समाचारं

जापानस्य "तण्डुलस्य अभावः": स्टॉकस्य अभावः, मूल्यानि आकाशगतिम्, क्रयणप्रतिबन्धाः, केचन जनाः वदन्ति यत् ते केवलं कतिपयान् दिनानि यावत् नूडल्स् खादन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना जापानदेशे बह्वीषु स्थानेषु "तण्डुलस्य अभावः" निरन्तरं प्रचलति, अनेकेषु सुपरमार्केट्-संस्थासु तण्डुलस्य अभावः अथवा क्रयणप्रतिबन्धः अभवत् । यद्यपि केचन नूतनाः तण्डुलाः विपण्यां सन्ति तथापि मूल्ये महती वृद्धिः अभवत् ।

२६ अगस्त दिनाङ्के ओसाका-प्रान्तस्य राज्यपालः योशिमुरा हिरोफुमी जापानी-सर्वकारेण तण्डुलस्य सर्वकारीय-भण्डारं मुक्तुं आह्वयत्, यत् "गोदामेषु तण्डुलानां निद्रां कर्तुं आवश्यकता नास्ति" इति, सः पुनः अपीलं कृतवान्, परन्तु पुनः अङ्गीकृतः जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मसारुः सेप्टेम्बर्-मासस्य द्वितीये दिने अवदत् यत् अस्मिन् स्तरे क्रमेण नूतनानि तण्डुलानि विपण्यां आगच्छन्ति, तण्डुलानां अभावः च न्यूनीकरिष्यते इति।

तण्डुलानां अभावः निरन्तरं किण्वनं कुर्वन् अस्ति

अस्मिन् वर्षे जुलैमासात् आरभ्य जापानदेशस्य केषुचित् क्षेत्रेषु "तण्डुलस्य अभावः" आरब्धः, तस्य प्रभावः क्रमेण जापानदेशस्य अधिकक्षेत्रेषु प्रसृतः अस्ति सूचनायां "प्रतिगृहं प्रतिदिनं एकं प्याक् सीमितं कुर्वन्तु" इति लिखितम् अस्ति । ओसाका-प्रान्तस्य अद्यतन-आपातकालीन-सर्वक्षणेन ज्ञातं यत् अस्मिन् क्षेत्रे प्रायः ८०% खुदरा-भण्डाराः तण्डुल-आपूर्ति-अभावस्य सामनां कुर्वन्ति । अतः बहवः जनाः रेमेन्, पास्ता, रोटिका इत्यादीनां वैकल्पिकभोजनानां कृते मुखं कुर्वन्ति । केचन जनाः सामाजिकमाध्यमेषु अवदन् यत् ते कतिपयान् दिनानि यावत् केवलं नूडल्स् खादन्ति। जापानीमाध्यमाः एतां घटनां “रेवायुगस्य तण्डुलदङ्गा” इति आह्वयन्ति स्म ।

ओसाका-राज्यस्य राज्यपालः योशिमुरा हिरोफुमी इत्यनेन अगस्तमासस्य २६ दिनाङ्के उक्तं यत् सः कृषि-वन-मत्स्यपालन-मन्त्रालये राष्ट्रिय-आरक्षित-तण्डुलानां मुक्तिं कर्तुं आवेदनं कृतवान्। सः दर्शितवान् यत् वर्तमानस्य कठिनतण्डुलप्रदायस्थितौ गोदामेषु तण्डुलानां "निद्रा" निरन्तरं कर्तुं आवश्यकता नास्ति। योशिमुरा हिरोफुमी अपि जनसामान्यं तर्कपूर्वकं क्रयणं कर्तुं अनावश्यकसञ्चयस्य परिहाराय च आह्वानं कृतवती।

जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्री तेत्सुशी साकामोटो इत्यनेन अगस्तमासस्य ३० दिनाङ्के पत्रकारसम्मेलने उक्तं यत् शीघ्रमेव नूतनानां तण्डुलानां प्रारम्भः भविष्यति तथा च कृषि, वानिकी, मत्स्यपालनमन्त्रालयः चावलस्य परिसञ्चरणं न प्रभावितं कर्तुं आरक्षिततण्डुलं न मुञ्चति। "तण्डुलस्य अभावस्य" विषये केन्द्रसर्वकारस्य मन्दप्रतिक्रियायाः जनसमालोचनस्य प्रतिक्रियारूपेण सः अवदत् यत्, "अहं न मन्ये यत् अतीव विलम्बः जातः" इति।

२ सेप्टेम्बर् दिनाङ्के योशिमुरा हिरोफुमी पुनः जापानसर्वकारेण तण्डुलस्य सर्वकारीयभण्डारं मुक्तुं आह्वानं कृतवती, परन्तु पुनः अङ्गीकृता । जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी द्वितीयदिने पत्रकारसम्मेलने तण्डुलस्य अभावस्य विषये प्रतिक्रियाम् अददात् यत् देशस्य तण्डुलभण्डारः वार्षिकप्रदायस्य अभावस्य सामना कर्तुं अर्हति इति। सः बोधयति स्म यत् - "नवीनतण्डुलानि अपि विपण्यां प्रादुर्भूताः, भविष्ये क्रमेण अभावस्य स्थितिः सुधरति इति अपेक्षा अस्ति" इति ।

जापानी-अधिकारिणः तण्डुल-अभावस्य कारणं अत्यन्तं मौसमः, पर्यटकानाम्, जनानां संग्रहणस्य च वृद्धिः इति वदन्ति । अधिकारिणां मते अस्य "तण्डुलस्य अभावस्य" मुख्यकारणं गतग्रीष्मकाले तप्ततापः, अनावृष्ट्या च प्रमुखेषु उत्पादकक्षेत्रेषु तण्डुलस्य उत्पादनस्य न्यूनता, तण्डुलस्य गुणवत्ता च दुर्बलता च अभवत् तदतिरिक्तं अस्मिन् ग्रीष्मकाले विदेशीयपर्यटकानाम् संख्यायां महती वृद्धिः अभवत्, येन भोजन-उद्योगे तण्डुलानां माङ्गल्यं वर्धते, घरेलुतण्डुलानां अभावः च अभवत् जापानस्य मौसमविज्ञानसंस्थायाः अस्मिन् मासे प्रारम्भे नानकाई-गर्ते "विशालभूकम्पस्य" चेतावनी जारीकृता भूकम्पस्य चेतावनीयाः कारणात् बहुसंख्याकाः जनाः तण्डुलानां क्रयणार्थं, संग्रहणार्थं च त्वरितम् अभवन्, यस्य परिणामेण विपण्यां तण्डुलानां प्रचलनं न्यूनं जातम् उद्योगः मूलतः अपेक्षितवान् यत् शीघ्रमेव नूतनाः तण्डुलाः विपण्यां भविष्यन्ति, येन तण्डुलानां अभावः किञ्चित्पर्यन्तं न्यूनीकरिष्यते इति अपेक्षा आसीत् तथापि "शानशान्"-आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अनेकस्थानेषु प्रचण्डवायुः वर्षा च आनयत्, बहिः जगत् चिन्तितः आसीत् वर्तमानऋतुस्य तण्डुलस्य फलानां प्रभावः भविष्यति इति।

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन गतसप्ताहे प्रकाशितेन जुलैमासस्य राष्ट्रियग्राहकमूल्यसूचकाङ्के ज्ञातं यत् जापानदेशस्य तण्डुलमूल्यानां गतवर्षे १७.२% वृद्धिः अभवत्, यत् २० वर्षेषु सर्वाधिकं वृद्धिः अभवत्। कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते देशस्य निजीतण्डुलस्य भण्डारः १५.६ लक्षं टन आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४१०,००० टन न्यूनीकृतम्, यत् १९९९ तमे वर्षात् नूतनं न्यूनतमम् अस्ति

(जूनमासे जापानदेशस्य निजीचावलस्य सूची १५६ लक्षटनम् अस्ति । स्रोतः कृषि, वानिकी, मत्स्यपालनमन्त्रालयः)

जापानदेशे अनेकेषु स्थानेषु तण्डुलस्य मूल्यं उच्छ्रितम् अस्ति

सम्प्रति जापानदेशस्य केषुचित् क्षेत्रेषु नूतनानां तण्डुलानां विक्रयणं आरब्धम् अस्ति, परन्तु मूल्यं खलु सामान्यतः बहु अधिकम् अस्ति ।

जापानप्रसारणसङ्घस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फुकुई-प्रान्तस्य तण्डुल-उत्पादकक्षेत्रे गतसप्ताहे नूतनानां तण्डुलानां विक्रयणं आरब्धम् परन्तु जापानदेशे राष्ट्रव्यापी तण्डुलानां अभावात् नूतनतण्डुलानां मूल्यं ३० अधिकम् अस्ति % सामान्यतः अधिकं । यथा, नवप्रक्षेपितस्य हाना-एचिजेन्-तण्डुलस्य मूल्यं सम्प्रति १० किलोग्रामस्य ४,७८० येन् (प्रायः २३२.२ आरएमबी) अस्ति ।

जापानदेशस्य टोक्यो-नगरस्य नाकानो-वार्ड्-नगरे निवसन् एकः निवासी सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् गतसप्ताहे यस्मिन् क्षेत्रे सः निवसति तस्मिन् क्षेत्रे सुपरमार्केट-अल्मारिषु नूतनानि तण्डुलानि दृश्यन्ते इति। सः अवदत्- "पूर्वम् अत्र ५ किलोग्रामस्य तण्डुलस्य मूल्यं सामान्यतया भिन्नगुणानुसारं २००० येन् तः ३००० येन् यावत् आसीत् । तथापि अलमार्यां नूतनतण्डुलानां मूल्यं महतीं वृद्धिं जातम्, केषाञ्चन नूतनतण्डुलानां मूल्यं च प्राप्तम् प्रति ५ किलोग्रामं ३५०० येन अधिकं ” ।

पूर्वं प्रचलति तण्डुलस्य आतङ्कस्य कारणात् जापानदेशस्य बहवः सुपरमार्केट्-संस्थाः "प्रतिगृहं प्रतिदिनं एकं पैक् सीमितं कुर्वन्तु" इति सूचनाः स्थापिताः आसन् । क्रयप्रतिबन्धनीतेः विषये निवासी अवदत् यत् यदा नकानोमण्डले सुपरमार्केट् तण्डुलविक्रयणं कुर्वन्ति तदा शेल्फे "प्रतिपरिवारं एकं पुटं" इति चिह्नं भविष्यति, परन्तु यदि ग्राहकानाम् आवश्यकता भवति तर्हि ते एकं क्रेतुं शक्नुवन्ति अधिकं पुटम् ।

तण्डुलैः निर्मितानाम् तण्डुलानां, ओनिगिरी-सेन्बेइ-इत्यादीनां वस्तूनाम् अतिरिक्तं जापानदेशे अन्येषां केषाञ्चन वस्तूनाम् अपि मूल्यानि अद्यतनकाले वर्धितानि, येन निवासिनः जीवनभारः वर्धितः इति अवगम्यते एकः स्थानीयः महिला सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् - "यद्यपि अद्यतनकाले केषाञ्चन तत्क्षणिकमध्याह्नभोजनपेटिकानां मूल्येषु परिवर्तनं न जातम् तथापि मध्याह्नभोजनपेटिकानां भागाः महतीं न्यूनीकृताः, केषुचित् मध्याह्नभोजनपेटिकासु मांसपदार्थाः दृश्यमानरूपेण लघुतराः अभवन्

उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् जापानदेशे तण्डुलानां कठिनः आपूर्तिः आगामिवर्षपर्यन्तं भविष्यति। कृषि-वन-मत्स्य-मन्त्रालयस्य पूर्व-अधिकारी यामाशिता हितोशी इत्यस्याः कथनमस्ति यत् जापानी-अधिकारिणां कृते "तण्डुल-अभावस्य" कारणं जलवायुः, पर्यटकानाम् वृद्धिः, जनानां संग्रहणं च इत्यादीनां कारकानाम् कारणं वक्तुं अयुक्तम्, यद्यपि ३० लक्षं भवति पर्यटकाः प्रतिमासं एकसप्ताहं जापानदेशे तिष्ठन्ति, त्रीणि अपि भोजनानि खादन्ति, तण्डुलानां कुल-उपभोगः केवलं कुल-घरेलु-उपभोगस्य प्रायः ०.५% भागः भवति । अस्य "तण्डुलस्य अभावस्य" मूलकारणं जापानीसर्वकारस्य दीर्घकालीननीतिदोषेषु अस्ति इति सः मन्यते ।