समाचारं

अधिकतमं अनुदानं १६,००० युआन् अस्ति! गृहउपकरणस्य नूतनः दौरः “व्यापार-इन्” सहभागितायाः कृते मुक्त-अनलाईन-मञ्चः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुरातनगृहयन्त्राणां व्यापारस्य अन्तिमपरिक्रमे बहवः प्रतिवेशिनः चिन्तिताः आसन् यत् “अस्मिन् समये नूतनविनियमाः कार्यान्विताः भविष्यन्ति, अन्ततः सर्वे केवलं क्लिक् करणेन एव गृहे व्यापार-अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति अङ्गुल्याः ! ऑनलाइन-मञ्चे गृह-उपकरणानाम् व्यापारः कथं भवति ? सितम्बर्-मासस्य प्रथमे दिने ग्वाङ्गझौ-नगरीय-वाणिज्य-ब्यूरो-संस्थायाः संग्रहयोजनायाः घोषणा अभवत् ।
घटनाकालः विषयाः च
१ सितम्बर - डिसेम्बर् ३१, २०२४ (विशिष्टः अन्त्यसमयः सूचनायाः अधीनः अस्ति)
सम्प्रति गुआङ्गडोङ्ग-नगरस्य व्यक्तिगत-उपभोक्तारः एव भागं ग्रहीतुं शक्नुवन्ति ।
इवेण्ट् मञ्च
सम्प्रति जेडी-मञ्चेन गुआङ्गझौ-नगरस्य गृह-उपकरण-व्यापार-क्रियाकलापः सफलतया प्रारब्धः अस्ति ।
गुआंगझौ विभिन्नान् ई-वाणिज्य-मञ्चान् सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयति तथा च "गुआंगझौ ट्रेड-इन" क्रियाकलापस्य कृते विशेषक्षेत्रं स्थापितवान् भविष्ये प्रत्येकस्य ई-वाणिज्यमञ्चस्य कृते विशेषक्षेत्राणां प्रारम्भं क्रमेण प्रवर्तयिष्यति।
अनुदान श्रेणियाँ
प्रथमस्तरस्य द्वितीयस्तरस्य च ऊर्जादक्षता (जलदक्षता) युक्तानां गृहोपकरणानाम् अष्टवर्गाः, यथा रेफ्रिजरेटर्, वाशिंग मशीन्, दूरदर्शनम्, वातानुकूलनयंत्रं, कम्प्यूटर्, जलतापकं, गृहचूल्हं, रेन्ज हुड इत्यादयः।
*मोबाइलफोनस्य, टैब्लेट्-स्मार्ट-परिधान-उपकरणस्य च त्रयः वर्गाः तथा च वायु-शुद्धिकरण-वस्त्र-संरक्षण-यन्त्राणां द्वौ वर्गौ ये गुआंगझौ-नगरस्य विशिष्टाः सन्ति, ते वर्तमानकाले ऑनलाइन-व्यापारस्य समर्थनं न कुर्वन्ति, अतः भवन्तः भवन्तः एव तिष्ठन्तु।
अनुदान राशि
ये व्यक्तिगत उपभोक्तारः प्रथमस्तरीय ऊर्जादक्षता (जलदक्षता) सह गृहउपकरणं क्रियन्ते तेषां उत्पादविक्रयमूल्यस्य २०% अनुदानं प्राप्स्यति।
ये व्यक्तिगत उपभोक्तारः गौण ऊर्जादक्षता (जलदक्षता) सह गृहउपकरणं क्रियन्ते तेषां उत्पादविक्रयमूल्यस्य १५% अनुदानं दीयते।
प्रत्येकं उपभोक्ता प्रत्येकं प्रकारस्य उत्पादस्य कृते एकं अनुदानं भोक्तुं शक्नोति, यत्र प्रतिवस्तुं अधिकतमं २००० युआन् अनुदानं भवति, ८ प्रकारस्य उत्पादानाम् कृते १६,००० युआन् इत्यस्य सञ्चितं अधिकतमं अनुदानं च भवति
कथं संचालनं करणीयम्
उपभोक्तृभ्यः "रेशमी-सुचारु" आदेशानुभवं दातुं सिद्धान्तस्य पालनेन प्रक्रिया त्रयः चरणाः सुव्यवस्थिताः भवन्ति, ये सर्वे ई-वाणिज्य-मञ्चस्य अन्तः सम्पन्नं कर्तुं शक्यन्ते
प्रथमं सोपानम् : १.
ई-वाणिज्य-मञ्चे "guangzhou trade-in" इति अन्वेषणं कुर्वन्तु यत्र इवेण्ट् प्रारब्धः अस्ति यत् इवेण्ट्-क्षेत्रे प्रवेशं कृत्वा छूट-योग्यतां प्राप्तुं शक्नुवन्ति।
द्वितीयः चरणः : १.
मञ्चे स्वस्य प्रियं गृहोपकरणं सावधानीपूर्वकं चिनुत (गृहोपकरणानाम् उपरिष्टाद् ८ वर्गेषु भवितुमर्हति। यदि भवन्तः पुरातनं उत्पादं संग्रहीतुं प्रवृत्ताः सन्ति तर्हि भवन्तः पुरातनं उत्पादसूचनाः एकस्मिन् समये पूरयितुं शक्नुवन्ति), ततः भवन्तः स्वयमेव छूटं प्राप्नुवन्ति आदेशं दत्त्वा ।
तृतीयः चरणः : १.
पुरातनपदार्थानाम् द्वारे द्वारे वितरणस्य, द्वारे द्वारे पुनःप्रयोगस्य च प्रतीक्षां कर्तुं निःशङ्कं भवन्तु। (पुराणानां उत्पादानाम् पुनःप्रयोगस्य मूल्यं प्रत्येकस्य मञ्चस्य मानकानां अधीनं भवति)
पाठ एवं चित्र
प्रतिवेदन/प्रतिक्रिया