समाचारं

मासेषु निधिषु शिथिलीकरणं निरन्तरं वर्तते, केन्द्रीयबैङ्कस्य कोषबन्धनव्यापारः च तरलताप्रबन्धनसाधनपेटिकायां प्रविष्टः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[“केन्द्रीयबैङ्कस्य भूमिमात्राविपरीतपुनर्क्रयणसञ्चालने शुद्धनिधिः निष्कासिता अस्ति, यत् बाजारस्य अपेक्षायाः अनुरूपम् अस्ति।” मासस्य आरम्भे, तथा च केन्द्रीयबैङ्केन अतिरिक्ततरलतां पुनः प्राप्तुं मुक्तबाजारसञ्चालनस्य तीव्रताम् लचीलेन समायोजितवती यत् नीतिदरस्य परितः विपण्यव्याजदरेषु उतार-चढावः भवति इति सुनिश्चितं कुर्वन्तु। ] .

विगतमासे एव केन्द्रीयबैङ्केन मुक्तविपण्ये भूमिमात्रायाः कार्याणि कृतानि सन्ति ।

२ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन घोषितं यत् बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, सः नियतव्याजदरेण परिमाणबोलीविधिना च उपयोगेन ३.५ अरब युआन ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं कृतवान् परिचालनव्याजदरः आसीत् १.७०% तस्मिन् दिने ४७१ अरब युआन् विपर्ययपुनर्क्रयणम् आसीत् ।

एकस्मात् व्यापकबाजारविश्लेषणात् मासेषु निधिषु शिथिलीकरणं निरन्तरं भवति, तथा च केन्द्रीयबैङ्कः अल्पकालिकवित्तपोषणस्य उतार-चढावस्य स्थिरीकरणाय मुक्तबाजारसञ्चालनस्य लयं शीघ्रमेव समायोजयति इति अपेक्षा अस्ति यत् सेप्टेम्बरमासे मूलतः तरलतायाः अन्तरं न भविष्यति। तदतिरिक्तं अगस्तमासे केन्द्रीयबैङ्केन कोषबन्धकक्रयणविक्रयसञ्चालनं कार्यान्वितं यस्य विषये विपण्यं दीर्घकालं यावत् ध्यानं ददाति स्म, येन मौद्रिकनीतेः तरलताप्रबन्धनसाधनं अधिकं विस्तृतं जातम् भविष्यं पश्यन् केन्द्रीयबैङ्कस्य कोषबन्धनानां क्रयविक्रयः तरलताप्रवेशस्य पद्धतिः भविष्यति बृहत्तरलताअन्तराणां कालखण्डेषु कोषबन्धनक्रयणद्वारा तरलता समायोजितुं शक्यते इति न निराकृतम् भविष्ये तरलतायाः निवृत्तिः ।

मुक्तविपण्यतः निरन्तरं शुद्धनिष्कासनम्

केन्द्रीयबैङ्कस्य मुक्तविपण्ये द्वौ दिवसौ यावत् शुद्धनिष्कासनं दृष्टं तथा च क्रमेण स्केलस्य विस्तारः अभवत्, परन्तु तया शिथिलनिधिनां स्थितिः न परिवर्तिता

"केन्द्रीयबैङ्कस्य भूमिमात्राविपरीतपुनर्क्रयणसञ्चालने शुद्धनिधिः अस्ति, यत् बाजारस्य अपेक्षायाः अनुरूपम् अस्ति।" मासस्य आरम्भे शिथिलः अभवत्, तथा च केन्द्रीयबैङ्कः अतिरिक्तं पुनः प्राप्तुं मुक्तविपण्यसञ्चालनस्य तीव्रताम् लचीलारूपेण समायोजितवान् तरलता नीतिदरस्य परितः विपण्यव्याजदरेषु उतार-चढावः भवति इति सुनिश्चितं करोति