समाचारं

एकदा वर्दीधारिणः, आजीवनं गौरवम् - नानमिङ्ग्-मण्डलं, गुइयाङ्ग-नगरं सेवानिवृत्तसैनिकानाम् सम्मानेन गृहं प्रत्यागन्तुं हार्दिकं स्वागतं करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:33
यदा अहं गच्छामि तदा गगनं गोङ्ग-ढोलकैः पूरितम् आसीत्, यदा अहं प्रत्यागत्य मार्गे गच्छन्तैः जनानां अभिनन्दनं जातम् । सितम्बर्-मासस्य प्रथमे दिने नानमिङ्ग्-मण्डलस्य, गुइयाङ्ग-नगरस्य दिग्गज-कार्याणां ब्यूरो-संस्थायाः मानवसंसाधन-सशस्त्र-सेना-मन्त्रालयेन सह मिलित्वा स्वागत-समूहस्य निर्माणं कृतम्, ये बहवः बन्धुभिः मित्रैः च सह मिलित्वा, ये सेवानिवृत्त-सैनिकानाम् पुनरागमनस्य प्रतीक्षां कुर्वन्ति, ते आगतवन्तः गुइयाङ्ग पूर्वस्थानकं प्रति नानमिङ्गतः प्रथमस्य सेवानिवृत्तसैनिकानाम् स्वागतं कर्तुं ये गौरवपूर्णतया गृहनगरं प्रत्यागतवन्तः, येन सेवानिवृत्तसैनिकाः प्रथमवारं स्वगृहनगरस्य उष्णतां अनुभवितुं शक्नुवन्ति।
"नमस्ते, दिग्गज! गृहं प्रति स्वागतम्!", प्रातः १०:१८ वादने यदा रेलयानं शनैः शनैः मञ्चे प्रविशति स्म, तदा अष्टौ सेवानिवृत्ताः सैनिकाः सफलतया गुइयांग् पूर्वस्थानकं प्राप्तवन्तः। स्वागतसमूहः प्रत्येकस्य सेवानिवृत्तस्य सैनिकस्य हार्दिकं स्वागतं कृतवान् यः स्टेशनं त्यक्तवान्, सेवानिवृत्तस्य सैनिकस्य उपरि "सम्माननीयं निर्वहनं" रिबन् स्थापयति स्म, पुष्पाणि प्रेषितवान्, समूहस्य छायाचित्रं संगठितवान्, "एक-विरामस्य" पञ्जीकरणार्थं च नानमिंग-जिल्ला-दिग्गज-सेवाकेन्द्रं प्रति मार्गदर्शनं कृतवान् तथा च understanding.
"अस्मिन् वर्षे वयं विशेषतया 'डबल सपोर्ट' इति अभिवादनकारं स्थापितवन्तः, यस्य उपयोगः मुख्यतया प्रमुखस्थानकेषु गृहं प्रत्यागच्छन्तः सेवानिवृत्तसैनिकाः गृहीतुं भवति। वयं दूरसञ्चारस्य विश्वविद्यालयस्य च उत्तरदायीकर्मचारिभिः सह सम्पर्कं कृतवन्तः यत् ते दिग्गजानां कृते अनन्यसैन्यसमर्थनपैकेज् कृते आवेदनं कृतवन्तः साइट्, तथा च दिग्गजानां शैक्षणिकयोग्यतायाः विषये प्रश्नानाम् उत्तरं ददति सुधारः अन्यपरामर्शाः च पुनरागच्छन्तः दिग्गजाः जिलासमितेः जिल्लासर्वकारस्य च परिचर्याम् उष्णतां च अनुभवितुं शक्नुवन्ति," इति जिलादिग्गजकार्यालयस्य निदेशकः चेन् योङ्गकैः अस्य माध्यमेन आशां कुर्वन् अवदत् विचारणीयसेवानां श्रृङ्खला, सैन्यस्य सामाजिकसम्मानं सम्मानस्य च भावः सुधरति .
अष्टौ सेवानिवृत्ताः सैनिकाः अपि अवदन् यत् बसयानात् अवतरितमात्रेण स्वगृहनगरे स्थानीयपक्षसमितेः, सर्वकारस्य, जनानां च परिचर्या, प्रेम च अनुभवित्वा ते यथार्थतया स्पृष्टाः अभवन्। गृहं प्रत्यागत्य वयं सर्वदा सैनिकत्वेन स्वस्य यथार्थगुणान् निर्वाहयिष्यामः, स्वगृहस्य निर्माणे योगदानं दास्यामः, व्यावहारिकक्रियाभिः संस्थायाः परिचर्यायाः प्रतिदानं करिष्यामः च
तदनन्तरं नानमिंग-जिल्ला-दिग्गज-कार्याणां ब्यूरो सेवानिवृत्त-सैनिकानाम् स्वागते, प्रतिवेदने च उत्तमं कार्यं निरन्तरं करिष्यति, सेवानिवृत्त-सैनिकानाम् रोजगार-प्रवृत्तीनां शीघ्रं संग्रहणं, अवगमनं च करिष्यति, तथा च समये अनुकूलता-प्रशिक्षणं विशेष-नौकरी-मेला च करिष्यति, येन सेवानिवृत्ताः सैनिकाः स्वस्य... सेनातः स्थानीयक्षेत्रे यथाशीघ्रं रोजगारं प्राप्तुं परिचयपरिवर्तनेन सेवानिवृत्तसैनिकाः सेनायाः उत्तमपरम्पराः, सद्विचाराः, उत्तमशैल्याः च स्वगृहनगरेषु पुनः आनेतुं साहाय्यं कुर्वन्ति येन नानमिंगमण्डलस्य आर्थिकसामाजिकविकासे सहायता भवति।
संवाददाता वांग याओ
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया