समाचारं

अमेरिकीमाध्यमाः : भारतस्य निर्माणमहत्वाकांक्षायाः कृते चीनदेशस्य आपूर्तिः महत्त्वपूर्णा एव अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "वाशिंग्टन पोस्ट्"-पत्रिकायाः ​​२ सितम्बर्-दिनाङ्के एकः लेखः, मूलशीर्षकः : भारतस्य चीन-देशस्य उपरि वर्धमानः निर्भरता अमेरिकी-व्यापार-रणनीत्याः कृते एकं आव्हानं जनयति विगत-कतिपयेषु वर्षेषु चीन-देशस्य उपरि स्वनिर्भरतां न्यूनीकर्तुं इच्छन्तः अमेरिकी-कम्पनयः अधिकाधिकं भारतस्य विषये विचारं कुर्वन्ति नूतननिर्माणकेन्द्रत्वेन भारतं चीनदेशस्य आपूर्तिशृङ्खलानां वर्धमानस्य भूराजनीतिकतनावस्य वा सम्भाव्यविघटनस्य वा रक्षणस्य साधनरूपेण अपि दृश्यते। परन्तु व्यापारदत्तांशः आर्थिकविश्लेषकाः च मन्यन्ते यत् यथा यथा भारतं स्मार्टफोन-सौर-पैनल-औषध-वस्तूनाम् उत्पादनं वर्धयति तथा तथा स्वकीया अर्थव्यवस्था अपि चीनीय-आयातेषु विशेषतः एतेषां उत्पादानाम् घटकानां उपरि निर्भरतां वर्धयति |. एषा स्थितिः अमेरिकीनीतिनिर्मातृभ्यः यथार्थस्य सामना कर्तुं स्मारयति ।भारतीयचिन्तनसमूहस्य ग्लोबल ट्रेड रिसर्च इनिशिएटिव् इत्यस्य आँकडानि दर्शयन्ति यत् चीनदेशात् भारतस्य आयातः तस्य समग्रस्य आयातस्य द्विगुणं दरेन वर्धते, अधुना च इलेक्ट्रॉनिक्स, नवीकरणीय ऊर्जा इत्यादिभ्यः उद्योगेभ्यः भारतस्य आयातस्य प्रायः एकतृतीयभागः भवति औषधानि। एतेषु आयातेषु निर्माणे प्रयुक्ताः समाप्तवस्तूनि, मध्यवर्ती-उत्पादाः च सन्ति ।भारतीय उद्योगसङ्घः अवदत् यत् सम्प्रति भारतस्य आयातितानां सर्किट् बोर्ड्-आदि-इलेक्ट्रॉनिक-घटकानाम् प्रायः द्वितीय-तृतीयभागः चीन-देशात् आगच्छति |. भारतं प्रमुखं औषधनिर्यातकम् अस्ति, परन्तु अनेके महत्त्वपूर्णाः औषधकच्चामालाः चीनदेशे एव अवलम्बन्ते । केवलं विगतपञ्चवर्षेषु चीनदेशात् एपिआइ-इत्यादीनां मध्यवर्ती-औषध-उत्पादानाम् भारतस्य आयातः ५०% अधिकतया वर्धितः अस्ति । भारतस्य अन्यस्य महत्त्वपूर्णस्य निर्यात-उद्योगस्य वस्त्र-परिधानस्य उत्पादनस्य समर्थनाय भारतं चीनदेशात् सूत्रस्य, वस्त्रस्य च आयातं वर्धयति आन्तरिकनिर्यातविक्रययोः उत्तमं फलं प्राप्यमाणः वाहन-उद्योगः अपि चीनदेशात् स्पेयर-पार्ट्स्-आयातं वर्धयति भारतेन सौरपटलस्य उत्पादनस्य महती प्रगतिः कृता किन्तु अधुना प्रकाशविद्युत्कोशिकानां कृते चीनदेशे अधिकं निर्भरः अस्ति । चीनदेशस्य सौरपटलसामग्रीणां आयाते अमेरिकादेशेन प्रतिबन्धः कृतः ततः परं २०२२ तमे वर्षे अमेरिकीविपण्यं प्रति भारतस्य निर्यातः वर्धितः । परन्तु २०२१ तः २०२३ पर्यन्तं भारतेन चीनदेशात् स्वस्य सौरपटलघटकानाम् आर्धाधिकं क्रीतवान् ।बाइडेन् प्रशासनस्य एकः वरिष्ठः अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् चीनदेशस्य वस्तूनि अस्मिन् समये अमेरिकी-आपूर्तिशृङ्खलातः बहिष्कृताः भवितुम् अर्हन्ति इति चिन्तनं अवास्तविकम्।यथा भारतं स्वकीयघटकानाम् उत्पादनं प्रति केन्द्रितं भवति तथापि निपुणतायै चीनदेशस्य उपरि अवलम्बते । भारतीयउद्योगप्रतिनिधिभिः चीनीयप्रविधिज्ञानाम् वीजाप्रतिबन्धं सुलभं कर्तुं सर्वकारेण दबावः कृतः येन ते भारतीयानां चीनीययन्त्राणां उपयोगेन स्मार्टफोन-वस्त्रं, जूतामपि निर्मातुं साहाय्यं कर्तुं शक्नुवन्ति। प्रिन्स्टन् विश्वविद्यालयस्य अर्थशास्त्रज्ञः अशोक मोदी एकस्मिन् लेखे लिखितवान् यत् - "चीनीजनाः वैश्विककौशलसीढ्याः तलभागे भारतस्य पदस्थापनं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति...भारतीयाधिकारिणः न अवगच्छन्ति यत् यदा आर्थिकवृद्धिः अधिकाधिकं विदेशदेशेषु निर्भरं भवति तदा विशेषतः चीनदेशात्, यदा अमेरिकादेशस्य विशेषज्ञता अधिका भवति तदा स्वायत्ततायाः उपरि बलं दातुं कियत् विडम्बना भवति।" भारतीयमोबाईलफोन-इलेक्ट्रॉनिक्स-सङ्घस्य अध्यक्षः पंकज-मोहिन्द्रो अवदत् यत् - "भारतस्य स्वस्य निर्माणार्थं चीनदेशात् न्यूनातिन्यूनं पञ्चवर्षस्य आवश्यकता भविष्यति संयुक्तराज्यसंस्थायाः पूर्णसमर्थनेन बृहत्देशे ।”भारतसर्वकारस्य आर्थिकसल्लाहकारस्य अनन्तनागस्वरनस्य कार्यालयेन संकलितेन हाले आर्थिकसर्वक्षणप्रतिवेदनेन उक्तं यत् – “भारतस्य विनिर्माण-उद्योगस्य विकासं प्रवर्तयितुं भारतं वैश्विक-आपूर्ति-शृङ्खलायां एकीकृत्य भारतं चीनस्य आपूर्ति-शृङ्खलायां सम्बद्धं भवितुम् अनिवार्यं भविष्यतिभारतस्य निर्माणमहत्वाकांक्षायाः कृते चीनदेशस्य आपूर्तिः महत्त्वपूर्णा एव अस्ति इति विश्लेषकाः सहमताः सन्ति। (लेखिका करिश्मा मेरोत्रा, अनुवादित चेन् जुनन) ▲
प्रतिवेदन/प्रतिक्रिया