाङ्के प्रातःकाले ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति अभियोजनपक्षः स्थापयितुं न शक्नोति इति विश्वासं कृत्वा जमानतं विना पुनः प्रेषितः इति निर्णयः कृतः

३ सितम्बर् दिनाङ्के ताइपे-नगरस्य अभियोजकाः ताइपे-जिल्लान्यायालयस्य जमानतरहितं प्रकरणं प्रत्यागन्तुं निर्णयस्य विरुद्धं विरोधं कृतवन्तः, "उच्चन्यायालये" मूलनिर्णयं निरस्तं कर्तुं अनुरोधं कृतवन्तः

४ सितम्बर् दिनाङ्के ताइवानस्य "उच्चन्यायालयेन" असुरक्षितयाचिकायाः ​​निर्णयं निरस्तं कृत्वा नूतननिर्णयार्थं ताइपे-जिल्लान्यायालयं प्रति पुनः प्रेषितम् ।