समाचारं

यु मिन्होङ्ग, आकस्मिक समाचार!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

trendy news इति

सेप्टेम्बर्-मासस्य द्वितीये दिने तियानञ्चस्य आधिकारिकजालपुटे दर्शितं यत्,

बीजिंग नवीन प्राच्य सांस्कृतिक पर्यटन कं, लिमिटेड एवं इसकीपूर्णस्वामित्वयुक्ता सहायककम्पनी

बीजिंग नई ओरिएंटल wokaid अन्तर्राष्ट्रीय शैक्षिक यात्रा कं, लि.

सर्वे औद्योगिकव्यापारिकपरिवर्तनानि अभवन्,

यु मिन्होङ्ग् द्वयोः कम्पनीयोः कानूनीप्रतिनिधित्वेन राजीनामा दत्तवान् ।

तस्य उत्तराधिकारी याङ्ग झीहुई अभवत् ।

परन्तु उभयोः कम्पनीयोः अध्यक्षः अद्यापि यु मिन्होङ्ग् अस्ति ।


सार्वजनिकसूचना तत् दर्शयति

याङ्ग झीहुई न्यू ओरिएंटल एजुकेशन टेक्नोलॉजी ग्रुप् इत्यस्य अस्ति

कार्यकारी अध्यक्ष एवं मुख्य वित्त अधिकारी, 1999।

नव प्राच्य संस्कृति एवं पर्यटन समूह के अध्यक्ष एवं कानूनी प्रतिनिधि।


स्रोतः - तियानन्चा आधिकारिक वेबसाइट

नवीन प्राच्य सांस्कृतिकपर्यटनस्य स्थापना जुलाई २०२३ तमे वर्षे १ अरब युआन् इत्यस्य पंजीकृतपूञ्जीया अभवत् । कम्पनीयाः व्यावसायिकव्याप्तेः पर्यटनव्यापारः, पर्यटनविकासपरियोजनायोजनपरामर्शः, सांस्कृतिककलाविनिमयक्रियाकलापानाम् आयोजनं च अन्तर्भवति
२०२३ तमस्य वर्षस्य डिसेम्बरमासे यू मिन्होङ्ग् इत्यनेन एकं दस्तावेजं जारीकृतं यत् डोङ्ग युहुई इत्यनेन सहैव नवीनप्राच्यसंस्कृतिपर्यटनसमूहस्य उपाध्यक्षत्वेन कार्यं करिष्यति इति ।
बीजिंग न्यू ओरिएंटल वोकाइड इन्टरनेशनल् एजुकेशन ट्रैवल् कं, लिमिटेड् इत्यस्य स्थापना मे २०१२ तमे वर्षे ५० लक्ष युआन् इत्यस्य पंजीकृतराजधानीया सह अभवत् ।

स्थापनायाः अनन्तरं न्यू ओरिएंटल सांस्कृतिकपर्यटनस्य बीजिंग न्यू ओरिएंटल वोकाइड् अन्तर्राष्ट्रीयशैक्षिकयात्राकम्पनी लिमिटेड् तथा न्यू ओरिएंटल (जियांग्सु) सांस्कृतिकपर्यटननिवेशकम्पनी लिमिटेड् इत्यत्र पूर्णतया भागाः सन्ति, तथा च बीजिंग न्यू ओरिएंटल वोकैड् इत्यस्य माध्यमेन अप्रत्यक्षरूपेण अनेकानां कम्पनीनां स्वामित्वं वर्तते अन्तर्राष्ट्रीयशैक्षिकयात्राकम्पनी लिमिटेड् एतेषु अधिकांशकम्पनयः अस्मिन् वर्षे देशे सर्वत्र न्यू ओरिएंटल वोकैडे इत्यनेन स्थापिताः नवीनाः सांस्कृतिकाः पर्यटनकम्पनयः सन्ति।
उदाहरणार्थं अस्मिन् वर्षे जुलाईमासस्य ४ दिनाङ्के बीजिंग न्यू ओरिएंटल वोकाइड् कल्चरल एण्ड् क्रिएटिव् कम्पनी लिमिटेड् इत्यस्य स्थापना अभवत् अस्य व्यावसायिकव्याप्तेः अन्तर्गतं अन्तर्जालविक्रयणं, डिजिटलक्रिएटिव् उत्पादप्रदर्शनी तथा प्रदर्शनसेवाः, डिजिटलसांस्कृतिकं रचनात्मकं च सॉफ्टवेयरविकासः, पर्यटनविकासपरियोजनायोजना च सन्ति परामर्श इत्यादि ।
कम्पनी बीजिंग न्यू ओरिएंटल वोकैड् इन्टरनेशनल् एजुकेशनल ट्रैवल कम्पनी लिमिटेड इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति अस्य कानूनीप्रतिनिधिः अध्यक्षश्च यू मिन्होङ्गः अस्ति, तस्याः पञ्जीकृतराजधानी च एककोटि आरएमबी अस्ति अग्रे इक्विटी-प्रवेशानन्तरं कम्पनी पूर्णतया न्यू ओरिएंटल कल्चर एण्ड् टूरिज् इत्यस्य स्वामित्वं प्राप्नोति ।

स्रोतः - तियानन्चा आधिकारिक वेबसाइट

समतासम्बन्धस्य दृष्ट्या नवस्थापिता सांस्कृतिकसंस्थाकम्पनीस्थापनं न्यू ओरिएंटलस्य सांस्कृतिकपर्यटनव्यापारविभागस्य अन्यः विस्तारः अस्ति ।
स्रोतः- जिउपाई न्यूज, तियानंचा आधिकारिक वेबसाइट, कैजिंग डॉट कॉम, 21 शताब्दी बिजनेस हेराल्ड, इत्यादि।
प्रभारी सम्पादकः : डोंग जिओले
प्रतिवेदन/प्रतिक्रिया