समाचारं

प्रदर्शनस्य प्रत्यक्षं दृष्टिपातं |.झिन्लियन एकीकरणस्य महाप्रबन्धकः झाओ क्यूई: भविष्ये विद्युत् उपकरणानां उच्चस्तरीयं उत्पादनक्षमता तंगं भविष्यति तथा च निम्नस्तरीयं उत्पादनक्षमता अत्यधिकं भविष्यति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्कस्य अपराह्णे सिन्लियान् एकीकरणेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं कार्यप्रदर्शनस्य वृत्तान्तः आयोजितः । २०२४ तमे वर्षे प्रथमार्धे सिन्लियान् एकीकरणेन २.८८ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १४.२७% वृद्धिः अभवत्

सूचीकृतकम्पनी स्वस्य कार्यप्रदर्शनसूचने उक्तवती यत् वर्षस्य प्रथमार्धे नूतनानां ऊर्जावाहनानां माङ्गल्याः उपभोक्तृविपण्यस्य च लाभं प्राप्य कम्पनीयाः नवनिर्मितउत्पादनरेखाभ्यः राजस्वस्य तीव्रवृद्ध्या प्रत्यक्षतया कम्पनीयाः राजस्वस्य वृद्धिः अभवत् आय। तस्मिन् एव काले कम्पनी आपूर्तिकर्ताभिः सह सामरिकसहकार्यस्य सहकार्यस्य च माध्यमेन स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारं कुर्वती अस्ति, तस्याः परिचालनपरिणामेषु निरन्तरं सुधारः भवति

विद्युत् बाजार : भाग एकाग्रता

कार्यप्रदर्शनस्य संक्षिप्तसमारोहस्य समये एकः विश्लेषकः सिन्लियनस्य एकीकृतविद्युत्मॉड्यूलविपण्यभागस्य वृद्धेः कारणानि पृष्टवान् ।

अस्मिन् विषये सिन्लियन इन्टीग्रेशन होल्डिङ्ग्स् इत्यस्य सहायकसंस्थायाः सिन्लियन् पावर इत्यस्य अध्यक्षः युआन् फेङ्ग् इत्यनेन उक्तं यत् सिलिकॉन् कार्बाइड् तथा पावर मॉड्यूल् इत्येतयोः वृद्धिः मुख्यतया मुख्यग्राहकानाम् माङ्गल्याः वृद्ध्या, घरेलुप्रतिस्थापनस्य माङ्गल्याः वृद्ध्या च भवति। विद्युत्-मॉड्यूलानां घरेलु-प्रतिस्थापनं नूतन-ऊर्जा-स्रोतानां मध्ये सर्वाधिकं शीघ्रं वर्धमानं भवितुम् अर्हति ।

तदतिरिक्तं युआन् फेङ्ग इत्यनेन अपि उक्तं यत् विद्युत्विपण्ये स्पष्टा प्रवृत्तिः केन्द्रीकरणे प्रवेशः एव। igbt (insulated gate bipolar transistor) इत्यस्य आदेशाः अधुना कतिपयेषु आपूर्तिकर्ताषु केन्द्रीकृताः सन्ति । केवलं कतिपये आपूर्तिकर्ताः एव नियतबिन्दून् प्राप्तुं समर्थाः अभवन्, अन्ये च पश्चात्तापीप्रौद्योगिक्याः, स्केलस्य च आपूर्तिकर्ताः शीघ्रमेव बहिष्कृताः ।

सिलिकॉन कार्बाइड् इत्यस्य दृष्ट्या सिलिकॉन् कार्बाइड् प्रौद्योगिकी आईजीबीटी इत्यस्मात् अधिका जटिला अस्ति, अतः सिलिकॉन् कार्बाइड् इत्यस्य विपण्यसान्द्रता आईजीबीटी इत्यस्य अपेक्षया अधिका भवितुम् अर्हति इति अपेक्षा अस्ति xinlian integration इत्यनेन मुख्यतया प्रौद्योगिकी-नवाचारस्य, गुणवत्तासुधारस्य, उत्तम-लाभ-प्रदर्शनस्य च माध्यमेन अधिकांश-घरेलु-मुख्यधारा-नवीन-ऊर्जा-ब्राण्ड्-मध्ये सफलतया प्रवेशः कृतः अस्ति चीनस्य नूतन ऊर्जा-उद्योगेन सह मिलित्वा एषा कम्पनी वर्धिता अस्ति, अस्मिन् विपण्ये प्रमुखा खिलाडी भवति च ।

तस्मिन् एव काले xinlian integration सक्रियरूपेण विदेशेषु बाजारविस्तारं प्रवर्धयति तथा च कम्पनीयाः दृश्यतां विपण्यप्रभावं च निरन्तरं वर्धयति। कम्पनीयाः शक्तिः mems (सूक्ष्म-विद्युत्-यान्त्रिक-प्रणाली) उत्पादाः सफलतया बहुविध-विदेश-मुख्य-टर्मिनल्-मध्ये प्रवेशं कृत्वा सामूहिक-उत्पादनं प्राप्तवन्तः

तदतिरिक्तं केचन विश्लेषकाः design win परियोजनायाः विषये अपि पृष्टवन्तः। युआन् फेङ्गः प्रतिवदति यत् design win इति परियोजनानि निर्दिशन्ति यत्र बृहत् टर्मिनल् दीर्घकालीनपरियोजनादेशस्य आपूर्तिबिन्दून् निर्धारयन्ति। एतेषु परियोजनासु सामान्यतया दीर्घजीवनचक्रं उच्चगुणवत्तायुक्तं च आवश्यकता भवति तथा च आदेशं दातुं पूर्वं गुणवत्ता, प्रौद्योगिकी, मूल्यं च प्रतिस्पर्धात्मकं भवति इति पुष्टिं कर्तुं आवश्यकम् निश्चितम्। design win परियोजनायाः प्राप्तेः अर्थः अस्ति यत् कम्पनी ग्राहकैः प्रौद्योगिक्याः उत्पादस्य गुणवत्तायाः च दृष्ट्या मान्यतां प्राप्तवती अस्ति, भविष्ये दीर्घकालीनसहकार्यस्य आधारं स्थापयति। एताः परियोजनाः कम्पनीं आदेशानां स्थिरं स्रोतं, राजस्वस्य निरन्तरवृद्धिं च आनयिष्यन्ति। डिजाइन-विजयात् सत्यापन-सामूहिक-उत्पादनस्य समाप्तिपर्यन्तं नूतन-ऊर्जा-वाहन-उत्पादानाम् चक्रं सामान्यतया १.५ तः २ वर्षाणि यावत् भवति अतः विगतवर्षद्वये कम्पनीद्वारा संचिता डिजाइन-विजयम् अस्मिन् वर्षे उत्तरार्धे आरभ्य सामूहिक-उत्पादने प्रवेशं करिष्यति , आगामिषु २ तः ३ वर्षेषु च भविष्यति इति अपेक्षा अस्ति ।

शक्तियन्त्राणां केषाञ्चन निम्नस्तरीयानाम् उत्पादनक्षमता पूर्वमेव अतिरिक्ता अस्ति

xinlian integration इत्यनेन अपि स्वस्य निवेशकक्रियाकलापस्य अभिलेखे उक्तं यत् कम्पनीयाः राजस्ववृद्धिः मुख्यतया त्रयाणां प्रमुखक्षेत्राणां संयुक्तप्रवर्धनात् तथा च घरेलुप्रतिस्थापनस्य माङ्गल्याः कारणात् आगच्छति। त्रयः प्रमुखाः क्षेत्राणि सन्ति नवीन ऊर्जावाहनानि, उच्चस्तरीयः उपभोगः, नवीनशक्तिवायुसौरभण्डारणं च ।

नवीन ऊर्जावाहनानां क्षेत्रे ज़िन्लियान् एकीकरणस्य मतं यत् नूतन ऊर्जावाहनविपण्यं एकाग्रतायाः चरणे त्वरितम् अस्ति, तथा च तस्य प्रौद्योगिकीलाभैः सह कम्पनी स्वस्य विपण्यभागं निरन्तरं वर्धयिष्यति इति अपेक्षा अस्ति। नवीन ऊर्जावायुसौरभण्डारणस्य क्षेत्रे ज़िन्लियान् एकीकरणेन उक्तं यत् उत्पादविकासस्य विपण्यविस्तारस्य च कतिपयवर्षेभ्यः अनन्तरं कम्पनी सम्पूर्णा उत्पादश्रृङ्खला निर्मितवती अस्ति तथा च प्रमुखप्रणालीनिर्मातृणां आपूर्तिशृङ्खलायां प्रविष्टा अस्ति। यथा यथा नूतन ऊर्जाविपण्यस्य विस्तारः भवति तथा नीतिसमर्थनं वर्धते तथा तथा कम्पनीयाः सम्बद्धानां उत्पादानाम् विक्रयः तीव्रगत्या वर्धते इति अपेक्षा अस्ति

२०२४ तमस्य वर्षस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् सिन्लियान् एकीकरणेन उक्तं यत् उपभोक्तृविपण्यस्य पुनरुत्थानस्य विषये सावधानीपूर्वकं आशावादी अस्ति। एआइ-प्रौद्योगिक्याः निरन्तर-कार्यन्वयनं लोकप्रियीकरणं च अनिवार्यतया मोबाईल-फोन-लैपटॉप्-इत्यादीनां उपभोक्तृ-बाजाराणां वृद्धिं चालयिष्यति, येन कम्पनीयाः कृते नूतनाः विकास-बिन्दवः आनयन्ति |. चीनस्य नूतन ऊर्जावाहनानां समग्रं विपण्यम् अद्यापि वर्धमानं वर्तते, ईंधनवाहनानां उत्सर्जनमानकानां प्रतिबन्धाः नूतनानां ऊर्जावाहनानां विपण्यभागं अधिकं वर्धयिष्यन्ति। नवीन ऊर्जावायु-सौर-भण्डारण-विपण्यं क्रमेण तलम् अभवत्, पुनः पुनः प्राप्तं च, नीतीनां निरन्तरं सुदृढीकरणेन, प्रभावी-माङ्गस्य क्रमिक-विमोचनेन च नूतन-ऊर्जा-वायु-सौर-भण्डारण-विपण्यस्य विस्तारः अधिकः भविष्यति |.

विद्युत् उपकरणानां अतिक्षमतायाः विषये ज़िन्लियान् एकीकरणस्य महाप्रबन्धकः झाओ क्यूई इत्यनेन उक्तं यत् वर्तमानकाले विद्युत् उपकरणानां अतिक्षमता मुख्यतया निम्नस्तरीयबाजारे केन्द्रीकृता अस्ति। प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा विद्युत्यन्त्रविपण्यं भविष्ये कठिन उच्चस्तरीयनिर्माणक्षमतायाः अतिरिक्तनिम्नस्तरीयनिर्माणक्षमतायाः च स्थितिं प्रस्तुतं करिष्यति। यतः विद्युत्यन्त्राणां स्थापिता क्षमता विपण्यमागधा अतिक्रान्तवती अस्ति, अतः केचन निम्नस्तरीयाः उत्पादनक्षमता अतिरिक्तरूपेण प्रकटितुं आरब्धा अस्ति ।

तस्मिन् एव काले उच्चतरप्रौद्योगिक्याः विश्वसनीयतायाः च आवश्यकतायुक्तेषु वाहन-नवीन-ऊर्जा-उद्योगेषु विद्युत्-उपकरणानाम् आपूर्तिः प्रारम्भिक-केन्द्रीकरणस्य प्रवृत्तिं दर्शयितुं आरब्धा अस्ति वाहन-नवीन-ऊर्जा-उद्योगानाम् तीव्र-विकासेन सह विद्युत्-उपकरणानाम् तान्त्रिक-आवश्यकता, परिमाण-मागधा च अद्यापि वर्धमाना अस्ति, येन पश्चात्ताप-उत्पादन-क्षमतायाः उन्मूलनं त्वरितं भविष्यति, दृढ-बाधाभिः सह नूतन-विपण्य-संरचना च निर्मास्यति |.

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया