समाचारं

प्रतिभूति-उद्योगे प्रमुखाः विलयः अधिग्रहणं च, नूतना प्रगतिः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुओलियन सिक्योरिटीज तथा मिन्शेङ्ग सिक्योरिटीज इत्यनेन स्वस्य एकीकरणस्य पुनर्गठनस्य च कृते त्वरकस्य बटनं दबावितम् ।

३ सितम्बर् दिनाङ्के सायं गुओलियन सिक्योरिटीज इत्यनेन घोषितं यत् मिन्शेङ्ग सिक्योरिटीज कम्पनी लिमिटेड् इत्यस्य ९९.२६% भागं क्रेतुं समर्थननिधिं च संग्रहयितुं ए-शेयरं निर्गन्तुं कम्पनीयाः प्रमुखा सम्पत्तिपुनर्गठनयोजना राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणेन अनुमोदिता अस्ति तथा जियांगसू प्रान्तीयसर्वकारस्य प्रशासनायोगः।

पूर्वं गुओलियन सिक्योरिटीज इत्यनेन "सम्पत्त्याः क्रयणार्थं शेयर्स् निर्गन्तुं तथा सहायकनिधिं संग्रहणं (मसौदां)" इति ८ अगस्तदिनाङ्के प्रकाशितम् आसीत् कुल ९९.२६% भागाः, तथा च कुलव्यवहारविचारः २९.४९२ अरब युआन् यावत् अभवत् ।

जियांगसू प्रान्तीय राज्यस्वामित्वयुक्त सम्पत्ति पर्यवेक्षण तथा प्रशासन आयोग द्वारा अनुमोदित

गुओलियन सिक्योरिटीज इत्यनेन घोषितं यत् सितम्बर् ३ दिनाङ्के कम्पनी "मिनशेङ्ग सिक्योरिटीज कम्पनी लिमिटेड् इत्यस्य सम्पत्तिं क्रेतुं गुओलियन सिक्योरिटीज कम्पनी लिमिटेड् इत्यनेन शेयर्स् निर्गमनस्य विषये जियाङ्गसु प्रान्तीयराज्यस्वामित्वस्य सम्पत्तिनिरीक्षणप्रशासनआयोगात् उत्तरं प्राप्तवती . कम्पनीयाः सम्पत्तिपुनर्गठनस्य समर्थनवित्तपोषणयोजनायाः च सिद्धान्ततः सहमतः अभवत् ।

गुओलियन सिक्योरिटीज इत्यनेन उक्तं यत् एषः लेनदेनः प्रमुखं सम्पत्तिपुनर्गठनं तत्सम्बद्धं व्यवहारं च भवति, पुनर्गठनं सूचीकरणं च न भवति व्यवहारः अद्यापि कम्पनीयाः भागधारकाणां सामान्यसभा, ए-शेयरधारकवर्गसभा तथा एच-शेयरधारकवर्गसभायाः समीक्षायाः अनुमोदनस्य च अधीनः अस्ति, तथा च सक्षमनियामकप्रधिकारिभिः अनुमोदितः, अनुमोदितः वा पञ्जीकृतः वा भवितुमर्हति।

पूर्वं ८ अगस्तदिनाङ्के सायं गुओलियन सिक्योरिटीज इत्यनेन "सम्पत्त्याः क्रयणार्थं भागनिर्गमनस्य, सहायकनिधिसङ्ग्रहस्य, तत्सम्बद्धव्यवहारस्य च प्रतिवेदनम्" प्रकाशितम् घोषणा दर्शयति यत् गुओलियन सिक्योरिटीजः ए शेयर्स् निर्गमनद्वारा गुओलियन ग्रुप्, फेङ्गक्वान्यु इत्यादिभिः सह ४५ प्रतिपक्षैः धारितानां मिन्शेङ्ग सिक्योरिटीजस्य कुलम् ९९.२६% भागं क्रेतुं योजनां करोति, तथा च २ अरब युआन् इत्यस्मात् अधिकं न भवति इति समर्थननिधिं संग्रहीतुं योजनां करोति।

अस्मिन् लेनदेने संकलितस्य २ अरब युआन्-रूप्यकाणां समर्थननिधिः सर्वाणि मिन्शेङ्ग-प्रतिभूति-संस्थायां योजिताः भविष्यन्ति, पूंजीवृद्धेः उपयोगः च मिन्शेङ्ग-प्रतिभूति-व्यापारस्य विकासाय भविष्यति विशेषतया, धनप्रबन्धनव्यापारस्य कृते १ अरब युआन् इत्यस्मात् अधिकं न उपयुज्यते, यस्य उद्देश्यं धनप्रबन्धनव्यावसायिकसेवाक्षमतासु सुधारः, सेवापारिस्थितिकीतन्त्रस्य निर्माणं, आउटलेट्-विन्यासस्य अनुकूलनं, ब्राण्ड्-प्रतिबिम्बं च वर्धते सूचनाप्रौद्योगिक्याः कृते १ अरब युआनतः अधिकं उपयोगः न भविष्यति यस्य उद्देश्यं विज्ञानस्य प्रौद्योगिक्याः च मूलभूतमूलाधारं सुदृढं कर्तुं, डिजिटलमध्यममञ्चानां निर्माणं सुदृढं कर्तुं, अनुप्रयोगोत्पादनवाचारं निरन्तरं प्रवर्तयितुं, प्रौद्योगिकीसशक्तिकरणं च सुदृढं कर्तुं च अस्ति।

तस्मिन् समये गुओलियन सिक्योरिटीज इत्यनेन उक्तं यत् अस्य लेनदेनस्य समाप्तेः अनन्तरं गुओलियन सिक्योरिटीजस्य नियन्त्रणभागधारकः वास्तविकनियन्त्रकः च न परिवर्तितः, मिन्शेङ्ग सिक्योरिटीजः तस्य होल्डिंग् सहायककम्पनयः च गुओलियन सिक्योरिटीजस्य होल्डिंग् सहायककम्पनयः भविष्यन्ति गुओलियन सिक्योरिटीजस्य नियन्त्रणभागधारकस्य सहायककम्पनी गुओलियन फ्यूचर्स्, मिन्शेङ्ग सिक्योरिटीजस्य सहायककम्पनी च मिन्शेङ्ग फ्यूचर्स् च वायदाव्यापारे संलग्नाः सन्ति अस्य लेनदेनस्य समाप्तेः अनन्तरं निश्चितकालस्य अन्तः गुओलियन सिक्योरिटीजस्य गुओलियन सिक्योरिटीजस्य च नियन्त्रणभागधारकः समानान्तरेण स्वस्य वायदाव्यापारं संचालयिष्यति।

घोषणायाम् उक्तं यत् लक्ष्यकम्पनी मिन्शेङ्ग सिक्योरिटीज इति राष्ट्रियव्यापकप्रतिभूतिकम्पनी अस्ति, यस्याः दलालीव्यापारशाखाः देशे सर्वत्र (नगरपालिकाः स्वायत्तक्षेत्राणि च समाविष्टाः) प्रायः ३० प्रान्तेषु वितरिताः सन्ति, निवेशबैङ्कव्यापारः च महत्त्वपूर्णप्रतिस्पर्धात्मकलाभैः सह। अस्य लेनदेनस्य समाप्तेः अनन्तरं सूचीकृतस्य कम्पनीयाः व्यावसायिकविन्यासः अधिकः उचितः भविष्यति, तथा च प्रत्येकस्य व्यावसायिकरेखायाः सामर्थ्यं व्यापकरूपेण सुधारितं भविष्यति सूचीकृतकम्पन्योः कूर्दनविकासं प्राप्तुं।

वर्षस्य प्रथमार्धे शुद्धलाभस्य तीव्रः न्यूनता अभवत्

गुओलियन सिक्योरिटीज इत्यनेन ३० अगस्तदिनाङ्के सायं स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम् ।२०२४ तमस्य वर्षस्य प्रथमार्धे १.०८६ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे ३९.९१% न्यूनता शुद्धलाभः ८७.७०९३ मिलियन युआन् आसीत् वर्षे वर्षे ८५.३९% न्यूनता अभवत् ।

तेषु दलाली-धन-प्रबन्धन-व्यापारेण ३७८ मिलियन-युआन्-आयः प्राप्तः, वर्षे वर्षे १.३६% वृद्धिः, निवेश-बैङ्क-व्यापारेण १७३ मिलियन-युआन्-आयः प्राप्तः, वर्षे वर्षे ४२.७६% न्यूनता; ; निवेशव्यापारेण 12 मिलियन युआन् आयः साक्षात्कृतः, यत् वर्षे वर्षे 98.41% न्यूनता अभवत्।

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं समूहस्य कुलसम्पत्तयः ९३.३३३ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् ७.१२% वृद्धिः अभवत्;

गुओलियन सिक्योरिटीज इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् इक्विटी सिक्योरिटीजनिवेशव्यापारस्य दृष्ट्या कम्पनी मैक्रो तथा मार्केट रिसर्च तथा जजमेंट् सुदृढां करिष्यति, मौलिकं रिसर्चं वर्धयिष्यति, निवेश रिसर्च तथा जोखिमनियन्त्रणप्रणालीनां निर्माणं सुदृढां करिष्यति, तथा च निरन्तरं स्टॉक् विकसितं करिष्यति निवेशव्यापारः। वर्षस्य उत्तरार्धे घरेलु ए-शेयर-बाजारः सीमान्त-सुधार-कारकाणां श्रृङ्खलायाः सामनां करिष्यति, निर्यात-निवेशेन चालितं घरेलु-स्थूल-मूलभूतं स्थिरं भविष्यति, शिथिल-आन्तरिक-बाह्य-तरलता-प्रतिरूपे अधिकं सुधारः भविष्यति, नीतयः च विपण्यां अधिकं सुधारं कर्तुं शक्नुवन्ति | अल्पकालीनरूपेण भूखस्य जोखिमः भवति। २०२४ तमस्य वर्षस्य उत्तरार्धे कम्पनीयाः इक्विटी निवेशव्यापारः वर्तमानस्थानसंरचनायाः अधिकं अनुकूलनं करिष्यति, लघुस्थानानि बन्दं करिष्यति, दीर्घकालीनस्थानानि च त्यजति, मध्यमदीर्घकालीनावकाशानां विन्यासे अपि केन्द्रीभूता भविष्यति, विकासस्य स्टॉकस्य अधिकं चयनं करिष्यति, तथा च जोखिमानां प्रतिफलानाञ्च मध्ये संतुलनं प्राप्तुं तथा च स्टॉकनिवेशव्यापारं निरन्तरं कर्तुं निजीप्लेसमेण्ट् तथा परिवर्तनीयबाण्ड् इत्यादिभिः बहु-रणनीतिकनिवेशैः पूरकं कुर्वन्तु।