समाचारं

इजरायलस्य बन्धकस्य मृत्योः अनन्तरं लक्षशः इजरायलीयाः सर्वकारस्य विरोधार्थं सङ्घटनं कुर्वन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसेना हमास-सङ्घटनेन धारितानां षट्-बन्धकानां अवशेषान् प्राप्य इजरायल-प्रधानमन्त्री नेतन्याहू-सर्वकारेण सह पर्याप्तं उपायं न कृतवन्तः इति आरोपं कृत्वा स्थानीयसमये सितम्बर्-मासस्य प्रथमदिनाङ्के सम्पूर्णे इजरायल्-देशे विरोध-सभाः कृतवन्तः धारितानां अवशिष्टानां बन्धकानां मुक्तिं सुरक्षितं कर्तुं हमास-सङ्गठनेन सह सम्झौतां कुर्वन्तु।

१ सेप्टेम्बर् दिनाङ्के इजरायलस्य तेल अवीव्-नगरे आन्दोलनकारिणः एकत्रिताः आसन्

पूर्वमेव इजरायलसैन्येन उक्तं यत् दक्षिणगाजादेशस्य राफाहनगरे भूमिगतसुरङ्गे अमेरिकननागरिकसहिताः षट् बन्धकानाम् शवः प्राप्य पुनः आनयत्। इजरायलस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् शवानां न्यायिकपरीक्षायां ज्ञातं यत् बन्धकानाम् अन्वेषणात् ४८ तः ७२ घण्टापर्यन्तं "हमास्-संस्थायाः निकटपरिधितः बहुवारं मारिताः" इति

नेतन्याहू इत्यस्य दक्षिणपक्षीयशासकसङ्घस्य च विरुद्धं जनक्रोधं विक्षेपयितुं एतेन निष्कर्षेण अल्पं कार्यं कृतम् । अमेरिका-समर्थितस्य "शान्ति-बन्धक"-सम्झौते हमास-सङ्गठनेन सह सर्वकारस्य विलम्बस्य विषये जनसमूहः प्रबलं आक्रोशं प्रकटितवान्, तथा च प्रथमदिनाङ्के सायं सामान्यहड़तालं कर्तुं वीथिषु प्रविष्टवान्

६ बन्धकाः मारिताः