समाचारं

भारयुक्तम्‌! द्वौ "विशालपोतौ" विलीनौ भविष्यतः!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता वू जिओलु

सितम्बर्-मासस्य द्वितीये दिने सायं चीन-जहाजनिर्माण-उद्योग-निगमः, चीन-राष्ट्रीय-भार-उद्योग-निगमः च द्वयोः प्रमुख-सम्पत्त्याः पुनर्गठनस्य योजनाबद्ध-निलम्बनस्य विषये घोषणाः जारीकृताः चीन-जहाजनिर्माण-उद्योग-निगमः चीन-भार-उद्योग-निगमः च चीन-भार-उद्योग-निगमस्य सर्वेभ्यः भागधारकेभ्यः ए-शेयर-निर्गमनेन एकस्य स्टॉक-एक्सचेंजस्य माध्यमेन चीन-जहाज-निर्माण-उद्योग-निगमस्य अधिग्रहणं विलयं च कर्तुं योजनां कुर्वन्ति, येन प्रमुख-राष्ट्रीय-रणनीतिषु अधिकं ध्यानं दत्तं भवति, सशक्तं च निर्मातुं शक्यते | सैन्यं मुख्यव्यापारस्य प्रभारं स्वीकृत्य जहाजसंयोजनव्यापारस्य विकासं त्वरयितुं, उद्योगे प्रतिस्पर्धां मानकीकृत्य, सूचीबद्धकम्पनीनां परिचालनगुणवत्तायां सुधारं कर्तुं च।

अधुना एव द्वयोः कम्पनीयोः प्रकटितानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानां अनुसारं चीन-जहाजनिर्माणस्य चीन-भार-उद्योगस्य च कुलसम्पत्तिः क्रमशः १७४.३४२ अरब-युआन्, २०१.९७४ अरब-युआन् च अस्ति अस्य पुनर्गठनस्य समाप्तेः अनन्तरं जीविता सूचीकृता कम्पनी विश्वस्य बृहत्तमा प्रमुखा जहाजनिर्माणसूचीकृतकम्पनी भविष्यति, सा सम्पत्ति-आकारस्य, परिचालन-आय-परिमाणस्य, हस्ते जहाज-आदेशस्य संख्यायाः च दृष्ट्या विश्वस्य अग्रणी भविष्यति

उद्योगप्रतियोगितायाः समाधानं कुर्वन्तु
राज्यस्वामित्वयुक्तानां सम्पत्तिनां परिपालनं, मूल्याङ्कनं च प्रवर्तयन्तु

द्वयोः जहाजयोः (चीन-जहाजनिर्माण-उद्योग-निगमस्य चीन-जहाज-निर्माण-उद्योग-निगमस्य च) संयुक्त-पुनर्गठनस्य अनन्तरं चीन-जहाज-निर्माण-उद्योग-निगमः ("चीन-जहाज-निर्माण-निगमः" इति उच्यते) विद्यमानस्य वैज्ञानिक-अनुसन्धान-उत्पादन-प्रणालीं क्षमता-विन्यासं च अनुकूलितं कृतवान्, तथा च the बृहत् जहाजनिर्माणसमूहस्य वैज्ञानिकसंशोधनं उत्पादनसंसाधनं च एकीकृतं भविष्यति। तेषु चीनराज्यस्य जहाजनिर्माणनिगमस्य सैन्यनागरिकजहाजव्यापारस्य मूलव्यापाररूपेण जहाजसङ्घटनं मुख्यतया चीनजहाजनिर्माणउद्योगनिगमेन चीनभारउद्योगनिगमेन च क्रियते, एतयोः सूचीकृतयोः कम्पनीयोः मूलसमूहयोः अन्तर्भवति

वर्षाणां विकासस्य विकासस्य च अनन्तरं चीन-जहाजनिर्माण-उद्योग-निगमः चीन-भार-उद्योग-निगमः च जहाजनिर्माणं, जहाज-रक्षणं, विद्युत्-यान्त्रिक-उपकरणं च सहितं जहाज-संयोजनस्य सम्पूर्ण-उद्योग-शृङ्खलां कवरं कृत्वा उत्पादन-निर्माण-प्रणालीं निर्मितवती अस्ति समुद्रीसुरक्षा, गहनसमुद्रस्य वैज्ञानिकसंशोधनं, संसाधनविकासः च, ते वैश्विकं अग्रणी सैन्यं नागरिकं च उत्पादं प्रक्षेपणं निरन्तरं कुर्वन्ति। अस्याः पृष्ठभूमितः चीन-जहाजनिर्माण-उद्योग-निगमस्य चीन-भार-उद्योग-निगमस्य च जहाज-संयोजन-क्षेत्रे स्वव्यापारेषु उच्च-प्रमाणेन अतिव्याप्तिः भवति, येन क्षैतिज-प्रतिस्पर्धा निर्मीयते

कथ्यते यत् अस्य पुनर्गठनस्य उद्देश्यं राज्यस्वामित्वयुक्तस्य सम्पत्तिनिरीक्षणप्रशासनआयोगस्य "केन्द्रीय उद्यमैः नियन्त्रितसूचीकृतकम्पनीनां गुणवत्तासुधारार्थं कार्ययोजनायाः" आवश्यकताः पूर्तयितुं वर्तते, यत्र राज्यस्वामित्वयुक्तानां उद्यमानाम् मुख्यव्यापाराणां सुधारणं सुदृढीकरणं च भवति, तथा च सामान्यसभाव्यापारस्य क्षेत्रे चीनजहाजनिर्माणस्य चीनभारउद्योगस्य च क्षैतिजप्रतिस्पर्धायाः समस्यायाः समाधानं कर्तुं , वैज्ञानिकसंशोधनं, उत्पादनप्रणालीं प्रबन्धनप्रणालीं च एकीकृत्य, प्रत्येकस्य सदस्यस्य इकाईयाः व्यावसायिकं, व्यवस्थितं च समन्वितविकासं प्रवर्धयितुं, कार्यान्वयनस्य साक्षात्कारं कर्तुं सुधाराणां गभीरीकरणार्थं त्रिवर्षीयकार्ययोजनायाः, तथा च राज्यस्वामित्वस्य सम्पत्तिसंरक्षणं मूल्याङ्कनं च प्रवर्तयितुं।

उद्योगस्य अवसरान् जब्तयन्तु
विश्वस्तरीयं जहाजनिर्माण उद्यमं निर्मायताम्

उद्योगस्य दृष्ट्या जहाजनिर्माण-उद्योगः अतीव विशिष्टः चक्रीय-उद्योगः अस्ति, यत्र चक्रीय-उतार-चढावः सामान्यतया दशवर्षं आयामरूपेण गृह्णाति पूर्वदशके मन्दतां अनुभवित्वा २०२१ तः जहाजयानविपण्यमागधा निरन्तरं वर्धिता, जहाजयान-उद्योगस्य आपूर्ति-माङ्ग-प्रकारे अधिकं सुधारः जातः, पुनर्प्राप्ति-पदे प्रविष्टः च, समृद्धिः च तीव्रगत्या वर्धिता

अस्मिन् चक्रे चीनस्य शिपयार्डस्य आदेशग्रहणक्षमता पूर्वस्य ऊर्ध्वगामिचक्रस्य अपेक्षया महत्त्वपूर्णतया अधिका अस्ति, मम देशस्य जहाजनिर्माणनिर्माणविपण्यभागः विश्वे प्रथमस्थाने अस्ति आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य जहाजनिर्माणस्य समाप्तिमात्रा २५.०२ मिलियन डेडवेट् टन आसीत्, वर्षे वर्षे १८.४% वृद्धिः अभवत्; २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ४३.९% वृद्धिः, हस्ते आदेशस्य संख्या १७१.५५ मिलियनं मृतभारटनम् आसीत्, वर्षे वर्षे ३८.६% वृद्धिः मम देशस्य त्रयः प्रमुखाः जहाजनिर्माणसूचकाः क्रमशः मृतभारटनभारस्य दृष्ट्या वैश्विककुलस्य ५५.०%, ७४.७%, ५८.९% च भागं धारयन्ति, जहाजनिर्माणविपण्यं च चीनदेशे अधिकं केन्द्रीकृतम् अस्ति

"अथ च अस्य चक्रस्य पूर्वचक्रस्य च मध्ये अन्तरं अस्ति यत् उत्पादनक्षमताविस्तारस्य सीमा वर्धिता अस्ति। मुख्याः नवीनाः आदेशाः बृहत् जहाजाः, एलएनजी इत्यादयः उच्चमूल्यवर्धितजहाजाः सन्ति, येषां कृते अधिकव्ययनियन्त्रणस्य, तकनीकीलाभानां च आवश्यकता वर्तते अन्तःस्थजनाः अवदन्।

अस्मिन् वर्षे प्रथमार्धे द्वयोः कम्पनीयोः कार्यप्रदर्शने महती वृद्धिः अभवत् । कम्पनीयाः अर्धवार्षिकप्रतिवेदनानुसारं चाइना स्टेट् शिपबिल्डिङ्ग् इत्यनेन वर्षस्य प्रथमार्धे ३६.०१७ अरब युआन् परिचालनायः प्राप्तः, वर्षे वर्षे १७.९९% वृद्धिः, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः १.४१२ अरबः अभवत् युआन, वर्षस्य वर्षे १५५.३१% वृद्धिः चीनस्य भारी उद्योगः वर्षस्य प्रथमार्धे २२.१०२ अरब युआन् इत्यस्य कुलपरिचालन-आयः प्राप्तवान् कम्पनी ५३२ मिलियन युआन् आसीत्, वर्षे वर्षे १७७.१३% वृद्धिः ।

इदं पुनर्गठनं चीन-जहाजनिर्माण-उद्योग-निगमस्य चीन-भार-उद्योग-निगमस्य च उत्तम-वैज्ञानिक-अनुसन्धान-उत्पादन-संसाधनानाम् आपूर्ति-श्रृङ्खला-संसाधनानाञ्च एकीकरणं करिष्यति, उन्नत-जहाज-निर्माण-मरम्मत-प्रौद्योगिकीनां गहन-एकीकरणं उन्नयनं च प्रवर्धयिष्यति, चीन-जहाज-निर्माण-उद्योग-निगमस्य गहन-सुधारं प्रवर्धयिष्यति , चीन-भार-उद्योग-निगम-लिमिटेड् तथा तस्य सम्बद्ध-उद्यमेषु बाजार-उन्मुख-माध्यमेन, तथा च औद्योगिक-सञ्चालनस्य पूंजी-सञ्चालनस्य च एकीकृत-विकासस्य परस्पर-प्रवर्धनस्य च प्राप्तुं, समन्वयात्मक-प्रभावं प्रयोक्तुं, पूरक-लाभान् प्राप्तुं च शासन-संरचनायाः शासन-क्षमतायाः च सुधारः भवति

अस्य पुनर्गठनस्य समाप्तेः अनन्तरं जीविता सूचीकृता कम्पनी विश्वस्य बृहत्तमा प्रमुखा जहाजनिर्माणसूचीकृता कम्पनी भविष्यति, सम्पत्ति-आकारस्य, परिचालन-आय-परिमाणस्य, हस्ते जहाज-आदेशस्य संख्यायाः च दृष्ट्या विश्वस्य अग्रणी भविष्यति | its strong scientific research and innovation strength, advanced management level and उत्तमनिर्माणप्रौद्योगिक्याः, समृद्धस्य उत्पादसंरचनायाः, उत्पादनरेखायाः च सह, वयं उद्योगस्य अवसरान् जब्धयिष्यामः, वैश्विक-उद्योगस्य प्रभावं वर्धयिष्यामः, वैश्विक-जहाजनिर्माण-उद्योगस्य विकासस्य नेतृत्वं निरन्तरं करिष्यामः, तथा च एकं ठोसम् अस्थापयिष्यामः | foundation for china state shipbuilding corporation इति विश्वस्तरीयं जहाजनिर्माणसमूहं निर्मातुं वैश्विकजहाजनिर्माणउद्योगे अग्रणीः भवितुम्।

पर्यवेक्षणेन सुधाराः गहनाः भविष्यन्ति
निगमविलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च कृते उत्तमं वातावरणं निर्मायताम्

तदतिरिक्तं गतवर्षात् विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च विपण्य-उन्मुख-सुधारस्य गहनतया प्रचारः कृतः, तथा च सुधार-उपायानां श्रृङ्खला प्रवर्तिता, यथा दिशात्मक-परिवर्तनीय-बाण्ड्-पुनर्गठन-नियमानाम् आरम्भः, वैधता-कालस्य विस्तारः वित्तीयसूचनायाः, तथा च प्रौद्योगिकी-आधारित-उद्यमानां विलयानां अधिग्रहणानां च पुनर्गठनस्य च कृते "हरित-चैनलस्य" स्थापनां सुधारणं च, ये प्रमुख-कोर-प्रौद्योगिकीनां माध्यमेन भङ्गं कुर्वन्ति amount and fast" विलयस्य, अधिग्रहणस्य पुनर्गठनस्य च इत्यादीनां कृते समीक्षातन्त्रं, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च कृते उत्तमं वातावरणं निर्माति।

नवीन "राष्ट्रस्य नव अनुच्छेदः" "विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च सुधारं वर्धयितुं, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यं सक्रियीकरणाय बहुविधं उपायं कर्तुं", "सूचीकृतकम्पनीनां मुख्यव्यापारेषु ध्यानं दातुं प्रोत्साहयितुं, तथा च व्यापकरूपेण" प्रस्तावति विकासस्य गुणवत्तां सुधारयितुम् विलयनं, अधिग्रहणं, पुनर्गठनं, इक्विटीप्रोत्साहनं इत्यादीनां पद्धतीनां उपयोगं कुर्वन्ति" तथा च "सूचीकृतकम्पनीनां मध्ये परस्परविश्वासस्य समर्थनं कुर्वन्ति" इति चीनजहाजनिर्माणउद्योगनिगमस्य चीनभारउद्योगनिगमस्य च विलयः अपि नूतनस्य "नवराष्ट्रीयलेखानां" आह्वानस्य सकारात्मकप्रतिक्रिया अस्ति

मार्चमासे चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां पर्यवेक्षणस्य सुदृढीकरणस्य विषये रायाः (परीक्षणम्)" जारीकृताः यस्मिन् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन सूचीबद्धकम्पनीनां निवेशमूल्यं वर्धयितुं समर्थनं प्रस्तावितं एम एण्ड ए तथा पुनर्गठनबाजारं सक्रियं कर्तुं बहुविधाः उपायाः कृताः सन्ति, तथा च सूचीकृतकम्पनयः एम एण्ड ए पुनर्गठनं च कार्यान्वितुं उच्चगुणवत्तायुक्तानां सम्पत्तिनां च प्रवर्तनार्थं शेयर्स्, नकदं, दिशात्मकं परिवर्तनीयबाण्ड् इत्यादीनां साधनानां व्यापकरूपेण उपयोगं कर्तुं प्रोत्साहिताः सन्ति। विपण्य-आधारित-वार्तालापस्य आधारेण व्यवहारस्य मूल्यं यथोचितरूपेण निर्धारयितुं लेनदेनस्य पक्षेभ्यः मार्गदर्शनं कुर्वन्तु। सूचीकृतकम्पनीनां मध्ये विलयस्य अधिग्रहणस्य च समर्थनं कुर्वन्ति। पुनर्गठनानां कृते "लघुमात्रायाः कृते द्रुतसमीक्षातन्त्रस्य" अनुकूलनं कुर्वन्तु, उच्चगुणवत्तायुक्तानां, बृहत्-बाजार-पूञ्जीकरण-कम्पनीनां पुनर्गठनस्य द्रुतसमीक्षायाः अध्ययनं च कुर्वन्तु

जूनमासे चीनप्रतिभूतिनियामकआयोगेन "प्रौद्योगिकीनवाचारस्य सेवां कर्तुं विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य सुधारस्य गभीरीकरणस्य अष्टौ उपायाः तथा च नवीनउत्पादकताविकासः" इति जारीकृतः, यस्मिन् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अधिकं समर्थनं प्रस्तावितं औद्योगिकसहकार्यं वर्धयितुं औद्योगिकशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीमयोः विलय-अधिग्रहणयोः कृते विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं करोति विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च कृते विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां मूल्याङ्कनस्य समावेशशीलतां समुचितरूपेण सुधारयितुम्, तथा च विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं कुर्वन्तु यत् ते निरन्तरं परिचालनं कर्तुं उच्चगुणवत्तायुक्तं अलाभकारीं च अधिग्रहणं कर्तुं स्वक्षमतां वर्धयितुं ध्यानं ददतु "कठिन प्रौद्योगिकी" कम्पनयः। भुगतानसाधनं समृद्धं कुर्वन्तु, विलयस्य अधिग्रहणस्य च कार्यान्वयनार्थं शेयर्स्, नकदं, दिशात्मकपरिवर्तनीयबाण्ड् इत्यादीनां पद्धतीनां व्यापकं उपयोगं प्रोत्साहयन्ति, शेयरविचारस्य किस्तभुगतानविषये शोधं च कुर्वन्ति। विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं कुर्वन्ति यत् ते विलय-अधिग्रहणं कर्तुं स्वस्य मुख्य-व्यापारेषु सुधारं सुदृढं च कर्तुं केन्द्रीक्रियन्ते।

रिपोर्टरस्य अवगमनानुसारं अग्रिमे चरणे चीनप्रतिभूतिनियामकआयोगः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च सुधारं अधिकं गभीरं करिष्यति यत् सूचीकृतकम्पनयः कार्यान्वयनार्थं शेयर्स्, नकदं, दिशात्मकपरिवर्तनीयबाण्ड् इत्यादीनां साधनानां व्यापकरूपेण उपयोगं कर्तुं प्रोत्साहयिष्यति विलयः अधिग्रहणं च पुनर्गठनं च, उच्चगुणवत्तायुक्तानि सम्पत्तिः प्रविष्टुं, कम्पनीयाः निवेशमूल्यं च वर्धयति ।

चित्र |

उत्पादन |.. झोउ वेनरुई

समीक्षा | सु शियुः

सम्पादयतु | शाङ्गगुआन मोनरो

अन्तिम निर्णय | झाओ ज़ुएयी


प्रतिवेदन/प्रतिक्रिया