समाचारं

गलतमूल्यं सूचीकृत्य भण्डारस्य ३० मिलियन युआन् हानिः अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तस्य प्रातःकाले अनहुई-मण्डले केवलं ६ जनानां सह एकः लघुः भण्डारः "आपदा" अभवत् % 20 निमेषेषु क्रयमूल्ये छूटः 70 मिलियन युआनतः अधिकस्य मालस्य 30 मिलियन युआनपर्यन्तं हानिः अभवत्।

३ सितम्बर् दिनाङ्के "लिटिल् स्वान् डोङ्गशान् स्टोर" इत्यनेन घोषणा जारीकृता । घोषणायाम् उक्तं यत् परामर्शानन्तरं लिटिल् स्वान् ब्राण्ड् इत्यनेन घटनायाः प्रभावितानां उपभोक्तृणां क्षतिपूर्तिं कर्तुं विशेषसमर्थने दशलाखाधिकं युआन् भण्डारं प्रदातुं निर्णयः कृतः।क्षतिपूर्तिः १० युआन-नगद-लाल-लिफाफस्य + १००-युआन्-नो-थ्रेशोल्ड-कूपनस्य रूपेण भविष्यति इति आशास्ति यत् एषः उपायः उपभोक्तृणां असन्तुष्टिं हानिं च किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति। प्रभावितग्राहकानाम् कृते ये पूर्वमेव आदेशं दत्तवन्तः, तेषां कृते भण्डारः तत्क्षणमेव १० युआन-नगद-लाल-लिफाफं, १०० युआन्-मूल्यं नो-थ्रेशोल्ड-कूपनं च निर्गमिष्यति

भण्डारः अवदत् यत् प्रत्येकं ग्राहकं यः स्वस्य अवगमनस्य सहिष्णुतायाः च कृते धनं प्रतिदातुं उपक्रमं कृतवान् सः हार्दिकतया धन्यवादं ददाति।प्रतिज्ञात च - "वयं भण्डारं न पिधास्यामः।"

अधुना एव बहवः नेटिजनाः सामाजिकमाध्यमेषु वार्ताम् अङ्गीकृतवन्तः यत् "लिटिल् स्वान् डोङ्गशान् स्टोर" इत्यत्र मूल्यनिर्धारणदोषस्य कारणात् ते अति-निम्नमूल्येन धूपपात्रं क्रीतवन्तः, अनेके जनाः तस्मिन् मूल्ये चतुः पञ्च आदेशान् अपि दत्तवन्तः पुनः विक्रेतुं प्रयत्नः कर्तुं । तथा च एते "ऊनपत्राणि" प्रायः दशवर्षेभ्यः उद्घाटितस्य अस्य लघुप्रान्तस्य भण्डारस्य मृतमार्गं प्रति बाध्यं कृतवन्तः।

"लिटिल् स्वान् डोङ्गशान् स्टोर" इत्यस्य घोषणानुसारं, अगस्तमासस्य २८ दिनाङ्के प्रातःकाले, भण्डारस्य नव उद्घाटितानां संचालकानाम् मञ्चक्रियाकलापनियमानां अवगमने गम्भीरविचलनानां कारणात्, भण्डारे वाशिंग मशीनस्य उत्पादानाम् मूल्यं बहु न्यूनम् आसीत् विपण्यमूल्यं (व्ययस्य चतुः पञ्चगुणं) मूल्यं गलत्रूपेण निर्धारितं कृत्वा विक्रीतम् आसीत् ।

भण्डारः अवदत् यत् ते समस्यां १२:२० वादने आविष्कृत्य २० निमेषेभ्यः किञ्चित् अधिकं कालखण्डे एव सा आजीवनं यावत् स्थापितवन्तः, प्रायः ४०,००० आदेशाः अपि दत्ताः (येषु अधिकांशः एकस्य व्यक्तिस्य कृते आसीत्, बहुविधाः आदेशाः, । तथा बहुविध-इकायिकाः).

काउण्टी-नगरे केवलं ६ कर्मचारीभिः सह लघुदुकानस्य कृते एतत् "आपदा" इति वक्तुं शक्यते । भण्डारः अवदत्, "अस्माभिः पूर्णतया ज्ञातं यत् एषा त्रुटिः भवतः कृते कष्टं जनयति, विपण्यस्य सामान्यक्रमं च गम्भीररूपेण बाधितवान्। अस्मिन् विषये वयं गभीराः अपराधिनः, असहजाः च स्मः।

घटनायाः अनन्तरं भण्डारः सर्वाणि उत्पादलिङ्कानि अलमारयः निष्कासितवान् अस्ति तस्मिन् एव काले सः संचालकस्य क्षमायाचनं विडियो कृतवान् यदा भण्डारः असामान्यतां ज्ञातवान् तदा २० निमेषाः व्यतीताः , तथा च भण्डारस्य निक्षेपक्षतिपूर्तिः अधुना दशकशः अतिक्रान्तवती अस्ति। सा अवदत् यत् "मया वस्तुतः सर्वं धनं नष्टम् अस्ति, पूर्णं क्षतिपूर्तिं दातुं कोऽपि उपायः नास्ति" इति आशां च कृतवती यत् क्रेता धनं प्रतिदातुं सहमतः भविष्यति इति ।

भण्डारेण पञ्जीकृता औद्योगिकव्यापारिकसूचना दर्शयति यत् तस्य परिचालनसंस्था जिक्सी काउण्टी, ज़ुआन्चेङ्ग् सिटी, अनहुई प्रान्ते स्थिता अस्ति।