समाचारं

ग्रीष्मकालीनावकाशे नागरिकविमानयानस्य एकदिवसीययात्रिकाणां संख्या अभिलेखात्मकं उच्चतमं प्राप्तवती, परन्तु गतवर्षस्य अपेक्षया भाडा बहु सस्ता आसीत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यद्यपि परिवहनक्षमतायाः आपूर्तिः माङ्गल्याः अपेक्षया न्यूना दृश्यते तथापि अस्य ग्रीष्मकालीनपरिवहनस्य भाडा गतवर्षस्य समानकालस्य अपेक्षया बहु न्यूनम् अस्ति। ] .

[हङ्गलु ज़ोन्गेङ्गस्य आँकडानि दर्शयन्ति यत् ग्रीष्मकालीनयात्राकाले घरेलुमार्गानां औसतविमानटिकटमूल्यं (करं विहाय) गतवर्षस्य समानकालस्य तुलने प्रायः १०.७% न्यूनीकृतम्, तथा च “नीचतः उच्चपर्यन्तं ततः यावत् नीचः पुनः” इति । ] .

२०२४ तमे वर्षे ग्रीष्मकालीनयात्राकाले नागरिकविमानयानेन १४ कोटिभ्यः अधिकान् यात्रिकाणां परिवहनं भविष्यति, यत्र प्रतिदिनं औसतेन २२.८ मिलियनं यात्रिकाः भविष्यन्ति, २०२३ तमे वर्षे ग्रीष्मकालीनयात्राऋतुतः १२% वृद्धिः, २०१९ तमस्य वर्षस्य अपेक्षया १८% वृद्धिः च

एषः द्विमासिकस्य ग्रीष्मकालीनयात्रायाः सारांशः हाङ्गल्व् ज़ोन्गेङ्ग् इत्यस्य । पूर्वं चीनस्य नागरिकविमानप्रशासनेन अपि अगस्तमासस्य २० दिनाङ्कात् पूर्वं नागरिकविमाननस्य ग्रीष्मकालीनयातायातस्य स्थितिः घोषिता यत् अगस्तमासात् आरभ्य नागरिकविमाननस्य एकदिवसीययात्रीयातायातस्य संख्या २३ लक्षं अधिका अस्ति, अगस्तमासस्य १० दिनाङ्के २५.१४ मिलियनं यावत् अभवत्, ए record single-day passenger volume जहाजयानस्य मात्रा सर्वकालिक उच्चतमस्थाने अस्ति।

यात्रिकाणां मात्रादत्तांशतः न्याय्यं चेत् अस्मिन् वर्षे ग्रीष्मकालीनयात्राविपण्यं गतवर्षात् निरन्तरं उल्लासः अस्ति, परन्तु सर्वाभ्यः कम्पनीभ्यः एतस्मात् लाभः न प्राप्तः। केचन बृहत्-मध्यम-आकारस्य विमानसेवाः संवाददातृभ्यः अवदन् यत् अस्मिन् वर्षे ग्रीष्मकालीनयानस्य भाडास्तरः गतवर्षस्य अपेक्षया दूरं न्यूनः अस्ति, विमानसेवानां लाभः च गतवर्षस्य ग्रीष्मकालीनपरिवहनस्य इव न भवति।

नूतनानां उच्चतमानां पृष्ठतः मात्रावृद्धिः मूल्यानि च पतन्ति

ग्रीष्मऋतौ नागरिकविमानयानयात्रिकाणां संख्या मुख्यतया पर्यटकानां कृते भवति । गतग्रीष्मकाले सर्वत्र जनानां भीडः प्रभावशाली आसीत् अस्मिन् ग्रीष्मकाले आन्तरिकपर्यटनं सीमापारपर्यटनं च उच्चाधाराधारितं उच्चसमृद्धिप्रवृत्तिं निरन्तरं निर्वाहयति।