समाचारं

आधारभूतसंरचनानिवेशस्य तीव्रवृद्धेः समर्थनं कृत्वा अगस्तमासे स्थानीयसर्वकारस्य बन्धकनिर्गमने महती गतिः अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसरकारैः धनं ऋणग्रहणस्य गतिं त्वरितम् अस्ति तथा च प्रभावीसरकारीनिवेशस्य विस्तारार्थं विकासस्य स्थिरीकरणाय च प्रमुखेषु आधारभूतसंरचनापरियोजनासु धनं निवेशितम् अस्ति।

वर्तमान समये स्थानीयसर्वकाराणां कृते धनं ऋणं ग्रहीतुं कानूनीमार्गाः मूलतः स्थानीयसर्वकारस्य बन्धकनिर्गमनात् एव आगच्छन्ति । सार्वजनिकदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रव्यापिरूपेण निर्गताः स्थानीयसरकारस्य बन्धकाः प्रायः ५.४ खरब युआन् आसन्, यत् वर्षे वर्षे प्रायः १४% न्यूनता अभवत्

समग्रतया अस्मिन् वर्षे स्थानीयऋणग्रहणं गतवर्षस्य समानकालस्य अपेक्षया अद्यापि मन्दं वर्तते, परन्तु अगस्तमासे बन्धकनिर्गमने महती त्वरितता अभवत् ।

अगस्तमासे नूतनानां बन्धकानां त्वरितनिर्गमनस्य कारणात् अगस्तमासे राष्ट्रव्यापिरूपेण निर्गताः स्थानीयसरकारस्य बाण्ड् १ खरब युआन् (प्रायः १.२ खरब युआन्) अतिक्रान्ताः, जुलाईमासात् प्रायः ०.५ खरब युआन् वृद्धिः, शुद्धवित्तपोषणपरिमाणे च प्रायः ०.६ खरब युआन् वृद्धिः अभवत् जुलैमासात् युआन् ।

अगस्तमासे बन्धकनिर्गमनस्य त्वरणं विपण्यप्रत्याशायाः अनुरूपम् आसीत् । केन्द्रसर्वकारेण बहुवारं विशेषबन्धकानां निर्गमनं प्रयोगं च शीघ्रं कर्तुं अनुरोधः कृतः अस्ति। सद्यः एव प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य राजकोषनीतिकार्यन्वयनस्य प्रतिवेदने" (अतः परं "रिपोर्ट्" इति उच्यते) वित्तमन्त्रालयेन अपेक्षितं यत् अग्रिमः कदमः स्थानीयसर्वकारस्य विशेषबन्धकानां निर्गमनं उपयोगं च त्वरितुं भवति अधिकं भौतिककार्यभारं निर्मातुं।

मिनशेङ्गबैङ्कस्य मुख्य अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् वर्षस्य प्रथमार्धे स्थानीयसर्वकारस्य बन्धकनिर्गमनस्य प्रगतिः मन्दः आसीत् यत् वर्षे बन्धकनिधिप्रयोगं न प्रभावितं कर्तुं विभिन्नविभागैः क्षेत्रैः च परिनियोजनं त्वरितम् अभवत् of local bond issuance work since june.

५ खरब डॉलरात् अधिकं धनं कुत्र निवेशितम् अस्ति ?