समाचारं

पेरिस् पैरालिम्पिकक्रीडायां चोङ्गकिंग्-क्रीडकः तृतीयं स्वर्णं प्राप्तवान्! बैडमिण्टनक्रीडकः जिओ ज़ुक्सियनः प्रतिद्वन्द्विनं २-० इति स्कोरेन पराजय्य चॅम्पियनशिपं प्राप्तवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिओ ज़ुक्सियन। chongqing disabled persons’ federation द्वारा प्रदत्तं चित्रम्

हुआलोङ्ग न्यूज (ताङ्ग यू) बीजिंगसमये २ सितम्बरदिनाङ्के १४:३० वादने पेरिस-पैरालिम्पिक-महिलानां एकल-क्रीडायाः sl3-अन्तिम-क्रीडायाः आयोजनं फ्रांस्-देशस्य पेरिस्-नगरस्य पोर्टे-डी-ला-चैपेल्-इत्यत्र चोङ्गकिङ्ग्-क्रीडकः जिओ ज़ुक्सियन्-इत्यनेन इन्डोनेशिया-देशस्य खिलाडिनां सामना कृत्वा २-० इति स्कोरेन विजयः प्राप्तः ., पेरिस् पैरालिम्पिक्स् बैडमिण्टन महिला एकल sl3 चॅम्पियनशिपं जित्वा । एतत् क्षियाओ ज़ुक्सियनस्य प्रथमं पैरालिम्पिकस्वर्णपदकं, अस्मिन् पेरिस् पैरालिम्पिकक्रीडायां चोङ्गकिङ्ग्-क्रीडकानां कृते तृतीयं स्वर्णपदकं च अस्ति ।

जिओ ज़ुक्सियनस्य जन्म १९९६ तमे वर्षे दादुकोउमण्डलस्य जियान्शेङ्ग्-नगरे साधारणश्रमिकपरिवारे अभवत् । यदा सा २ वर्षीयः आसीत् तदा आकस्मिकं कारदुर्घटनायां क्षियाओ ज़ुक्सियनः अर्धवर्षं यावत् गहनचिकित्साविभागे कोमायां स्थितवान् तदा वैद्यः निदानं कृतवान् यत् तस्याः शरीरस्य दक्षिणभागे सर्वाणि मोटरनसः क्षतिग्रस्ताः अभवन्, येन her to be unable to walk and move like a healthy person तदा आरभ्य सा चिकित्सालये एव अवशिष्टा अस्ति।

२०१६ तमे वर्षे चोङ्गकिङ्ग्-विकलाङ्ग-प्रशिक्षणदलस्य प्रशिक्षकः यू जियान्बो-इत्येतत् क्रीडकानां चयनार्थं दादुकौ-नगरं गतः । अनेकानाम् आवेदकानां मध्ये प्रशिक्षकः एकदृष्ट्या एव जिओ ज़ुक्सियन इत्यस्य आडम्बरं गृहीतवान् । जिओ ज़ुक्सियनस्य कठिनप्रशिक्षणस्य अन्तर्गतं सर्वं व्यर्थम् अभवत् । २०१८ तमे वर्षे जिओ ज़ुक्सियनः राष्ट्रियविकलाङ्गबैडमिण्टनप्रतियोगितायां महिलानां एकलस्पर्धायां प्रथमं स्थानं प्राप्तवान् तथा च २०१९ तमे वर्षे १० तमे पैरालिम्पिकक्रीडायां बैडमिण्टनैकलस्पर्धायां प्रथमं स्थानं प्राप्तवान् २०२३ तमे वर्षे हाङ्गझौ-नगरे चतुर्थे एशिया-पैरालिम्पिक-क्रीडायां एशिया-पैरालिम्पिक-क्रीडायां प्रथमं स्वर्णपदकं चोङ्गकिङ्ग्-नगरं प्राप्तवान् ।

प्रतिवेदन/प्रतिक्रिया