समाचारं

चेङ्गडु ऑटो शो "शुद्धता" प्रति प्रत्यागच्छति, "काराः" अग्रणी भूमिकां प्रति प्रत्यागन्तुं ददाति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर वू युजिया
अस्मिन् वर्षे उत्तरार्धे प्रथमः क वर्गस्य वाहनप्रदर्शनस्य "२०२४ चेङ्गडु अन्तर्राष्ट्रीयवाहनप्रदर्शनस्य" उद्घाटनेन सह १३० चीनीयविदेशीयकारकम्पनीनां १६०० तः अधिकानि वाहनानि सन्ति इति अयं कार्यक्रमः उपस्थितानां कृते भिन्नं वातावरणं दत्तवान् विभिन्नस्थानेषु पूर्ववर्तीनां वाहनप्रदर्शनानां "मात्रायातायातस्य" भिन्नः अयं चेङ्गडु-वाहनप्रदर्शनः अधिकव्यावहारिकः इति भासते - प्रसिद्धाः, अन्तर्जालप्रसिद्धाः, बृहत्पुरुषाः च क्रमेण अनुपस्थिताः सन्ति, "सुवर्ण" सामग्री च बहु दुर्बलतरं भवति
देशे सर्वाधिकं कारसङ्ख्यायुक्तं नगरं, वाहनप्रदर्शनं यातायातभारात् मुक्तं भवति
आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते देशे मोटरवाहनानां संख्या ४४ कोटिः अभवत्, चेङ्गडु-नगरे ७० लक्षाधिकाः काराः सन्ति, ये देशे प्रथमस्थाने सन्ति
चीनदेशे सर्वाधिकं वाहनानां युक्तं नगरं चेङ्गडु-नगरं अन्तिमेषु वर्षेषु नूतन-ऊर्जा-वाहन-उद्योगस्य तीव्र-विकासं गृहीतवान् ११५ अरब युआन् इत्येव मूल्यं प्राप्स्यति, देशे अष्टमस्थाने अस्ति ।
पाश्चात्यवाहनविपण्यं तीव्रगत्या विकसितं भवति, तस्य महती क्षमता च अस्ति । चेङ्गडु-आटोशो-आयोजक-समित्या प्रकाशित-आँकडानां अनुसारं २०२३ तमे वर्षे चेङ्गडु-आटो-शो-स्थले आगन्तुकानां संख्या ९०२,००० यावत् अभवत्, यत्र कुलम् ३५,०२८ आदेशाः उत्पन्नाः, लेनदेनस्य मूल्यं ६.०८७ अरब युआन् च अभवत्
संतृप्तिकालस्य प्रवेशं कुर्वतां प्रथमस्तरीयतटीयनगरविपणानाम् तुलने पाश्चात्यवाहनग्राहकविपण्ये वर्षे वर्षे माङ्गलिका वर्धिता अस्ति तथ्याङ्कानि दर्शयन्ति यत् मम देशस्य वाहनविपण्यस्य कुलविक्रयस्य २३% भागं १२ पश्चिमप्रान्तैः योगदानं दत्तम्, येन वाहन-उद्योगस्य वर्तमान-नील-समुद्र-विपण्यं जातम्
यथा दक्षिणपश्चिमचीने व्यापकतमं कवरेजं प्रबलतमं प्रभावं च युक्तः ऑटो शो इति नाम्ना चेङ्गडु ऑटो शो इत्यस्य वाहन-उद्योगस्य कृते निःसंदेहं प्रबलं फलकं महत्त्वं वर्तते तस्मिन् एव काले, तस्य स्वकीयः "विश्रामस्य भावः" अपि अस्ति - तस्मात् मुक्तिः यातायातस्य भारः, वाहनप्रदर्शनानां विक्रयस्य च अनुमतिं ददाति वास्तविकः नायकः भवतु।
घुसपैठस्य दृष्ट्या "विद्रोहः" वस्तुतः केचन काराः वीथिकायां धावितवन्तः
अस्मात् चेङ्गडु-आटो-प्रदर्शनात् न्याय्यं चेत्, आरामस्य भावः न केवलं प्रदर्शनी-विन्यासे अपि च शो-समारोहे उपस्थिताः अतिथयः प्रतिबिम्बिताः सन्ति brands वीथिकायां स्खलनस्य कृते कारः।
यथा, उद्घाटनदिने केचन नेटिजनाः नेझा एस मृगयासूटस्य कारप्रदर्शनात् बहिः लुब्धतया बहिः गत्वा वीथिं भ्रमन्तं छायाचित्रं गृहीतवन्तः । यदा गै लिउजी वीथिषु प्रविष्टवान् तदा चेङ्गडुनगरस्य अनेकेषु वीथिषु सः यदृच्छया "गृहीतः" अभवत् अन्ते सः वीथिं भ्रमन् यातायातपुलिसैः अवरुद्धः । राहगीराः अपि क्रमेण अवदन् - निश्चितम्, स्टेशनवैगनः केवलं काव्यं दूरं च पश्यति, कार्यं कर्तुं सर्वथा न शक्नोति।
नेझा-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सः प्रदर्शन्यां सर्वत्र पत्रिकाः वितरितुं वातावरणात् पलायितः भूत्वा युवानां नगरयात्रा-वीथिषु गतः सः वर्ग-विरोधी-स्वादस्य, घुसपैठ-विरोधिनां च अत्यन्तं व्याख्यां कर्तुं व्यावहारिक-क्रियाणां उपयोगं कृतवान् सः अपि आशास्ति यत् एतादृशः शुद्धतायां पुनरागमनं उत्पादेषु पुनरागमनस्य जीवनं प्रति प्रत्यागमनस्य च मनोवृत्तिः वाहन-उद्योगस्य विपणन-मापदण्डः भवितुम् अर्हति
प्रतिवेदन/प्रतिक्रिया