समाचारं

ग्रीष्मकालोत्तरं हास्यचलच्चित्रं "inside out" स्फूर्तिदायकम् अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा ग्रीष्मकालस्य तापः क्षीणः भवति तथा तथा अयं ग्रीष्मकालीनचलच्चित्रस्य ऋतुः अपि समाप्तः अभवत् ।

सर्वाधिकं स्मर्यते ग्रीष्मकालीनचलच्चित्रं निश्चितरूपेण "catch me" इति । आम्, शेन् टेङ्ग-मा ली-योः स्वस्य सुपर-यातायातस्य च संयोजनं, तथा च धनी-बालानां असामान्यतया दरिद्रत्वस्य विचित्र-कथा च, ध्यानं धनं च आकर्षयितुं पर्याप्तम् अस्ति यत् "कैच डॉल्स्" इत्यस्य श्रेणी ग्रीष्मकालस्य बक्स् आफिसस्य शीर्षस्थाने। तदतिरिक्तं प्रसिद्धाः प्रसिद्धाः अभिनेतारः, विशालनिवेशिताः च ब्लॉकबस्टराः नदीं लङ्घयन्तः क्रूसियन् कार्प इव सन्ति तेषु अधिकांशः मन्दस्य बक्स् आफिसस्य, कड़ाहीयां अल्पायुषः फ्लैशस्य च भाग्यात् पलायितुं न शक्नोति उग्रं क्रूरं च अस्ति, अद्यत्वे च प्रेक्षकाः अधिकाधिकं बुद्धिमन्तः भवन्ति, चलचित्रस्य विषयवस्तुषु अधिकं ध्यानं ददति, उन्मत्तप्रचारेण न मूर्खाः भवन्ति।

ग्रीष्मकालोत्तर-चलच्चित्रविपण्यस्य प्रतीक्षां कुर्वन्, सामग्रीतः न्याय्य, एकः हास्य-चलच्चित्रः अस्ति यः हिट् भवितुम् अर्हति: "इन्साइड् आउट्" इति ।

ग्रीष्मकालस्य ऋतौ यदा बहवः ब्लॉकबस्टर-चलच्चित्राः सन्ति तदा "इन्साइड् आउट्" इत्यस्य संक्षेपेण प्रदर्शनं कृतम् यद्यपि कलाकाराः दुर्बलाः न सन्ति तथापि शीर्षस्थाः प्रसिद्धाः लोकप्रियतारकाः च नास्ति, प्रचारार्थं च उन्मत्तधनं न व्ययितम्, अतः पर्याप्तं न आकर्षितवान् attention, even though एवं दृष्टैः गभीरं छापं त्यक्तम्।

अस्य विचित्रकथा वास्तविकजीवने अधिकांशजनानां दिवास्वप्नानि मूर्तरूपं ददाति । दवन इन्टरटेन्मेण्ट् इत्यस्य मुख्याधारः हे हुआन् इत्यनेन अभिनीतः कै याओ (नवासिनी) मस्तिष्कस्य शल्यक्रियायाः समये दुर्घटनायाः कारणेन महाशक्तयः प्राप्तवान्, एवं च जीवनस्य शिखरं प्राप्तवान् एतादृशं "मस्तिष्कस्य उद्घाटनं" यत् दुर्लभं दुर्लभं च अस्ति, सर्वे कर्तुं शक्नुवन्ति तस्य विषये स्वप्नं कुर्वन्तु। तथापि धनिकत्वस्य अनन्तरं नवयुवकस्य अनुभवाः अधिकं बोधं आनयन्ति ।

दृढं भावनात्मकं मूल्यं प्रदाति। अद्यत्वे जनानां जीवने बहु दबावः भवति -opening" rookies has brought us आशावादी पक्षे अद्यापि भवतः स्वप्नाः भवितुम् अर्हन्ति। यदि ते साकाराः भवन्ति तर्हि किम्?

अस्य प्रतिस्थापनस्य प्रबलः भावः अस्ति । एकस्य नवयुवकस्य भूमिका न केवलं स्क्रूड्राइवर, टेकअवे, कूरियर इत्यादीनां श्रमिकाणां, अपितु सर्वेषां निम्नस्तरीयकर्मचारिणां, अपि च अधिकं बेरोजगारानाम्, कार्यान्वितानां च येषां कार्यं नास्ति अहं अपि, महाविद्यालयस्य हरितः मरिच, अपि चलचित्रं दृष्टवान् अहं विसर्जनस्य प्रबलं भावः प्राप्तवान् तथा च अचेतनतया भूमिकायां नवीनस्य स्थाने स्वं स्थापितवान्। "कैच ए बेबी" इत्यस्मिन् दरिद्रत्वस्य अभिनयं कुर्वतां धनिनां तुलने "इन्साइड् आउट्" इत्यस्मिन् निर्धनाः धनिनः भवितुम् इच्छन्ति, स्वभाग्यं परिवर्तयितुं च इच्छन्ति, यत् अधिकं सार्वत्रिकं भवति, सामान्यजनानाम् हृदयं स्पृशितुं शक्नोति च।

अस्य पात्राणां दैवस्य उत्थान-अवस्थाः सन्ति । बेरोजगारी, भग्नः प्रेम, व्यवसायस्य आरम्भे असफलता... जीवनं सर्वेषां शिरसि भस्मस्य बिन्दुः इव अस्ति, येन जनाः वायुरोधक-त्रासदीयां संघर्षं कुर्वन्ति तथा च "inside out" इति पात्राणां प्रेक्षकाणां च परस्परं सम्बन्धः अस्ति सहानुभूति, हास्यस्य, अमूर्ततायाः च मध्ये सत्यं दृष्ट्वा।

अस्य हसित-उच्च-क्षणाः, अश्रु-प्रहार-क्षणाः च सन्ति । चलचित्रं पश्यन् अहं मम परितः प्रेक्षकाणां हास्यं गणितवान् : १२ हसन्ति स्म, ८ हसन्ति स्म, गुप्तहासस्य गणना कठिना भवति, तथा च हास्यस्य अश्रुपातस्य च असंख्यदृश्यानि आसन्... अहं किमर्थं न निवर्तयितुं शक्नोमि? रुद्? यः पश्यति सः जानाति।

दिनचर्यायुक्तानि बहुधा ईशान्यहास्यं दृष्ट्वा "इन्साइड् आउट्" इत्यनेन अहं ताजाः नूतनः च अनुभूतवान् इति मम विश्वासः अस्ति यत् एतादृशं नूतनशैल्याः हास्यं अधिकैः प्रेक्षकैः प्रियं भविष्यति।