समाचारं

जापानदेशं प्रति गच्छन् ! शीर्ष १८ मध्ये प्रथमः दौरः गुरुवासरे आरभ्यते, राष्ट्रियपदकक्रीडादलं च वेष्टनं कठिनं कर्तुं प्रयतते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यिंग लुयाङ्ग

अद्य मध्याह्ने चीनीयपुरुषपदकक्रीडादलं २०२६ तमस्य वर्षस्य विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये ५ सितम्बर्-दिनाङ्के जापान-विरुद्धं प्रथम-विदेश-क्रीडायाः सज्जतायै जापान-देशस्य टोक्यो-नगरम् आगतं।

एषः चरणः २०२६ तमस्य वर्षस्य विश्वकप-क्वालिफायर-क्रीडायाः तृतीयः चरणः अस्ति यतः चीनीय-पुरुष-फुटबॉल-दलः जापान, आस्ट्रेलिया, सऊदी अरब, बहरीन्, इन्डोनेशिया च सह समूहेषु विभक्तः अस्ति विश्वकपटिकटस्य कृते प्रत्येकस्मिन् समूहे तृतीयचतुर्थदलयोः स्पर्धायाः चतुर्थपदे प्रवेशः भविष्यति । १८ तमस्य वर्षस्य अग्रिमे दौरे एशियादेशे १३ तमे स्थाने स्थितस्य विश्वकप-क्रीडायाः योग्यतां प्राप्तुं लक्ष्यं विद्यमानस्य राष्ट्रिय-फुटबॉल-दलस्य अग्रे कठिनः मार्गः अवश्यमेव भविष्यति, समूहे शीर्ष-द्वयोः रूपेण प्रत्यक्षतया अग्रे गन्तुं अवास्तविकम् अस्ति, परन्तु अद्यापि योग्यतायाः सम्भावनां धारयितुं समूहे तृतीयचतुर्थस्थानं प्राप्तुं प्रयत्नः करणीयः ।

चीनदेशस्य पुरुषाणां फुटबॉलदलः विश्वकपस्य प्रारम्भिकक्रीडायाः सज्जतां करोति photo provided by visual china

मूल्यान्तरं २५ गुणाधिकम् अस्ति

युद्धराज्यकाले जापानदेशस्य अभिजातपदकक्रीडादलः बहिः आगतः

प्रथमे मेलने राष्ट्रियपदकक्रीडादलस्य प्रतिद्वन्द्वी जापानीदलः समूहे प्रथमं दलम् अस्ति । विश्वकपस्य नित्यं आगन्तुकत्वेन जापानीपुरुषपदकक्रीडादलः एशियाविश्वकप-क्वालिफायर-क्रीडायाः अन्तिमेषु ३६-परिक्रमेषु षट्-क्रीडासु विजयं प्राप्य कोऽपि गोलः न स्वीकृत्य प्रायः निर्दोष-प्रदर्शनेन शीर्ष-१८-स्थानेषु प्रविष्टः

पूर्वमेव प्रशिक्षणं आरब्धस्य राष्ट्रियफुटबॉलदलस्य विपरीतम् जापानफुटबॉलसङ्घः अगस्तमासस्य २९ दिनाङ्कपर्यन्तं दलस्य सूचीं न घोषितवान्, आधिकारिकतया च सितम्बर् २ दिनाङ्के एकत्रितः अभवत् ।क्रीडापूर्वप्रशिक्षणं केवलं त्रयः दिवसाः एव अभवत् एषा व्यवस्था यतोहि फीफा-द्वारा निर्दिष्टा राष्ट्रियदलप्रतियोगितायाः खिडकी केवलं सितम्बर-मासस्य २ दिनाङ्के आरभ्यते ।जापानी-दलस्य २७-जनानाम् रोस्टर-मध्ये २० जनाः विदेश-क्रीडकाः सन्ति, येषु अधिकांशः यूरोपीय-लीगेषु उत्तमं क्रीडति स्पर्धायाः माध्यमेन प्रशिक्षणस्य श्रेयस्करम्।

जापानीदलस्य रोस्टरमध्ये ब्राइटनस्य अद्वितीयः विङ्ग-आक्रमणकारी काओरु मिकासा, लिवरपूलस्य मुख्यः मध्यक्षेत्रस्य हिदेओ एण्डो, कुबो हाइड् च सन्ति, यः ला लिगा-क्रीडायां रियल सोसिएडाड्-क्लबस्य मध्ये समृद्धः अस्ति जापानस्य तारा-युक्तस्य रोस्टरस्य तुलने राष्ट्रिय-फुटबॉल-दलस्य कुलमूल्यं केवलं ११ मिलियन-यूरो-रूप्यकाणि एव, यत् तस्य प्रतिद्वन्द्वीनां चतुर्थांशात् न्यूनम् अस्ति

पूर्वविश्वकपप्रथमक्रीडायाः तुलने रक्षाक्षेत्रे द्वौ सेनापतिौ - आर्सेनलस्य तोयासु केन्यो, बायर्नस्य हिरोयुकी इटो च - चोटकारणात् चयनं न कृतवन्तौ अकिगो तनिगुची, कोजी इटाकुरा इत्यादीनां अनुभविनां दिग्गजानां अतिरिक्तं मुख्यप्रशिक्षकः मोरी यासुइचि इत्यनेन २२ वर्षीयः कैटेरु मोचिजुकी, १९ वर्षीयः युकी दाई ताकाइ च द्वौ नव आगन्तुकौ अपि नियुक्तौ कैटेरु मोचिजुकी, युकी ताकाई च द्वौ अपि १.९२ मीटर् ऊर्ध्वं स्तः, पूर्वः मिश्रितः नाइजीरिया-जापानी-वंशीयः अस्ति, सः मचिडा-जेविया-क्लबस्य कृते क्रीडति, यः सम्प्रति जे१ लीग्-क्रीडायां द्वितीयस्थानं प्राप्नोति, अधुना सः मुख्यः खिलाडयः अभवत् जापानीयानां राष्ट्रिय-ओलम्पिक-क्रीडायाः अनुसरणं कृत्वा पेरिस्-ओलम्पिक-क्रीडायां क्वार्टर्-फायनल्-क्रीडायां प्रवेशं कृतवान् ।

सक्षमक्रीडकानां समूहः अस्ति चेदपि जापानीदलप्रशिक्षकः मोरी यासुइचिः अद्यापि प्रथमक्रीडायाः विषये सावधानः अस्ति किन्तु अन्तिमे १२ विश्वक्वालिफायरक्रीडायाः प्रथमक्रीडायां मोरी यासुइची इत्यस्य नेतृत्वे जापानीदलः इवान्कोविच् इत्यनेन १-० इति स्कोरेन पराजितः अभवत् गृहे ओमान-दलेन पराजितम्।

मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे मोरी यासुइची इत्यनेन उक्तं यत् चीनीयदलं सतर्कतायाः योग्यं प्रतिद्वन्द्वी अस्ति। "ओमानविरुद्धे गतविश्वकप-क्वालिफाइंग्-क्रीडायां वयं प्रतिद्वन्द्विनं न्यूनीकृतवन्तः। इवान्कोविच् अनुभवी प्रशिक्षकः अस्ति, ते अस्मान् सम्यक् विश्लेषयिष्यन्ति, अतः अस्माभिः सज्जाः भवितुमर्हन्ति, सम्यक् मनोवृत्तिः भवितव्या, सर्वं च गन्तव्यम्। "युद्धस्य सज्जता यथा वयं शक्नुमः रणनीतिकरूपेण उत्तमं प्रदर्शनं कुर्वन्तु।"

राष्ट्रीयफुटबॉलदलस्य प्रशिक्षकेन इवान्कोविच् विजुअल् चाइना इत्यनेन प्रदत्तं चित्रम्

जापानदेशः विदेशक्रीडायां रक्षायाः उपरि बलं ददाति

गृहे सऊदी अरबविरुद्धं अंकं प्राप्तुं युद्धं कुर्वन्

चीनी-जापानी-दलयोः मध्ये बल-अन्तरं दृष्ट्वा यदि जापान-विरुद्धे अस्मिन् दूरस्थ-क्रीडायां राष्ट्रिय-फुटबॉल-दलः स्वस्य उपरि महत् मनोवैज्ञानिकं भारं स्थापयति तर्हि ते कष्टं याचन्ते भविष्यन्ति |. विदेशक्रीडायां राष्ट्रियपदकक्रीडादलस्य हानिः युक्ता इति बहिः जगतः सहमतिः अस्ति, प्रतिद्वन्द्वीतः एकं अंकं प्राप्तुं अपि आश्चर्यं भवति

द्वयोः दलयोः पूर्वगताः सम्मुखीकरणस्य अभिलेखाः दर्शयन्ति यत् चीनीय-जापानी-पदकक्रीडा चिरकालात् एकस्मिन् स्तरे नास्ति । गतविश्वकप-क्वालिफायर-क्रीडायाः एशिया-प्रदेशस्य शीर्ष-१२ मध्ये राष्ट्रिय-फुटबॉल-दलम् अपि जापानी-दलस्य समाने समूहे स्थापितं, प्रतिद्वन्द्वीभिः द्विगुणं पराजितम् च अस्मिन् शताब्द्याः अनन्तरं १४ समागमेषु राष्ट्रियपदकक्रीडादलस्य ६ सममूल्यताः ८ हाराः च सन्ति, अन्तिमवारं तेषां जापानीदलस्य पराजयः १९९८ तमे वर्षे २६ वर्षपूर्वं चतुर्थे राजवंशकपः आसीत्

प्रशिक्षकदलः स्वाभाविकतया अस्य वास्तविकतायाः अन्तरस्य विषये अवगतः अस्ति। "अस्माकं प्रतिद्वन्द्वीनां श्रेणी, मूल्यं च अस्माकं कृते अतुलनीयम् अस्ति। अहं जापानीदलं बहु सम्यक् जानामि, अतः अस्माभिः केवलं जापानीदलस्य विरुद्धं सम्यक् रक्षणं कर्तव्यम्। परिणामः किमपि न भवेत्, अस्माकं अनन्तरं इवान्कोविच् इत्यस्य प्रभावः न भविष्यति इति मीडिया साक्षात्कारे उक्तवान्।

परन्तु रक्षायां ध्यानं दत्तस्य अर्थः समर्पणं न भवति । डालियान्-नगरे प्रशिक्षणशिबिरस्य समये एकदा राष्ट्रिय-फुटबॉल-प्रशिक्षकः इवान्कोविच्-इत्यनेन शीर्ष-३६-क्रीडायाः अन्तिम-परिक्रमे दक्षिणकोरिया-दलस्य विरुद्धं ०-१-विदेश-पराजयस्य विडियो-समीक्षां कर्तुं दलस्य नेतृत्वं कृतम् कोरिया-विरोधी लोह-पिपासा-निर्माणं दर्शयति यत् चीनीय-पदकक्रीडा अद्यापि न्यून-उत्कर्षे अस्ति चेदपि यदि वयं स्वस्थानं स्थापयितुं, शान्तं कर्तुं, एकाग्रतां च प्राप्तुं शक्नुमः चेत् किमपि साधयितुं शक्नुमः |. "जापानीदलस्य विरुद्धे मेलने वयं अंकं प्राप्तुं यथाशक्ति प्रयत्नशीलाः भविष्यामः, अप्रत्याशितफलं च भवितुम् अर्हति। प्रशंसकानां कृते एषा सर्वोत्तमा प्रतिक्रिया। महत्त्वपूर्णं वस्तु अस्ति यत् अस्माभिः चोटः परिहर्तव्या, क्रीडकाः च प्रवेशं कर्तुं दद्युः यथाशीघ्रं स्पर्धायाः लयः।" वान्कोविच् अवदत्।

जापानी-दलस्य विरुद्धं परदेश-क्रीडायाः अनन्तरं राष्ट्रिय-फुटबॉल-दलः सऊदी-दलस्य सामना कर्तुं डालियान्-बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणं प्रति प्रत्यागमिष्यति । यद्यपि सऊदी अरबस्य क्रमाङ्कनं बलं च राष्ट्रियपदकक्रीडादलात् दूरम् उपरि अस्ति तथापि इवान्कोविच् अद्यापि गृहक्रीडासु प्रत्यागत्य दलस्य विषये अधिकाः अपेक्षाः सन्ति “चीनीदलस्य परीक्षा अस्ति यत् सऊदी अरबस्य सामना १० सेप्टेम्बर् दिनाङ्के गृहे एव करणीयः।एषा क्रीडा अस्माभिः अवश्यमेव क्रीडायां अंकं प्राप्य आदर्शफलं प्राप्तुं प्रयतन्ते” इति ।

अस्मिन् समये इटालियन-प्रशिक्षकेन मन्सिनी-नेतृत्वेन सऊदी-दलस्य एकः एव नूतनः यूरोपीय-क्रीडकः अस्ति, रक्षकः अब्दुल् हामिदः, यः रोमा-देशे सम्मिलितः अस्ति । रियाद् क्रिसेण्ट्, रियाद्विक्ट्री च प्रमुखाः अन्तर्राष्ट्रीयक्रीडकाः सन्ति, येषु क्रमशः १०, ७ च खिलाडयः चयनिताः सन्ति ।

राष्ट्रियफुटबॉलविश्वकपस्य प्रारम्भिकक्रीडायाः एशियायाः शीर्ष-१८-क्रीडायाः प्रथमयोः दौरयोः कार्यक्रमः : १.

प्रथमः दौरः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के जापान-चीन-विरुद्धम्

द्वितीयः दौरः : चीनः विरुद्धं सऊदी अरबः १० सितम्बर् २०२४ दिनाङ्के

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया