समाचारं

अतीव सजीवम् आसीत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यू लिउडोंग संवाददाता वांग जिओकी ली जिओपेंग

सितम्बर् प्रथमदिनस्य सायं कालस्य २०२४ तमस्य वर्षस्य "होन्घाओ कप" फुयाङ्गजिल्ह्याः षष्ठशतग्रामबास्केटबॉललीगस्य अन्तिमपक्षः समापनसमारोहः च हाङ्गझौनगरस्य फुयाङ्गजिल्लाक्रीडाकेन्द्रस्य बास्केटबॉलहॉलमध्ये आयोजितः

अन्तिमपक्षः डोङ्गझौ ग्रामस्य लिङ्गकियाओ ग्रामस्य च मध्ये अभवत् ।

उभयदलम् अतीव प्रबलम् आसीत्, अन्ततः लिङ्गकियाओ ग्रामः डोङ्गझौ ग्रामं ६२-५६ इति स्कोरेन पराजितवान्, प्रथमवारं १०० ग्रामस्पर्धायां विजयं प्राप्तवान् ।

अन्तिमः दृश्यः । रिपोर्टर् यु लिउडोङ्ग इत्यस्य चित्रम्

क्रीडायाः अनन्तरं विविधाः पुरस्काराः अपि प्रदत्ताः । लिङ्गकियाओ ग्रामस्य दलस्य सदस्यः लु युन्क्सुआन् उत्कृष्टः एथलीटपुरस्कारं प्राप्तवान्, लिङ्गकियाओ ग्रामस्य प्रशिक्षकः लिन् ज़िहोङ्गः उत्कृष्टप्रशिक्षकरूपेण निर्वाचितः, झाङ्ग हुआ, शेन् लेइलेई, ज़िया चेङ्गहाङ्ग च उत्कृष्टरेफरीरूपेण चयनितौ गुआन्कियाओग्रामस्य चाङ्गकोउ टाउनग्रामस्य च प्रतियोगिताक्षेत्रद्वयम् in yinhu street उत्कृष्टप्रतियोगिताक्षेत्रं प्राप्तवान्, शान्जियनग्रामः, हुआङ्गगोङ्गवाङ्गग्रामः, शाङ्गतुशानग्रामः, दाझुआङ्गग्रामः, क्षियाङ्गक्सीग्रामः, दातोङ्गग्रामः च नैतिक-फैशनपुरस्कारं प्राप्तवान्

षड् वर्षाणां व्यतीतस्य अनन्तरं अस्मिन् वर्षे जुलै-मासस्य ६ दिनाङ्के पुनः फुयाङ्ग-शत-ग्राम-बास्केटबॉल-क्रीडा आरब्धा । पेरिस् ओलम्पिकक्रीडायाः सङ्गमेन अत्यन्तं लोकप्रियम् आसीत् .

मासद्वयात् न्यूनेन समये २४५ क्रीडाः सफलतया सम्पन्नाः । प्रत्येकं क्रीडायां प्रत्येकस्य दलस्य प्रशंसकाः सक्रियरूपेण भागं गृहीतवन्तः, जयजयकारः, जयजयकारः च सम्पूर्णे पर्वतग्रामे प्रतिध्वनितम्, सुन्दरं दृश्यं जातम् अपूर्ण-आँकडानां अनुसारं १००-ग्राम-प्रतियोगितां लाइव्-रूपेण पश्यन्तः ४५ लक्षं प्रशंसकाः आसन् । तस्मिन् एव काले अनेकेषु स्व-माध्यम-खातेषु अपि अस्य आयोजनस्य लाइव-प्रसारणं कृतम्, केवलं douyin, wechat-वीडियो-खातेषु च दृश्यानां संख्या ३० मिलियन-अधिका अभवत्

तस्मिन् एव काले आयोजकाः शतग्रामप्रतियोगितायाः प्रभावं लोकप्रियतां च निरन्तरं वर्धयितुं "ग्रामबीए", "फू कुन् बास्केटबॉल", "पाण्डा हाफ एण्ड हाफ्" इति विषयैः सह "हङ्ग्ये कप" लघुवीडियोप्रतियोगितायाः आरम्भं कृतवन्तः

फुयाङ्ग बास्केटबॉल-क्रीडायाः अतीव गहनः जन-आधारः, उत्तमं वातावरणं, बहवः प्रतिभागिनः, उत्साही प्रशंसकाः च सन्ति ।

यथा, "झेजिआङ्ग-प्रान्ते बास्केटबॉल-क्रीडायाः गृहनगरम्" इति चाङ्गलु-नगरे विगतषष्टि-सप्तति-वर्षेभ्यः बास्केटबॉल-क्रीडायाः समृद्धिः अस्ति, अनेके क्रीडकाः सन्ति ये क्रीडां जानन्ति, पितुः पुत्रस्य च एकत्र क्रीडनस्य बहवः दृश्याः सन्ति डोङ्गझौ-वीथिकायां अपि बहवः ग्रामाः सन्ति ।

अन्तिमेषु वर्षेषु फुयाङ्गस्य क्रीडासंरचनायाः निरन्तरं सुधारः कृतः अस्ति प्रायः प्रत्येकस्मिन् ग्रामे बास्केटबॉल-क्रीडाङ्गणानि सन्ति, केषुचित् एकादशाधिकानि सन्ति, अपि च आन्तरिक-बास्केटबॉल-भवनानि निर्मिताः सन्ति विभिन्ननगरेषु (मार्गेषु) बास्केटबॉललीगाः कदापि न स्थगिताः डोङ्गझौ स्ट्रीट् इत्यस्य प्रथमा पुरुषबास्केटबॉललीगः, द्युआन् नगरस्य द्वितीयः राष्ट्रियक्रीडाबास्केटबॉलक्रीडा च यः अस्मिन् ग्रीष्मकाले समाप्तः अभवत्, सः जनानां परिपूर्णः आसीत्

तदतिरिक्तं फुयाङ्ग-नगरे बास्केटबॉलक्लबाः प्रशिक्षणपाठ्यक्रमाः च उद्भूताः, येषु न केवलं बास्केटबॉल-प्रतिभानां बहूनां संवर्धनं भवति, अपितु नागरिकानां बास्केटबॉल-क्रीडायाः अनुसरणं अपि तृप्तं भवति

अपूर्ण-आँकडानां अनुसारं फुयाङ्ग-नगरे प्रतिवर्षं नगरानां (मार्गाणां), प्रशासनिकग्रामाणां, ग्रिड्-इत्यादीनां शत-ग्राम-प्रतियोगितानां च कृते १५०० तः अधिकाः चयन-कार्यक्रमाः भवन्ति

फुयाङ्ग-जिल्ला-संस्कृति-क्रीडा-पर्यटन-क्रीडा-ब्यूरो-निदेशकः जियाङ्ग-जिआन्जुन्-महोदयः अवदत् यत् फुयाङ्ग-महोदयः भविष्ये अधिकानि कार्यक्रमाणि आयोजयिष्यति यत् "खेल-अवकाशस्य चीनीय-नगरस्य" ब्राण्डं निरन्तरं पालिशं करिष्यति, एकीकरणस्य स्थायिविकासं प्रवर्धयिष्यति संस्कृति, क्रीडा, पर्यटनस्य च, येन क्रीडा जनानां कृते गहनतया ठोसरूपेण च लाभं दातुं शक्नोति, तथा च मण्डलस्य कृते ठोस आधारं प्रदातुं शक्नोति मण्डलसर्वकारं "जिल्ह्याः स्थापनायाः दशमवर्षस्य," इति लक्ष्ये योगदानं दातुं नियुक्तः अस्ति। १०० अरबपर्यन्तं स्प्रिन्ट् कृत्वा, नूतनस्तरं च प्राप्तवान्" इति ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया