समाचारं

किं राष्ट्रियराजमार्गशुल्कं पुनः आरभ्यते ? अन्तिमेषु वर्षेषु बहुविधाः टोल्-प्लाजाः योजिताः इति प्रथमवारं न भवति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सूचना चीन न्यूज वीकली, बीजिंग न्यूज, रेड स्टार न्यूज, सीसीटीवी च इत्यस्मात् आगच्छति]।

अद्यतनकाले मीडिया चाइना न्यूज वीकली इत्यस्य अनुसारं गैर-एक्सप्रेस्वे-मार्गेषु टोल्-संग्रहणस्य रद्दीकरणस्य प्रवृत्तिः अन्तिमेषु वर्षेषु अधिकाधिकं स्पष्टा अभवत्, अनेके स्थानीयसरकाराः मूल-टोल-कालखण्डे राजमार्ग-शुल्क-संग्रहणं समयात् पूर्वमेव समाप्तवन्तः, अपि च धनं व्ययितवान् स्थानीयवाहनानां कृते मुक्तमार्गं प्राप्तुं राजमार्गान् पुनः क्रीणन्ति। परन्तु एषा प्रवृत्तिः परिवर्तमानः इव दृश्यते।

अनेकेषु राष्ट्रियराजमार्गखण्डेषु शुल्कसङ्ग्रहणं पुनः आरब्धम् अस्ति अन्तिमेषु वर्षेषु देशे सर्वत्र न्यूनातिन्यूनं १० नवीनाः राष्ट्रियराजमार्गशुल्कस्थानकानि योजिताः सन्ति ।

अगस्तमासस्य २६ दिनाङ्के शाण्डोङ्गप्रान्तीयसर्वकारस्य जालपुटे "जिनानपीतनदीसेतुषु टोलस्थानकस्थापनविषये शाण्डोङ्गप्रान्तीयजनसर्वकारस्य उत्तरम्" प्रकाशितम्, यत्र जिनानपीतनदीसेतुषु शुल्कस्थानकानि स्थापयितुं सहमतिः कृता to 25 years. समाचारानुसारं जिनान् पीतनद्याः सेतुः निर्माणाधीनः नूतनः सेतुः अस्ति यस्य कुलदीर्घता ७.७४८ किलोमीटर् अस्ति, यस्य मुख्यसेतुः ६.८७ किलोमीटर् दीर्घः अस्ति, यस्य कुलनिवेशः ७.८९३ अरब युआन् अस्ति जिनान पीत नदी सेतुः अपि राष्ट्रियराजमार्गे १०४ इत्यत्र सेतुः अस्ति ।राष्ट्रीयराजमार्गः १०४ बीजिंगदेशस्य डोङ्गचेङ्गमण्डलस्य योङ्गडिङ्गमेन् सेतुतः आरभ्य फूजियान् प्रान्तस्य फुझोउनगरस्य पिंगटनमण्डलस्य डोङ्गक्सिङ्गग्रामे समाप्तः भवति कुलयात्रा २६०६ किलोमीटर् अस्ति, ततः गच्छति बीजिंग, तियानजिन्, हेबेई, शाण्डोङ्ग, तथा जियांग्सु , अनहुई, झेजियांग, फूजियान् च ८ प्रान्ताः ।