समाचारं

दक्षिणकोरियादेशे नवजातानां संख्या २,३०,००० यावत् न्यूनीभवति, जनसंख्यासंकटः अधिकं वर्धते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमाः आँकडा: दक्षिणकोरियादेशस्य जनसंख्यायाः विषये पुनः अलार्मं ध्वनितवन्तः।

सांख्यिकीकोरियाद्वारा प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् दक्षिणकोरियादेशे २०२३ तमे वर्षे नवजातानां संख्या २,३०,००० भविष्यति, यत् १९७० तमे वर्षे देशस्य गणना आरब्धस्य अनन्तरं सर्वाधिकं न्यूनतमं स्तरम् अस्ति तस्मिन् एव काले दक्षिणकोरियादेशस्य कुलप्रजननदरः २०२३ तमे वर्षे नूतनं न्यूनतमं स्तरं प्राप्तवान् यत् ०.७२ आसीत् । तेषु राजधानी सियोल्-नगरे कुलप्रजननदरः केवलं ०.५५ अस्ति ।

संयुक्तराष्ट्रसङ्घस्य परिभाषानुसारं आप्रवासस्य अभावे पीढीगतप्रतिस्थापनस्तरं निर्वाहयितुम् कुलप्रजननदरः न्यूनातिन्यूनं २.१ यावत् भवितुमर्हति संयुक्तराष्ट्रजनसंख्याकोषस्य वार्षिकसांख्यिकीयेषु दक्षिणकोरियादेशस्य कुलप्रजननदरः २०२१ तमे वर्षात् आरभ्य अनेकवर्षेभ्यः क्रमशः प्रमुखदेशेषु अन्तिमस्थाने अस्ति

कोरियादेशस्य बैंकः किं मन्यते ?

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अन्तिमेषु वर्षेषु कोरियादेशस्य समाजे क्रमेण विलम्बेन विवाहः, अविवाहः च वर्धिताः, नवजातानां संख्या च निरन्तरं न्यूनता वर्तते २०१७ तमे वर्षे दक्षिणकोरियादेशे प्रथमवारं नवजातानां संख्या ४,००,००० तः न्यूनीभूता, २०२० तमे वर्षे च ३,००,००० तः न्यूनीभूता । २०२२ तमे वर्षे दक्षिणकोरियादेशे नवजातानां संख्या २४९,००० आसीत्, कुलप्रजननदरः च ०.७८ आसीत्, दक्षिणकोरियादेशे प्रासंगिकदत्तांशस्य अभिलेखनं आरब्धस्य अनन्तरं एतयोः द्वयोः अपि न्यूनतमम् आसीत्

अस्मिन् वर्षे प्रथमत्रिमासे अपि आशावादीः न सन्ति जन्मानां संख्या केवलं ६०,००० एव आसीत्, येन अन्यः अभिलेखः न्यूनः अभवत् । अस्मिन् विषये कोरियादेशस्य विद्वान् जिन् युन्जुन् (लिप्यंतरणम्) चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् यतः वर्षस्य आरम्भे प्रायः जन्मनां संख्या अधिका भवति तथा च वर्षस्य अन्ते क्रमेण न्यूनतां गच्छति, अतः दक्षिणकोरियादेशस्य जन्मदरः न्यूनः भवति इति सः अपेक्षां करोति अस्मिन् वर्षे अवशिष्टेषु त्रैमासिकेषु अधिकं न्यूनता। केचन कोरियादेशस्य विशेषज्ञाः अपि मन्यन्ते यत् दक्षिणकोरियादेशे नवजातानां संख्या शीघ्रमेव सम्पूर्णवर्षस्य कृते द्विलक्षात् न्यूनीभवति।