समाचारं

जीवनं कठिनं चेदपि त्वं स्वरूपस्य अलङ्कारं कर्तुं उत्सुकः अस्ति वा? बन्युएतनः - "सज्जाशैल्याः" तृणमूलपर्यन्तं प्रसारात् सावधानाः भवन्तु

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बन्य्युएतनतः संवाददातारः समाचारं प्राप्तवन्तः यत् केचन यूनिट् स्वस्य मुखौटं सज्जीकर्तुं नवीनीकरणं च कर्तुं उत्सुकाः सन्ति, तथा च नवनिर्मितसुविधानां उपयोगस्य दरः अधिकः नास्ति, तथा च "अत्याधुनिक" इत्यत्र बृहत् धनराशिः व्यय्यते, यत् केन्द्रसर्वकारस्य "अस्माभिः कठिनजीवनं जीवितुं अभ्यस्तं कर्तव्यम्" सामान्यव्ययस्य सख्यं नियन्त्रणं करणीयम्" इत्यादीनि आवश्यकतानि न पूर्यन्ते। अस्मिन् विषये बन्युएतान्-सञ्चारकर्तृभिः केषुचित् एजेन्सी-उद्यमेषु, संस्थासु च अन्वेषणं प्रारब्धम् ।

विद्यालयद्वारस्य निर्माणार्थं कोटिकोटिरूप्यकाणां व्ययः करणीयः वा ?

उत्तरे एकः विश्वविद्यालयः नूतनस्थानं गतः यत् विद्यालयस्य उत्तरदक्षिणपरिसरं नगरस्य मुख्यमार्गेण पृथक् कृतम् अस्ति, तेषु भव्यं नूतनं विद्यालयद्वारं स्थितम् आसीत् बन्दः, तथा च उभयतः इलेक्ट्रॉनिकप्रवेशनियन्त्रणम् आसीत् अनुमताः बहिःस्थजनाः नियुक्तिं कृत्वा प्रवेशं कर्तुं शक्नुवन्ति।

अनेन द्वारेण बन्युएतान्-सञ्चारकर्तृभिः परिसरं प्रविष्टस्य अनन्तरं ते प्रायः छात्रक्रियाकलापं न दृष्टवन्तः । परिसरे अनेकेषां छात्राणां सह वार्तालापं कृत्वा वयं ज्ञातवन्तः यत् विश्वविद्यालये उत्तरमण्डलं दक्षिणमण्डलं च इति द्वौ क्रियाकलापक्षेत्रौ स्तः, यत्र मध्ये कृत्रिमसरोवराणि, तृणभूमिः इत्यादयः क्षेत्राणि सन्ति

निर्माणपरियोजना बोलीघोषणायां ज्ञायते यत् नूतनद्वारस्य कुलनिर्माणक्षेत्रं ५३५ वर्गमीटर् अस्ति; कठोरः क्षेत्रः । मुख्यनिर्माणसामग्रीषु अन्तर्भवति: द्वारं तथा दरबान, मार्गकठोरीकरणं हरितीकरणं च परियोजनानि, तथा च निगरानीयता तथा यातायातद्वाराणि इत्यादीनां सहायकसाधनानाम् क्रयणं परियोजनायाः डिजाइनबजटे कुलनिवेशः 7.8516 मिलियन युआन् इति अनुमोदितः अस्ति, तथा च परिसरस्य मुख्यद्वारः तथा च दरबानः ३.७६६३ मिलियन युआन् मूल्ये अनुमोदितः अस्ति ।

नूतनपरिसरस्य कृते नूतनद्वारस्य निर्माणार्थं कोटिकोटिरूप्यकाणि व्यययित्वा केचन छात्राः समर्थनं प्रकटितवन्तः, यत् द्वारं विद्यालयस्य "मुखम्" अस्ति, परिसरस्य वातावरणं अनुकूलयति, विद्यालयस्य प्रतिबिम्बस्य प्रचारार्थं च साहाय्यं करोति इति विश्वासं कृतवन्तः केचन छात्राः अपि मन्यन्ते यत् यतः द्वारं विद्यालयस्य मध्ये स्थितम् अस्ति, तस्मात् परिवहनस्य वास्तविकमागधा बहु नास्ति, तथा च प्रायः "अनन्यतया छायाचित्रग्रहणाय" उपयुज्यते विद्यालये केचन संकायः कर्मचारी च बान युएटन-सञ्चारकर्तृभ्यः अवदन् यत् नूतनपरिसरं प्रति गमनानन्तरं विद्यालयस्य निवासस्थानानि, पुस्तकालयः, अन्यसुविधाः च अद्यापि अल्पाः सन्ति, छात्रवासार्थं मूलसंकायछात्रावासभवनं अपि निर्दिष्टम् अस्ति, अनेके शिक्षकाः च नियुक्ताः सन्ति बहिः कक्ष्याः भाडेन ग्रहीतुं। "विद्यालयस्य द्वारं परिसरस्य परितः निर्मितं भवति, अतः नूतनानां द्वारस्य आवश्यकता नास्ति" इति विद्यालयस्य एकः सहायकप्रोफेसरः अवदत् ।