समाचारं

सः राष्ट्रियरक्षाप्रौद्योगिकीविश्वविद्यालयात् प्रवेशसूचनाम् आदाय शहीदश्मशानम् आगतः ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पिता, अहं परीक्षायां उत्तीर्णः अभवम्! चिन्ता मा कुरु!"

२०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के जलप्रलय-युद्धस्य शहीदस्य झोउ कुन्क्सुनस्य पुत्रः झोउ यिहाङ्गः रक्षाप्रौद्योगिक्याः राष्ट्रियविश्वविद्यालयात् प्रवेशसूचना सह क्वेशान् काउण्टी इत्यस्मिन् झुगौ क्रान्तिकारी शहीदश्मशाने आगतः, ततः स्वपित्रा सह सम्झौतां सम्पन्नवान् पितुः चित्रस्य अग्रे ।

२०२३ तमस्य वर्षस्य अगस्तमासे जिलिन्-प्रान्तस्य शुलान्-नगरे प्रचण्डवृष्ट्या जलप्लावनम् अभवत् ।जनसशस्त्रसेनामन्त्रालयस्य कर्णेलराजनैतिकआयुक्तः झोउ कुन्क्सुनःसहचरःवार्ता श्रुत्वा ते जलप्रलययुद्धस्य उद्धारकार्यक्रमस्य च अग्रपङ्क्तौ कार्यभारं स्वीकृत्य निरन्तरं युद्धं कृतवन्तः

अगस्तमासस्य ४ दिनाङ्के प्रातः २ वादने झोउ कुन्क्सुनः जनान् उद्धारस्य कार्यं कर्तुं जिन्मा-नगरं प्रति कमाण्ड्-वाहनेन गतः यदा सः किली-नगरं गच्छति स्म तदा सः अचानकं जलप्रलयस्य सामनां कृतवान्झोउ कुन्क्सुनः चालकं निर्णायकरूपेण कारं त्यक्त्वा संकटं परिहरितुं निर्देशितवान् ।सः जलप्लावनेन अपहृतः, .दुर्भाग्येन सः वीररूपेण मृतः,केवलं ४६ वर्षीयः।

यत्र शहीदः झोउ कुन्क्सुनः निवसति स्म तस्मिन् कार्यालये एकं उपहारम् आसीत् यत् तस्य दातुं समयः नासीत् ।एकं जे-२० युद्धविमानं मॉडलं, २.एतत् एव झोउ कुन्क्सुनः स्वपुत्राय झोउ यिहाङ्ग् इत्यस्मै दातुं गच्छति स्म, यः तस्मिन् समये उच्चविद्यालयस्य वरिष्ठवर्षे प्रवेशं कर्तुं प्रवृत्तः आसीत् ।

सः पुत्राय अपि पत्रं लिखितवान् यत् -

"सैनिकस्य बालकत्वेन भवतः पितुः सेवा-एककस्य परिवर्तनेन सह भवतः अध्ययनं वृद्धिः च परिवर्तते। सः भवतः वर्धमानेन भवतः सह गन्तुं सर्वदा भवतः पार्श्वे न भवति।"अहं मम पुत्रं क्षमायाचयितुम् इच्छामि,कृपया पितामहं विद्यालये अनुपस्थितः इति क्षमस्व……

झोउ कुन्क्सुनः स्वपुत्रेण सह मृत्युपूर्वं फोटो गृहीतवान्

झोउ कुन्क्सुनस्य जीवनकाले सर्वदा इच्छा आसीत् यत् तस्य पुत्रः भविष्ये सैनिकः भवितुम् अर्हति इति ।

पितुः झोउ कुन्क्सुनस्य शरीरस्य विदाईसमारोहे,झोउ यिहाङ्गः स्वस्य दुःखं सहितवान्, न च रोदिति स्म ।

"मम पिता नायकः अस्ति,अहं सैन्य-अकादमीयां प्रवेशं प्राप्तुम् इच्छामि।मम पिता इव परिवारस्य देशस्य च रक्षणं कुरु।"

एतेन तस्य पितुः सह सम्झौता अभवत् ।

२०२४ सितम्बर १ तारिखझोउ यिहाङ्गः प्रतिवेदनार्थं राष्ट्रियरक्षाप्रौद्योगिकीविश्वविद्यालयं गतः ।सः स्वपितुः कृते नूतनं प्रतिज्ञां कृतवान् -

"पिता, अहं प्रौढः अभवम्, .अहं तव मातरं भवतः कृते सुसंरक्षणं करिष्यामि,मातृभूमिं जनान् च रक्षन्तु। " " .

साधु, झोउ यिहाङ्ग!

स्रोतः : जनदैनिकं वीचैट् व्यापकं गजसमाचारं, सीसीटीवी सैन्यं, झूमडियन दैनिकम्

प्रतिवेदन/प्रतिक्रिया