समाचारं

ब्रिजवाटर फण्ड् इत्यनेन महत् कदमः कृतः, सुवर्णस्य ईटीएफ-इत्येतत् बृहत्प्रमाणेन विक्रीतम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनकोषसमाचारस्य संवाददाता काओ वेन्जिङ्ग्

यथा यथा सुवर्णस्य मूल्यं वर्धमानं भवति तथा तथा विश्वस्य बृहत्तमस्य हेज फण्ड् इत्यस्य ब्रिजवाटर एसोसिएट्स् इत्यस्य सुवर्णस्य ईटीएफ-विषये कार्याणि अपि विपण्यस्य ध्यानं आकर्षितवन्तः

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनस्य च तुलनां कृत्वा अस्मिन् वर्षे प्रथमार्धे ब्रिजवाटर-संस्थायाः सुवर्णस्य ईटीएफ-इत्येतत् बृहत्प्रमाणेन विक्रीतम् अस्ति तथा च स्वस्य त्रयाणां सुवर्ण-ईटीएफ-समूहानां शीर्षदशधारकाणां मध्ये निवृत्तम् अस्ति

ज्ञातव्यं यत् अस्मिन् वर्षे जुलैमासस्य मध्यभागे ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः डालिओ इत्यनेन सार्वजनिकरूपेण सुवर्णस्य समर्थनं कृतम् ।

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् ब्रिजवाटर (चीन) इत्यस्य सुवर्णस्य ईटीएफ-धारकतायां न्यूनतायाः अर्थः अनिवार्यतया न भवति यत् सः सुवर्णस्य मन्दगतिः अस्ति, अपितु तस्य सम्पत्ति-विनियोगस्य समायोजनस्य भागः भवितुम् अर्हति सीमापारनिधिनां आवंटनसमायोजनं कदाचित् बहुविचारानाम् आधारेण भवति, तथा च सामान्यतया जोखिमानां प्रसारणार्थं विविधनिवेशरणनीतयः स्वीक्रियन्ते

ब्रिजवाटरः सुवर्णस्य ईटीएफ-इत्येतत् आक्रामकरूपेण विक्रयति

पवनदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते यावत् ब्रिजवाटरस्य त्रयः ब्रिजवाटर-सर्व-मौसम-वर्धित-चीन-निजी-प्रतिभूति-निवेश-निधिषु त्रीणि सुवर्ण-ईटीएफ-इत्येतत् धारयन्ति, यत्र कुल-धारक-भागः प्रायः १९ कोटि-भागाः सन्ति

तेषु २०२३ तमस्य वर्षस्य अन्ते यावत् ब्रिजवाटर (चीन) इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् - ब्रिजवाटर ऑल-वेदर एन्हांसड् चाइना प्राइवेट् सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड् क्रमाङ्क ३ हुआन गोल्ड ईटीएफ इत्यस्य ८२.६६४६ मिलियनं भागं धारयति, यत् द्वितीयं बृहत्तमं धारकं स्थानं प्राप्तवान्

२०२३ तमस्य वर्षस्य अन्ते त्रयः निधिः, ब्रिजवाटर-सर्वमौसम-वर्धितः चीन-निजी-प्रतिभूति-निवेश-निधिः क्रमाङ्कः ३, ब्रिजवाटर-सर्व-मौसम-ववर्धितः चीन-निजी-प्रतिभूति-निवेश-निधिः क्रमाङ्कः १, तथा च ब्रिजवाटर-सर्व-मौसम-ववर्धितः चीन-निजी-प्रतिभूति-निवेश-निधिः क्रमाङ्कः 2, hold boshi gold etf क्रमशः 46.6248 मिलियनप्रतियाः, 9.2942 मिलियनप्रतियाः, 8.7106 मिलियनप्रतियाः च सन्ति, ये क्रमशः प्रथम, द्वितीयं, चतुर्थं च बृहत्तमाः धारकाः सन्ति

तदतिरिक्तं अन्यस्य सुवर्णस्य ईटीएफस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते यावत् ब्रिजवाटर (चीन) इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् - ब्रिजवाटर ऑल-वेदर एन्हान्सड् चाइना प्राइवेट् सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड् क्रमाङ्क ३ ३१.५९३५ मिलियनं भागं धारयति, ranking first महान् धारकः। ब्रिजवाटर (चीन) निवेश प्रबंधन कं, लिमिटेड - ब्रिजवाटर सर्वमौसम वर्धित चीन निजी इक्विटी निवेश कोष सं 2 तथा ब्रिजवाटर (चीन) निवेश प्रबन्धन कं, लिमिटेड - ब्रिजवाटर सर्वमौसम वर्धित चीन निजी इक्विटी निवेश कोष सं. १ प्रत्येकं ५.७०१८ मिलियनप्रतियाः, ४.६८१ मिलियनप्रतियाः धारयन्ति ।

तस्मिन् समये त्रयाणां सुवर्णस्य ईटीएफ-सङ्घटनानाम् समापनमूल्यानां आधारेण तस्मिन् समये ब्रिजवाटर (चीन) इत्यनेन धारितं सुवर्णस्य ईटीएफ ९८७ मिलियन युआन् यावत् आसीत्

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य तुलनां कृत्वा अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् ब्रिजवाटर (चीन) इत्यस्य उत्पादाः उपर्युक्तत्रयसुवर्ण ईटीएफ-धारकेभ्यः शीर्षदशधारकेभ्यः निवृत्ताः सन्ति

विगतकेषु वर्षेषु सुवर्णस्य ईटीएफ-इत्यस्य अन्तरिम-वार्षिक-रिपोर्ट्-अनुसारं ब्रिजवाटर-(चीन)-उत्पादाः प्रथमवारं २०२२ तमस्य वर्षस्य प्रथमार्धे उपर्युक्त-सुवर्ण-ईटीएफ-इत्यस्य शीर्षदशधारकेषु दृश्यन्ते स्म तस्मिन् समये सुवर्णस्य भव्यं उदयं न आरब्धम् आसीत्, ब्रिजवाटर इत्यनेन पूर्वमेव व्यवस्था कृता आसीत् ।

शङ्घाईनगरस्य एकः qdii निधिप्रबन्धकः अवदत् यत् ब्रिजवाटरस्य सुवर्णस्य ईटीएफ-धारकतायां न्यूनतायाः अर्थः अनिवार्यतया न भवति यत् सः सुवर्णस्य मन्दगतिः अस्ति। वर्तमान आर्थिकस्थितौ, विपण्यप्रवृत्तौ च स्वस्य निर्णयं प्रतिबिम्बयितुं शक्नोति । वैश्विक-आर्थिक-अनिश्चिततायाः वर्धमानस्य सन्दर्भे ब्रिजवाटरः मन्यते यत् सुवर्णस्य अल्पकालीन-उच्च-परिणामः सीमितः अस्ति, अथवा अन्ये सम्पत्ति-वर्गाः उत्तमं जोखिम-पुरस्कार-अनुपातं प्रददति इति तस्मिन् एव काले सीमापारपूञ्जीविनियोगसमायोजनं कदाचित् जटिलकारणानां कारणात् भवति, तथा च सामान्यतया जोखिमानां प्रसारणार्थं विविधनिवेशरणनीतयः स्वीक्रियन्ते

शेन्झेन्-नगरस्य एकः विदेशीयः बहु-सम्पत्त्याः निवेश-प्रबन्धकः मन्यते यत् ब्रिजवाटरस्य सुवर्णस्य ईटीएफ-धारणायां न्यूनता तस्य सम्पत्ति-विनियोगस्य समायोजनस्य भागः भवितुम् अर्हति यथा, समग्रनिवेशराशिं सुवर्णे निर्वाहयितुम् विदेशेषु समानमात्रायां सुवर्णस्य ईटीएफ-इत्येतत् पुनः क्रीतुम् अर्हति, अथवा लाभ-ग्रहणार्थं निष्कासनं नियन्त्रयितुं शक्नोति यतो हि बहुराष्ट्रीयनिधिः जोखिमानां प्रबन्धनार्थं विपण्यस्थितेः आधारेण स्वनिवेशविभागस्य समायोजनं कर्तुं प्रवृत्ताः भवन्ति, अतः ब्रिजवाटरस्य न्यूनीकरणं सुवर्णसम्बद्धविशिष्टजोखिमानां न्यूनीकरणाय भवितुम् अर्हति

ज्ञातव्यं यत् अस्मिन् वर्षे जुलैमासस्य आरम्भे ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः डालिओ इत्यनेन सार्वजनिकरूपेण सुवर्णस्य समर्थनं कृतम् । सः अवदत् यत् सुवर्णं निवेश-विभागानाम् एकं विशालं भागं अर्हति, अभिलेख-उच्चतायां अपि आकर्षकं वर्तते। सुवर्णः एकः प्रभावी विविधकर्ता अस्ति तथा च यदि निवेशकः विपण्यस्य तटस्थदृष्टिकोणं धारयति तर्हि निवेशविभागस्य दशमांशात् अधिकं भागं ग्रहीतुं अर्हति ।

मध्यमतः दीर्घकालं यावत् सुवर्णस्य उदयस्य स्थानं अद्यापि भवितुम् अर्हति

फेडरल् रिजर्वस्य व्याजदरे कटौती, निर्वाचनम् इत्यादीनां अनिश्चिततानां विषये ध्यानं ददातु

अस्मिन् वर्षे आरम्भात् अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्, तथा च सुवर्णस्य अनुसरणं कुर्वन्तः सूचकाङ्कनिधिः अस्मिन् वर्षे प्रथमाष्टमासेषु २७.९०% वर्धितः, अस्थायीरूपेण वर्षस्य कालखण्डे स्टॉक् ईटीएफ-मध्ये प्रथमस्थानं प्राप्तवान् . तदतिरिक्तं ई फण्ड्, कैथे पैसिफिक, बोशी, हुआन् इत्यादीनां सुवर्णसम्बद्धानां ईटीएफ-उत्पादानाम् अपि प्रथमाष्टमासेषु प्रायः २०% वृद्धिः अभवत् ।

अद्यतनकाले अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु प्रति औंसं २५०० अमेरिकीडॉलर् इत्यस्य नूतनं उच्चतमं स्तरं भङ्गयित्वा उच्चस्तरस्य उतार-चढावः निरन्तरं भवति तथापि शङ्घाई-सुवर्णस्य प्रदर्शनं तुल्यकालिकरूपेण दुर्बलं जातम् अस्ति तथा च सुवर्णस्य भण्डारेषु सुधारः अभवत् बाजारदृष्टिकोणस्य विषये योङ्गिंग् गोल्ड स्टॉक ईटीएफ फण्ड् इत्यस्य प्रबन्धकः लियू टिङ्ग्यु इत्यस्य मतं यत् सुवर्णस्य सुवर्णस्य च स्टॉक्स् मध्ये अद्यापि मध्यमतः दीर्घकालं यावत् उत्थानस्य स्थानं वर्तते। मौलिकदृष्ट्या वैश्विकव्याजदरकटनचक्रं अधुना एव आरब्धम् अस्ति अमेरिकीमहङ्गानि वर्धमानं च सूचयति यत् व्याजदरेषु कटौतीं कर्तुं फेडरल रिजर्वस्य शर्ताः क्रमेण परिपक्वाः अभवन् व्यापारनिधिप्रवेशेन सुवर्णस्य महती वृद्धिः भवितुम् अर्हति ।

"सुवर्णस्य अमेरिकी-घात-दरस्य च मध्ये दीर्घकालीनः सम्बन्धः अस्ति। भविष्ये रिपब्लिकन् वा डेमोक्रेटिक-पक्षः सत्तायां भवति वा इति न कृत्वा, राजकोषीय-घात-दरः वर्धयितुं सुलभं किन्तु पतनं कठिनं भविष्यति, यस्य समर्थनं भविष्यति इति अपेक्षा अस्ति सुवर्णमूल्यानां दीर्घकालीनकेन्द्रीयवृद्धिः द्वितीयतया, व्यापारिकदृष्ट्या वर्तमानबृहत्तमसुवर्णस्य ईटीएफ-स्थानानि ऐतिहासिक-उच्चस्थानात् दूरम् अस्ति, यस्य अर्थः अस्ति यत् सुवर्णक्रेतृणां स्वस्थानं वर्धयितुं अधिकं स्थानं भवति, तथा च सुवर्णस्य मूल्यानि भवितुम् अर्हन्ति not have peaked.

qianhai kaiyuan gold etf fund manager liang pusen इत्यस्य मतं यत् मध्यमतः दीर्घकालं यावत् अन्तर्राष्ट्रीयराजनैतिककारकाः अद्यापि जटिलाः सन्ति तथा च वैश्विक अर्थव्यवस्था अनिश्चिततायाः सामनां कुर्वती अस्ति सोनाविनियोगस्य कतिपयानि बीमागुणानि सन्ति व्याजदरे कटौती चक्र।

कैथे कोषः स्मरणं करोति यत् वर्तमानमूलभूतानाम् आधारेण सुवर्णस्य मूल्यानि ऐतिहासिकं उच्चतमं स्तरं प्राप्तवन्तः, अल्पकालीनबाजारव्यवहारेषु उतार-चढावः च प्रवर्धितः भवितुम् अर्हति यदि सितम्बरमासे फेडरल रिजर्वस्य व्याजदरे कटौतीयाः अपेक्षा "फलं प्राप्नोति" तर्हि तत्र भवितुम् अर्हति सुधारस्य जोखिमः । परन्तु फेडरल रिजर्वः "आर्थिकमन्दतायाः शिथिलीकरण + रोलिंग" इति सामान्यदिशां निर्वाहयति।सुवर्णमूल्यानां सकारात्मकप्रवृत्तिः अपरिवर्तिता एव अस्ति, तथा च मध्यमकालीनरूपेण सुवर्णमूल्यानां कृते सकारात्मकं भविष्यति व्यवस्थाः ।