समाचारं

युक्रेनदेशः कथयति यत् रूसीसैन्येन कीवनगरे क्षेपणानि प्रक्षेपितानि परन्तु रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
युक्रेनदेशे स्थानीयसमये २ सितम्बर् दिनाङ्के प्रायः ४:४० वादने कीवनगरसैन्यप्रशासनेन विमानप्रहारस्य चेतावनी जारीकृता । कीव-नगरस्य मुख्यस्थानकस्य एकः संवाददाता स्थानीयक्षेत्रात् आगच्छन्तः सायरन-विस्फोटान् च श्रुतवान् । कीवनगरीयसैन्यप्रशासनेन द्वितीयदिनाङ्कस्य स्थानीयसमये प्रायः ६:०० वादने प्रकाशितसूचनानुसारं रूसीसेना द्वितीयदिनाङ्कस्य प्रातःकाले कीवनगरे आक्रमणं कर्तुं क्रूजक्षेपणानां, बैलिस्टिकक्षेपणानां च उपयोगं कृतवती कीव-नगरस्य, कीव-प्रदेशस्य च केषुचित् भागेषु क्षेपणास्त्रखण्डाः पतिताः । उज्बेकिस्तानस्य वक्तव्यस्य विषये सम्प्रति रूसदेशात् कोऽपि प्रतिक्रिया नास्ति ।
रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् स्थानीयसमये सितम्बर्-मासस्य द्वितीयदिनाङ्कस्य प्रातःकालादेव रूसी-वायुरक्षा-व्यवस्था युक्रेन-सीमायां स्थिते बेल्गोरोड्-प्रदेशे, कृष्णसागरस्य उपरि च एकैकं युक्रेन-देशस्य ड्रोन्-इत्येतत् पातितवती
पूर्वं बेल्गोरोड्-क्षेत्रस्य राज्यपालस्य २ सेप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं एकदा राज्येन क्षेपणास्त्र-आगमन-चेतावनी ध्वनिः कृता । रूसीमाध्यमेषु द्वितीयदिने उक्तं यत् युक्रेनसेनायाः गोलाबारीद्वारा बेल्गोरोड् क्षेत्रे केषाञ्चन भवनानां वाहनानां च क्षतिः अभवत्, केचन जनाः च घातिताः। रूसस्य वक्तव्यस्य विषये सम्प्रति युक्रेनदेशात् कोऽपि प्रतिक्रिया नास्ति ।
प्रतिवेदन/प्रतिक्रिया