समाचारं

दक्षिणकोरियादेशस्य अगस्तमासे निर्यातः, काराः चिप्स् च "हिम-अग्नौ" इति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशे अस्माकं विशेषसम्वादकः झाङ्ग लुडान्कोरिया टाइम्स् इति वृत्तपत्रेण सेप्टेम्बर्-मासस्य प्रथमदिनाङ्के उक्तं यत् अगस्तमासे ११ तमे मासे दक्षिणकोरियादेशस्य निर्यातः वर्धितः यतः चिप्सस्य प्रबलमागधा अभवत् । व्यापार-उद्योग-ऊर्जा-मन्त्रालयेन प्रकाशितस्य नवीनतम-आँकडानां अनुसारं अगस्त-मासे दक्षिणकोरिया-देशस्य निर्यातः ५७.९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ११.४% वृद्धिः अभवत् निर्यातस्य गतिः वर्धमानः अर्धचालकैः चालितः अस्ति, यत् बृहत्तमं निर्यातं उत्पादं भवति, यत्र उत्पादनिर्यातः १२ अरब अमेरिकी डॉलरस्य समीपं गच्छति, पूर्ववर्षेषु अगस्तमासे सर्वोच्चप्रदर्शनं ताजगीं कृतवान्दक्षिणकोरियादेशस्य चोसुन् इल्बो इत्यस्य मते गतवर्षस्य समानकालस्य तुलने ३८.८% अधिकं वर्धमानानाम् अर्धचालकानाम् अतिरिक्तं वायरलेस् संचारसाधनानाम्, सङ्गणकानां, जहाजानां, पेट्रोलियमस्य, रसायनानां च सप्त प्रमुखानां उत्पादानाम् निर्यातः अपि वर्धितःकृत्रिमबुद्धेः उल्लासेन चालितः दक्षिणकोरियादेशस्य अर्धचालकनिर्यातस्य वृद्धिः अनेकान् मासान् यावत् क्रमशः अभवत्, यत्र जुलैमासे वर्षे वर्षे ५०.४% वृद्धिः अभवत् तथ्याङ्कानि दर्शयन्ति यत् दक्षिणकोरियादेशस्य अर्धचालकनिर्यातः गतवर्षस्य दिसम्बरमासे पुनः १० अरब अमेरिकीडॉलर् अतिक्रान्तवान् तथा च पुनः पुनः प्राप्तुं आरब्धवान् यत् यदि वर्तमानप्रवृत्तयः निरन्तरं भवन्ति तर्हि दक्षिणकोरियादेशस्य अर्धचालकनिर्यातः अस्मिन् वर्षे २०२२ तमे वर्षे निर्धारितस्य १२९.२ अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अपेक्षा अस्ति new record.समाचारानुसारं अर्धचालकनिर्यातस्य वर्धनस्य पृष्ठभूमितः दक्षिणकोरियादेशस्य समग्रनिर्यातवृद्धेः दरः अस्मिन् वर्षे प्रथमार्धे ९.१% यावत् अभवत्, विश्वस्य शीर्षदशनिर्यातदेशेषु सर्वाधिकवृद्धिदरयुक्तः देशः अभवत् दक्षिणकोरियादेशस्य व्यापार-उद्योग-ऊर्जा-मन्त्रालयस्य एकः व्यापारनीति-अधिकारी अवदत् यत् - "बृहत्-प्रौद्योगिकी-कम्पनीभिः कृत्रिम-बुद्धि-सर्वर्-मध्ये निवेशस्य विस्तारः कृतः, सूचना-प्रौद्योगिकी-उद्योगे सर्वत्र सुधारः अभवत्, तथा च मेमोरी-चिप्स् dram (dynamic random access) इत्यस्य मूल्यानि memory) तथा nand memory इत्येतयोः क्रमशः ५८% तथा २८% अधिकं वृद्धिः अभवत्।" अतः कोरिया अन्तर्राष्ट्रीयव्यापारसङ्घस्य अन्तर्राष्ट्रीयव्यापारवाणिज्यसंशोधनसंस्थायाः निदेशकः चो साङ्ग-ह्युन् इत्यस्य मतं यत् यदि अमेरिकीव्याजदरे कटौतीसहिताः बाह्यस्थितयः सन्ति , सितम्बरमासे अधिकं सुधारं कुर्वन्ति, दक्षिणकोरियादेशस्य निर्यातगतिः, यस्मिन् अर्धचालकानाम् आधिपत्यं वर्तते, अस्य वर्षस्य अन्त्यपर्यन्तं निर्वाहः भवितुम् अर्हति।गन्तव्यस्थानस्य दृष्ट्या दक्षिणकोरियादेशस्य चीनदेशाय निर्यातः ७.९% वर्धमानः ११.४ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अर्धचालकानाम्, चलसाधनानाञ्च सशक्तप्रदर्शनेन प्रेरितम् इति कोरियाटाइम्स् इति वृत्तपत्रे उक्तम् दक्षिणकोरियादेशस्य अमेरिकादेशं प्रति निर्यातः वर्षे वर्षे ११.१% वर्धितः १० अरब अमेरिकीडॉलर् यावत् अभवत्, यत्र चिप्स्, सङ्गणकाः, पुनः चार्जयोग्याः बैटरी च समग्रवृद्धेः अग्रणीः सन्तिपरन्तु अन्यतरे दक्षिणकोरियादेशस्य आर्थिकवृद्धेः मुख्यं इञ्जिनमपि भवति इति वाहननिर्यातदत्तांशः उत्तमः नास्ति । चोसुन् इल्बो इत्यस्य मते अस्मिन् वर्षे अगस्तमासपर्यन्तं वाहननिर्यातः ४७.४ अब्ज अमेरिकीडॉलर् आसीत्, अद्यापि गतवर्षस्य समानकालस्य (४६.८ अब्ज अमेरिकीडॉलर्) स्तरः अस्ति विशेषतः त्रयः मासाः यावत् क्रमशः नकारात्मकवृद्धिप्रवृत्तिः। जुलैमासे दक्षिणकोरियादेशस्य वाहननिर्यातस्य वर्षे वर्षे ९.१% न्यूनता अभवत्कोरिया-वाहन-गतिशीलता-उद्योग-सङ्घस्य अनुसारं दक्षिणकोरिया-देशस्य विद्युत्-वाहन-निर्यातः अस्मिन् वर्षे जनवरी-मासतः जुलै-मासपर्यन्तं २१% इत्येव गतवर्षस्य समानकालस्य तुलने २१% इत्येव न्यूनः अभवत् देशस्य मुख्यनिर्यातप्रदेशेषु अमेरिकादेशे, यूरोपे च विद्युत्वाहनविक्रयवृद्धिः दुर्बलतां प्राप्नोति इति कारणेन निर्यातः प्रभावितः अस्ति । अस्मिन् वर्षे एप्रिलमासात् जूनमासपर्यन्तं अमेरिकादेशे विद्युत्वाहनानां विक्रयः प्रायः ३३०,००० यूनिट् आसीत्, यत् जनवरीतः जुलैमासपर्यन्तं केवलं ११% वृद्धिः अभवत् । वर्षे, केवलं १.०९ मिलियन यूनिट् यावत् । परन्तु केचन भविष्यवाणीं कुर्वन्ति यत् यदि हुण्डाई मोटर तथा किआ इत्येतयोः लघुविद्युत्कारयोः कैस्पर इलेक्ट्रिक्, ईवी३ च संयुक्तराज्यसंस्थायां, यूरोपे इत्यादिषु स्थानेषु प्रक्षेपणं भवति तर्हि विद्युत्वाहनानां निर्यातः पुनः पुनः उत्थापितः भवितुम् अर्हति ▲
प्रतिवेदन/प्रतिक्रिया