समाचारं

एप्पल्-हुवावे-इत्येतयोः पुनः टकरावः भवति, त्रिगुणात्मकः एआइ च संकीर्णमार्गे मिलति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-हुवावे-योः पत्रकारसम्मेलनयोः "टकरावः" उद्योगस्य ध्यानं आकर्षितवान् अस्ति । एप्पल् इत्यस्य एआइ इत्यस्मिन् नवीनतायाः तुलने हुवावे इत्यस्य शरीरस्य आकारे परिवर्तनं अधिकं ध्यानं आकर्षयति, तथा च पूर्वमेव प्रतिस्थापनस्य नूतनतरङ्गस्य प्रतीक्षां कुर्वन्तः मार्केट्-वाणीः सन्ति

उद्योगविशेषज्ञानाम् अनुसारं प्रतिस्थापनस्य तरङ्गः आगच्छति स्यात्, परन्तु एप्पल् कृते तस्य एआइ कार्याणि विलम्बेन सन्ति तथा च हुवावे कृते त्रिगुणं बहु उन्नतं दृश्यते तथापि प्रौढः। अस्य शिरः-सङ्घर्षस्य पृष्ठतः उभयपक्षस्य स्वकीयाः बलाः सन्ति, ते च हाइलाइट्-पूर्णाः सन्ति ।

संकीर्णमार्गे समागमः

२ सितम्बर् दिनाङ्के हुवावे टर्मिनल् इत्यस्य आधिकारिकः वेइबो इत्यनेन घोषितं यत् सः १० सितम्बर् दिनाङ्के “हुआवे असाधारण ब्राण्ड् समारोहः तथा च होङ्गमेङ्ग ज़िक्सिङ्ग् नवीन उत्पादप्रक्षेपणसम्मेलनं” आयोजयिष्यति huawei इत्यस्य प्रबन्धनिदेशकः terminal bg इत्यस्य अध्यक्षः च yu chengdong इत्यनेन weibo इत्यस्य पुनः ट्वीट् कृत्वा उक्तं यत् "huawei इत्यस्य प्रमुखाः, नवीनाः, विघटनकारी च उत्पादाः अत्र सन्ति इति एप्पल् इत्यनेन घोषितं यत् सः 10 सितम्बर् दिनाङ्के बीजिंगसमये प्रातः 1 वादने विशेषं कार्यक्रमं करिष्यति विषयः "highlight moment" इति, नवीनतमं iphone, watch, airpods च प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

उभयपक्षस्य स्वकीयं ट्रम्पकार्ड् अस्ति, हुवावे शरीरस्य आकारे, एप्पल् एआकारे स्थितः अस्ति । स्वरूपदृष्ट्या iphone 16 इत्यस्य बहु परिवर्तनं न जातम् अधुना लीक् कृता सूचनानुसारं iphone 16 pro तथा iphone 16 pro max इत्येतयोः स्क्रीन आकारः क्रमशः 6.3 तथा 6.9 इञ्च् यावत् वर्धितः भविष्यति, तथा च शरीरस्य भारः अपि वर्धते।स्क्रीनस्य दृष्ट्या the pro श्रृङ्खला samsung इत्यस्य नूतनपीढीयाः m14 oled पैनलस्य उपयोगं करिष्यति यत्र भौतिकबटनं धडस्य उपरि समाप्तं भविष्यति, तथापि नूतनं capture button अपि प्रवर्तयिष्यते, यत् प्रायः "photograph" इति उच्यते button", यत् हल्केन दबावन्, फोटोग्राफं ग्रहीतुं गभीरं दबावन्, स्लाइड् कृत्वा च स्वयम्केन्द्रीकरणस्य साक्षात्कारं कर्तुं शक्नोति।जूम् इत्यादीनि कार्याणि।

सापेक्षतया हुवावे इत्यस्य त्रिगुणात्मकः मोबाईल-फोनः निःसंदेहं अधिकं आकर्षकः अस्ति पूर्वं यू चेङ्गडोङ्ग् इत्यनेन "आकस्मिकरूपेण" उक्तं यत् सः त्रिगुणितः मोबाईल-फोनः सितम्बरमासे विमोचितः भविष्यति त्रिगुणितस्य मोबाईलफोनस्य विकासाय folding screens आधिकारिकतया सर्वैः सह मिलित्वा निकटभविष्यत्काले।

सामाजिकमञ्चेषु नेटिजनाः यू चेङ्गडोङ्गस्य त्रिगुणितपट्टिकां धारयन् चित्राणि प्रकाशितवन्तः यदा अस्य मोबाईलफोनस्य स्क्रीनः प्रायः १० इञ्च् भवति, तथा च अनफोल्ड् मोटाई पारम्परिकतन्तुपर्दे अपेक्षया पतला भवति स्थूलता केवलं १५-१५ इञ्च् भवति ।

ज्ञातव्यं यत् हुवावे इत्यस्य पत्रकारसम्मेलनस्य नाम अपि "huawei meets extraordinary brand ceremony" इति शब्देन ध्यानं आकर्षितवान् line are not only व्यय-प्रभावशीलतायां ध्यानं दत्तुं स्थाने ते विलासितामार्गं चयनं कुर्वन्ति तथा च कलात्मकं डिजाइनं प्रकाशयन्ति उदाहरणार्थं नवीनतमस्य mate60 rs असाधारणस्य मास्टर मोबाईलफोनस्य मूल्यं 10,000 युआनतः अधिकम् अस्ति।

मार्केट् अपेक्षां करोति यत् एषः त्रि-तहः मोबाईल-फोनः अपि एतत् मार्गं निरन्तरं करिष्यति विक्रयस्य मात्रा अल्पा भविष्यति मूल्यं च अधिकं भविष्यति। उद्योगस्य पर्यवेक्षकः डिङ्ग शाओजियाङ्गः बीजिंग बिजनेस डेली रिपोर्टरस्य विश्लेषणं कृत्वा अवदत् यत् उद्योगस्य नियमानुसारं मोबाईलफोननिर्मातारः प्रायः प्रथमं उच्चस्तरीयं उत्पादं प्रक्षेपणं कुर्वन्ति यत् ते लोकप्रियाः सन्ति तर्हि आगामिषु कतिपयेषु वर्षेषु उत्पादनं वर्धयिष्यन्ति। यथा यथा मालवाहनानि वर्धन्ते, यथा यथा मात्रा वर्धते तथा तथा नूतनानां उत्पादानाम् मूल्यानि पतन्ति, अधिकं लोकप्रियाः च भवन्ति। विशेषतः त्रिगुणवत् अपूर्वस्य उत्पादस्य कृते सामूहिक-उत्पादनस्य जोखिमः अधिकः भवति ।

किं तत् “यन्त्रप्रतिस्थापनस्य तरङ्गं” प्रेरयितुं शक्नोति ?

सर्वथा एप्पल्, हुवावे च जनानां कृते ताजगीं आनयत्, अनेके विपण्यस्वरैः भविष्यवाणी कृता यत् नूतनानां उत्पादानाम् प्रक्षेपणानन्तरं दूरभाषप्रतिस्थापनस्य तरङ्गः भविष्यति इति।

मेजर जनरल् डिङ्ग् इत्यस्य मतं यत् विमानप्रतिस्थापनस्य तरङ्गः भवितुम् अर्हति, परन्तु सः अत्यधिकं आशावादी न भवेत् । huawei इत्यस्य दृष्ट्या अद्यापि तस्य मुख्यं उत्पादं huawei mate 70 अस्ति, यत् अद्यापि विमोचितं नास्ति, एप्पल् कृते प्रतिस्थापनस्य तरङ्गः "apple प्रशंसकानां" मध्ये प्रकटितुं शक्नोति, अर्थात् ये ios इकोसिस्टम् इत्यस्य उपरि अवलम्बन्ते, तेषां प्रतिस्थापनं कर्तुम् इच्छन्ति च नूतनाः दूरभाषाः।

रहस्येन आच्छादितस्य हुवावे इत्यस्य त्रिगुणायाः विपरीतम् एप्पल् इत्यस्य एआइ इत्यस्य पूर्णतया प्रकाशनं २०२४ तमे वर्षे वैश्विकविकासकसम्मेलने एव अभवत् । अनुप्रयोगस्तरात् एप्पल् एआइ अद्यापि कार्यदक्षतां सुधारयितुम् केन्द्रीक्रियते, यथा प्राकृतिकभाषाबोधस्य समर्थनं, ईमेल-पत्राणि स्वयमेव पालिशं कर्तुं, ज्ञापनपत्रस्य आयोजनं, सारांशलेखनं इत्यादीनि चित्राणां दृष्ट्या पाठजननं, बुद्धिमान् छायाचित्रसम्पादनं च अन्यकार्यं च समर्थयति उपर्युक्तानि ai क्षमतानि iphone use across terminals on , ipad, and mac इत्यत्र उपयोक्तुं शक्यन्ते ।

परन्तु एते परिवर्तनानि अधुना नवीनाः न सन्ति तथा च पूर्वमेव xiaomi, vivo, oppo प्रमुखफोनेषु मानकविशेषताः सन्ति । यत् अधिकं ध्यानं अर्हति तत् एआइ क्षमतया सह सिरी इत्यस्य बुद्धिवृद्धिः बहुविधवार्तालापपरिक्रमणानां मेलनं कर्तुं शक्नोति, सूचनानां सारांशं दातुं शक्नोति, तत्सहकालं च स्क्रीन-बोधं, मानव-कम्प्यूटर-अन्तर्क्रियाम् इत्यादीनां क्षमतानां वर्धनं कर्तुं शक्नोति

विशेषज्ञाः मन्यन्ते यत् यदि iphone 16 प्रतिस्थापनस्य तरङ्गं प्रेरयति तर्हि अधिकं भविष्यति यतोहि अस्मिन् वर्षे माङ्गल्याः पश्चात्तापः विस्फोटितः अस्ति अन्तिमेषु वर्षेषु iphone इत्यस्य "दन्तधावन-निपीडयन्" नवीनतायाः कारणात् बहवः सम्भाव्य-उपयोक्तारः प्रतीक्षन्ते, पश्यन्ति च। अधुना एआइ इत्यस्य कार्यान्वयनेन एषः भागः दत्तः अस्ति समूहस्य उपभोगस्य कारणम् अस्ति।

त्रि-तन्तुं दूरभाष-प्रतिस्थापनस्य तरङ्गं प्रेरयिष्यति इति आशा अवास्तविकम् अस्ति किन्तु तन्तु-पर्दे अद्यापि लोकप्रियाः भवन्ति । सिन्नो रिसर्च इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे फोल्डेबल स्क्रीन मोबाईलफोनस्य सञ्चित घरेलुविक्रयः ४९.८ मिलियन यूनिट् यावत् अभवत्, परन्तु प्रवेशस्य दरः केवलं ३.६% एव आसीत्

एकः वरिष्ठः औद्योगिक-आर्थिक-पर्यवेक्षकः लिआङ्ग-झेनपेङ्गः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समक्षं विश्लेषितवान् यत् यदि त्रिगुणात्मकः मोबाईल-फोनः सर्वान् हार्डवेयर-कठिनतान् अतिक्रमयति चेदपि, विशेषतया, त्रिगुणात्मकस्य स्क्रीन-आकारस्य स्थापनार्थं समयः स्यात् मोबाईल-फोनः पारम्परिक-उत्पादानाम् अपेक्षया बहु भिन्नः अस्ति । बहु-पर्दे लाभं कथं प्रतिबिम्बयितव्यम्, बहु-सूत्रयुक्तं कार्यालयं कथं प्राप्तव्यम् इत्यादि समस्यानां व्यवहारे अपि अन्वेषणस्य आवश्यकता वर्तते।

एकः असह्यः "प्रदर्शनम्" ।

सम्प्रति जनाः हुवावे-एप्पल्-योः मध्ये "शिरः-शिरः-सङ्घर्षस्य" विषये वदन्ति, परन्तु उद्योगस्य दृष्ट्या, नौटंकी अद्यापि वास्तविक-महत्त्वात् अधिका अस्ति अन्ततः प्रमुखनिर्मातारः सितम्बरमासे नूतनानि उत्पादानि विमोचयितुं रोचन्ते huawei तथा apple इत्येतयोः अतिरिक्तं जनाः अस्मिन् शरदऋतौ xiaomi 15, vivo x200, oppo find x8 तथा iqoo 13 इति श्रृङ्खलानां स्वागतं कर्तुं शक्नुवन्ति।

मेजर जनरल् डिंग् इत्यनेन दर्शितं यत् उपभोक्तृविद्युत्-उद्योगे एषा विमोचन-तालः सामान्यः प्रथा अस्ति ", तथा च विदेशेषु विपण्येषु ब्लैक फ्राइडे, क्रिसमस इत्यादयः नोड्स्। अतीव पूर्वं मुक्तः, लोकप्रियतां क्षीणं कर्तुं सुलभं भवति, पश्चात् मुक्तं च, विषयस्य किण्वनस्य कृते पर्याप्तः समयः नास्ति। प्रारम्भिकः तृतीयः त्रैमासिकः सर्वाधिकं भवति उपयुक्तम्।चतुर्थत्रिमासे उपभोगस्य पराकाष्ठा व्यतीतस्य अनन्तरं प्रमुखाः ब्राण्ड् आगामिवर्षस्य प्रथमे द्वितीयत्रिमासे च सक्रियरूपेण स्टॉकं करिष्यन्ति।

तदतिरिक्तं विपण्यभागस्य दृष्ट्या हुवावे-एप्पल्-योः मध्ये द्वन्द्वयुद्धं स्थापयितुं कठिनम् अस्ति । किन्तु एप्पल्-कम्पनी घरेलुविपण्ये शीर्षपञ्चसु स्खलितं जातम् । आईडीसी-आँकडानां अनुसारं द्वितीयत्रिमासे घरेलुमोबाइलफोनबाजारे प्रथमार्धस्य आधारेण विवो, हुवावे, ओप्पो, ऑनर्, शाओमी इत्यादीनां भागः क्रमशः १८.५%, १८.१%, १५.७%, १४.५%, १४% च आसीत् वर्षस्य आँकडानां कृते हुवावे इत्यस्य भागः १७.५% मार्केट्-भागः आसीत्, यत् घरेलु-शिपमेण्ट्-मध्ये प्रथमस्थानं प्राप्तवान् ।

द्रष्टव्यं यत् हुवावे इत्यस्य अग्रणीः स्वस्य समवयस्कानाम् उत्तेजनं कर्तुं शक्नोति वा इति अन्ये ब्राण्ड्-संस्थाः त्रि-तहस्य विषये अधिकं सावधानाः दृश्यन्ते node will be determined based on consumer demand , अस्माकं कृते त्रिगुणा छूटः तकनीकीविषयः नास्ति, अपितु व्यापारपरिचयस्य विषयः अस्ति।”

तथा च xiaomi ceo lei jun विपरीतमार्गेण गत्वा xiao fold इति क्रीडितुं आरब्धवान्। २०२४ तमे वर्षे स्वस्य व्यक्तिगतभाषणे लेई जुन् इत्यनेन उक्तं यत् लघु तन्तुयुक्तानां प्रौद्योगिकीः पूर्वं परिपक्वा नासीत् इति बहवः जनाः अवदन् यत् लघु तन्तुयुक्तानां मोबाईलफोनानां "सुन्दरं अल्पं अपव्ययः" तथा च उपयोक्तृअनुभवः औसतः अस्ति तथापि शाओमी इत्यस्य प्रौद्योगिकी पूर्वमेव... needs.आशासे सर्वे तस्य उपयोगं करिष्यन्ति।

मेजर जनरल् डिंग् इत्यस्य मतं यत् भिन्न-भिन्न-ब्राण्ड्-मध्ये भिन्नाः प्रचार-रणनीतयः सन्ति, यतः तस्य मोबाईल-फोन-उत्पादाः विघ्नाः अभवन्, एकदा च स्वसमवयस्कानाम् पृष्ठतः आसन् " तथा च अधिकान् उपभोक्तृन् आकर्षयितुं। huawei मोबाईलफोनस्य धारणाम् अद्यतनीकर्तुं, xiaomi तथा honor इत्यादीनां दीर्घकालीनवृद्धियुक्तानां ब्राण्ड्-कृते, नवीनतायाः स्थिरतायाः च संतुलनं कथं करणीयम् इति परिचालनस्य मूलम् अस्ति।

बीजिंग बिजनेस डेली संवाददाता ताओ फेङ्गः वाङ्ग झुली च

प्रतिवेदन/प्रतिक्रिया