समाचारं

के वेन्झे इत्यस्य प्रकरणं बीजिंग हुअचेन् इत्यनेन सह निरोधन्यायालयं पुनः उद्घाटयति, झू लिलुन्: आशासे न्यायाधीशः स्थितिं पूर्वनिर्धारयिष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के ताइपे-जिल्लान्यायालयेन ताइपे-नगरस्य पूर्वमेयरः ताइवान-जनपक्षस्य अध्यक्षः च को वेन्झे-इत्यस्य पुनः निरोध-न्यायालयः आयोजितः, यः जिंगहुआ-नगरस्य शॉपिङ्ग्-केन्द्रस्य तल-क्षेत्र-अनुपात-धोखाधड़ी-प्रकरणे सम्बद्धः आसीत्

द्वीपे मीडिया-समाचार-अनुसारं ५ दिनाङ्के प्रातःकाले चीनीय-कुओमिन्टाङ्ग-सङ्घस्य अध्यक्षः झू लिलुन्-इत्यनेन दलस्य युवा-भर्ती-परियोजना-पत्रकारसम्मेलने भागं गृहीत्वा मीडिया-सङ्गठनेन उक्तं यत् अद्य सर्वे पश्यन्ति इति न्यायिकन्यायस्य समर्थनं कर्तुं शक्नुवन्ति, अन्याये न प्रवर्तन्ते इति सिद्धान्तः अस्ति यत् पदस्य पूर्वकल्पना न करणीयम्।

ताइवानस्य न्यायिकसंस्थानां मुख्यानां उपप्रमुखानाञ्च सूचीयाः विषये शेषपञ्च तथाकथितानां "न्यायाधीशानां" विषये पूर्वं डेमोक्रेटिकप्रोग्रेसिव्पार्टी-अधिकारिभिः घोषितानां विषये चू लिलुन् इत्यनेन उक्तं यत् तेषु अधिकांशः "वर्णस्य प्रतिनिधिः विचारधारायां रक्षकः च" अस्ति

को वेन्झे अस्मिन् समये न्यायिकविवादे सम्मिलितः यतः ताइपे-नगरस्य मेयरत्वेन जिंग्हुआ-नगरस्य घोटाले सम्बद्धः इति आरोपः आसीत्

पूर्वमाध्यमानां समाचारानुसारं ताइपेनगरस्य जिङ्हुआ-नगरस्य शॉपिङ्ग्-केन्द्रं वेइजिन्-समूहस्य निवेशसम्पत्त्याः अस्ति । २०११ तमे वर्षे जिंगहुआ-नगरेण ताइपे-नगरसर्वकाराय दुर्बलप्रबन्धनस्य आधारेण भू-उपयोग-पुनरीक्षण-आवेदनं प्रदत्तम्, यत् तलक्षेत्र-अनुपातं न्यूनीकर्तुं आशास्ति (यत् उपरि सर्वप्रकारस्य भवनानां कुलनिर्माणक्षेत्रस्य अनुपातं निर्दिशति ground to the base area within a certain base) इति ३९२% तः ५६०% यावत् वर्धितम्, परन्तु नगरसर्वकारेण अङ्गीकृतम् । २०१६ तमे वर्षे जिंग्हुआ-नगरेण पुनः ताइपे-नगरस्य सर्वकाराय तलक्षेत्र-अनुपातं वर्धयितुं आवेदनं कृतम् । वर्षद्वयानन्तरं ताइपे-नगरस्य सर्वकारेण जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातः ५६०% इति निर्धारितः । २०२१ तमे वर्षे ताइपे-नगरस्य नगरनियोजनायोगः जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातं ८४०% यावत् वर्धयिष्यति ।

अद्यैव ताइपे-जिल्ला-अभियोजककार्यालयेन, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगेन च जिंगहुआ-नगरस्य घोटालस्य अन्वेषणं कृतम्

२०२४ तमे वर्षे अगस्तमासस्य ३१ दिनाङ्के ताइवानदेशस्य ताइपे-नगरे ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे-इत्यस्य स्थानान्तरणं ताइवान-अधिकारिणां भ्रष्टाचारविरोधी-एकके प्रश्नार्थं कृतम् दृश्य चीन मानचित्र

३० अगस्तदिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयः, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः च के वेन्झे-इत्येतत् प्रश्नार्थं दूरं नीतवन्तः अगस्तमासस्य ३१ दिनाङ्के ताइपे-नगरस्य अभियोजकाः भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च आरोपेण के वेन्झे इत्यस्य निरोधाय न्यायालये आवेदनं कृतवन्तः । २ सितम्बर् दिनाङ्के प्रातःकाले ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति अभियोजनपक्षः स्थापयितुं न शक्नोति इति विश्वासं कृत्वा जमानतं विना पुनः प्रेषितः इति निर्णयः कृतः तृतीये दिनाङ्के ताइपे-नगरस्य अभियोजकाः ताइपे-जिल्लान्यायालयस्य जमानतरहितं प्रकरणं प्रत्यागन्तुं निर्णयस्य विरुद्धं विरोधं दाखिलवन्तः, "उच्चन्यायालये" मूलनिर्णयं निरस्तं कर्तुं अनुरोधं कृतवन्तः चतुर्थे दिनाङ्के ताइवानस्य "उच्चन्यायालयेन" असुरक्षितयाचिकायाः ​​निर्णयं निरस्तं कृत्वा नूतननिर्णयार्थं ताइपे-जिल्लान्यायालयं प्रति पुनः प्रेषितम् ५ दिनाङ्के ताइपे-जिल्लान्यायालयेन निरोधन्यायालयः आयोजितः, के वेन्झे प्रायः ९:१० वादने आगत्य, हसन् न्यायालयं प्रविष्टवान्, घटनास्थले मीडियाभिः पृष्टे किमपि न उक्तम्।