समाचारं

जर्मनीदेशस्य विकल्पः प्रथमराज्यसंसदीयनिर्वाचने विजयं प्राप्नोति, श्कोल्ज् अन्यं विघ्नं प्राप्नोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यदि सुदूरदक्षिणपक्षस्य सुदूरवामपक्षस्य च मतं योगं क्रियते तर्हि थुरिन्जिया-सैक्सोनी-देशयोः क्रमशः ६०% अधिकं, अर्धवामपक्षे च मतं प्राप्तम् ] .

जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य तस्य राजनैतिकसङ्घटनस्य च कृते एषः अपरः विघ्नः अस्ति ।

एग्जिट् पोल् परिणामानुसारं मध्यजर्मनराज्ये थुरिन्जिया-राज्ये सितम्बर्-मासस्य प्रथमे दिने स्थानीयसमये संसदीयनिर्वाचने जर्मनी-देशस्य कृते सुदूरदक्षिणपक्षीयः विकल्पः सर्वाधिकं मतं (मतस्य ३२.८%) प्राप्तवान्, राज्यस्य बृहत्तमः दलः च अभवत् parliament.this is germany afd २०१३ तमे वर्षे स्थापनायाः अनन्तरं प्रथमवारं राज्यसंसदीयनिर्वाचने विजयं प्राप्तवान् ।

तस्मिन् एव काले पूर्वजर्मनीदेशस्य सैक्सोनीराज्ये आयोजिते राज्यसंसदीयनिर्वाचने जर्मनीदेशस्य बृहत्तमः विपक्षदलः क्रिश्चियन डेमोक्रेटिक यूनियनः (cdu) राज्यसंसदस्य बृहत्तमः दलः अभवत् (मतस्य ३१.९%), तथा च... जर्मनीदेशस्य विकल्पः (मतस्य ३०.६%) राज्यसंसदस्य द्वितीयः बृहत्तमः दलः अभवत्, समर्थने केवलं संकीर्णान्तरेण पश्चात् अभवत् ।

उपरि उल्लिखितेषु राज्यद्वयेषु जर्मनीदेशस्य श्कोल्ज्-सङ्घस्य सोशल-डेमोक्रेटिक-दलस्य, ग्रीन-पार्टी-सङ्घस्य, वर्तमानकाले संघीय-सर्वकारे सह-शासनं कुर्वतः लिबरल्-डेमोक्रेटिक-पक्षस्य च मतदानस्य भागः सर्वेषां महती न्यूनता अभवत् अतः अपि अधिकं आतङ्कजनकं यत् नवनिर्मितं वामपक्षीयलोकवादी गठबन्धनं सारा वेगेन्क्नेच्ट् (bsw) इत्यनेन थुरिन्जियनराज्यनिर्वाचने १५.८% मतं प्राप्तम्, समर्थने तृतीयस्थानं प्राप्तम्

परन्तु जर्मनीदेशस्य विकल्पः अद्यापि अर्धाधिकं आसनं न प्राप्तवान् इति कारणतः अन्ये अधिकांशजर्मनीदलाः तया सह गठबन्धनं कर्तुं न अस्वीकृतवन्तः अतः दलस्य विजयः अपि राज्यसर्वकारस्य निर्माणं कठिनं भविष्यति