समाचारं

सनशाइन इन्शुरन्स् इत्यस्य कार्यप्रदर्शने वर्षद्वयानन्तरं सूचीकरणस्य अनन्तरं परिवर्तनं जातम्, तथा च कर्मचारी स्टॉकस्वामित्वयोजनायाः धनभोजनं किमपि न अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - चीनः संजालनिरीक्षणं गच्छति

एकदा कम्पनी सार्वजनिकरूपेण प्राप्तस्य अनन्तरं श्रमिकैः इक्विटी-प्रोत्साहनं धनस्वतन्त्रतायाः लघुमार्गः इति गण्यते स्म । परन्तु सनशाइन-बीमा-संस्थायाः सूचीकृतेः अनन्तरं ये कर्मचारिणः स्टॉक-स्वामित्व-योजनायां भागं गृहीतवन्तः, ते न केवलं पूंजी-बाजारस्य धन-भोजस्य आनन्दं प्राप्तुं असफलाः अभवन्, अपितु तालाबन्दी-काले तेषां खातानां महतीं प्लवमानहानिः अभवत् इति कारणतः चिन्ता अपि कर्तव्या आसीत्

सनशाइन बीमा २०२२ तमस्य वर्षस्य अन्ते हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतं भविष्यति, यस्य प्रस्ताव-मूल्यं प्रति-शेयरं ५.८३ हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि भविष्यति । परन्तु सूचीकरणस्य प्रथमदिने सनशाइन इन्शुरन्स् इत्यनेन "विरामः" आरब्धः, यस्य न्यूनतमं मूल्यं hk$5.51 आसीत्, यत् 5.49% न्यूनता अभवत् । तदनन्तरं सनशाइन-बीमा-संस्थायाः शेयर-मूल्यं सर्वं मार्गं पतितम्, २०२४ तमस्य वर्षस्य सितम्बर-मासस्य ३ दिनाङ्कपर्यन्तं, तस्य मूल्यं प्रस्तावमूल्यात् "आर्धेन कटितम्" अस्ति ।

सनशाइन इन्शुरन्सस्य शेयरमूल्यं निरन्तरं पतति स्म, न केवलं गौणविपण्ये निवेशकानां महती हानिः अभवत्, अपितु तस्य स्वकर्मचारिणः अपि न मुक्ताः

सार्वजनिकसूचनाः दर्शयति यत् सनशाइन-बीमा-संस्थायाः २०१६ तमे वर्षे कर्मचारी-शेयर-स्वामित्व-योजना आरब्धा, यत्र कम्पनीयाः मूल-मेरुदण्डस्य प्रमुख-स्थानानां च कृते ४४ कोटि-घरेलु-शेयर-आवंटनं कृतम्, यत्र प्रति-शेयर-सदस्यता-मूल्यं ४ आरएमबी-रूप्यकाणि आसीत् स्टॉक स्वामित्व योजनायां इदमपि निर्धारितं यत् कर्मचारी स्टॉक स्वामित्व योजनायाः धारिताः भागाः कम्पनीयाः सूचीकरणदिनात् वर्षत्रयं यावत् ताडिताः भविष्यन्ति। तालाबन्दी-कालस्य समाप्तेः अनन्तरं वार्षिक-शेयरहोल्डिङ्ग-कमीकरण-अनुपातः सिद्धान्ततः कर्मचारी-समूह-स्वामित्व-योजनायाः धारितस्य कुल-शेयरस्य २५% अधिकः न भविष्यति