समाचारं

अपहर्तुं न शक्यते इति चिकित्सादलं त्यक्त्वा सः स्वस्य दयालुतायाः, दयालुतायाः च सह चीन-आफ्रिका-देशयोः मैत्रीसेतुः निर्मितवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिकादेशस्य साहाय्यार्थं चीनदेशस्य चिकित्सादलः प्रथमवारं १९६३ तमे वर्षे प्रेषितः । सम्प्रति आफ्रिकादेशे ४३ देशेषु ९४ कार्यस्थलेषु ४४ चिकित्सादलानि कार्यं कुर्वन्ति, यत्र कुलम् ८६३ दलस्य सदस्याः सन्ति । द्विसहस्राधिकाः जनाः ग्राहकदेशेभ्यः राष्ट्रियसम्मानं प्राप्तवन्तः, ५० तः अधिकाः दलस्य सदस्याः च स्वप्राणान् बलिदानं कृतवन्तः ।

इरिट्रियादेशस्य सहायतां कुर्वतः चिकित्सादलस्य सदस्यः जियान लिगुओ इरिट्रियादेशस्य सहायतां कुर्वतः चीनस्य (हेनान्) चिकित्सादलस्य १५ तमे बैचस्य कप्तानः अस्ति २०२३ तमस्य वर्षस्य एप्रिलमासे सः आफ्रिकादेशे स्वस्य सहायताकार्यं सफलतया सम्पन्नवान्, चीनदेशं प्रत्यागतवान् च जियान् लिगुओ इत्यस्य कृते यद्यपि आफ्रिकादेशे सहायताकार्यं समाप्तम् अस्ति तथापि चीनीयचिकित्सदलस्य सदस्यत्वेन आफ्रिकादेशस्य जनानां स्वास्थ्यसेवायाः तस्य मिशनं दूरं समाप्तम् अस्ति।

झेङ्गझौ विश्वविद्यालयस्य द्वितीयसम्बद्धस्य अस्पतालस्य दूरस्थपरामर्शकेन्द्रे जियान लिगुओ इरिट्रियादेशस्य वैद्यैः रोगिभिः च सह संवादं कुर्वन् अस्ति।

२०२२ तमे वर्षे जियान् लिगुओ इत्यनेन चिकित्सादलस्य सदस्यैः च संयुक्तरूपेण एतत् दूरस्थपरामर्शकेन्द्रं स्थापितं, यत् इरिट्रियादेशस्य सहायतां कुर्वतां चिकित्सादलस्य कृते नूतनानि निदानं चिकित्साविधिं च आनयत् प्रसिद्धः इरिट्रियादेशस्य गायकः बर्केटी दूरस्थपरामर्शस्य प्रथमः लाभार्थी अस्ति ।

प्रसिद्धः इरिट्रियादेशीयः गायकः बुर्क्तिः - भवता मम जीवनं रक्षितं नूतनं जीवनं च दत्तम् अहं मम देशं प्रेम करोमि, अहं भवन्तं भवतः देशं च प्रेम करोमि। अहम् अपि भवन्तं स्वदेशे आमन्त्रयितुं इच्छामि, अहं भवन्तं प्रेम करोमि।

२०२३ तमे वर्षे दूरस्थपरामर्शद्वारा बोएर्केटी इत्यस्य मस्तिष्कस्य काण्डस्य अर्बुदस्य निदानं जातम् ।यतः स्थानीयचिकित्सास्थितयः सीमिताः आसन्, शल्यक्रिया अपि सम्भवः नासीत्, अतः जियान् लिगुओ इत्यनेन तां चिकित्सायै झेङ्गझौ विश्वविद्यालयस्य द्वितीयसम्बद्धचिकित्सालये निर्दिष्टा ।

इरिट्रियादेशं प्रति चीनस्य (हेनान्) चिकित्सासहायतादलस्य १५ तमे समूहस्य कप्तानः जियान् लिगुओः - अस्मिन् समये अहम् अद्यापि इरिट्रियादेशस्य सहायतां कुर्वन् आसीत्, सा मम पुनरागमनस्य प्रतीक्षां कर्तुं आग्रहं कुर्वती आसीत् in our hospital यदा अहं मिशनं सम्पन्नं कृत्वा तां द्रष्टुं पुनः आगतः , तदा सा मां दृढतया धारयित्वा अश्रुपातं कृतवती। अहम् अपि तस्मिन् समये अतीव भावविह्वलः अभवम्।

न केवलं सः दूरस्थपरामर्शकेन्द्रं निर्मितवान्, अपितु आफ्रिकादेशे एकवर्षाधिकं सहायताकार्यं कृत्वा परिश्रमस्य अनन्तरं जियान् लिगुओ चिकित्सादलस्य सदस्यैः सह अपि कार्यं कृतवान् यत्...ग्राहकदेशेषु शल्यक्रियाक्षेत्रे अनेकानि अन्तरालानि पूरयन्।

चीनस्य (हेनान्) चिकित्सासहायतादलस्य १५ तमे बैचस्य कप्तानः जियान लिगुओ इरिट्रियादेशं प्रति : इरिट्रियादेशे अस्मिन् क्षेत्रे मेरुदण्डस्य शल्यचिकित्सकाः नास्ति, शल्यक्रियासाधनं च नास्ति, अतः अहं चीनदेशात् शीघ्रमेव वायुमार्गेण आर्थोपेडिक्सस्य आवश्यकानि चिकित्सासाधनं परिवहनं कृतवान्।इरिट्रियादेशे प्रथमं मेरुदण्डस्य शल्यक्रिया कृता, शल्यक्रिया च अतीव सफला अभवत् ।

"मत्स्यपालनं शिक्षितुं न अपितु मत्स्यपालनं शिक्षितुं श्रेयस्करम्", यत् विदेशीयसाहाय्यचिकित्सदलस्य यथार्थं मिशनम् अस्ति। स्थानीयवैद्यानां प्रशिक्षणस्य निर्देशस्य च अवधिं कृत्वा चीनदेशस्य विदेशीयसहायताचिकित्सदलेन इरिट्रियादेशाय सहायता कृताएकः चिकित्सादलः अवशिष्टः आसीत् यत् हर्तुं न शक्यते स्म ।

इरिट्रियादेशं प्रति चीनस्य (हेनान्) चिकित्सासहायतादलस्य १५ तमे बैचस्य कप्तानः जियान् लिगुओ : एते अस्माकं चिकित्सादलेन प्रशिक्षिताः १६ चिकित्साछात्राः सन्ति, अधुना ते इरिट्रियादेशस्य मेरुदण्डः अभवन् छात्रैः लिखितानि शुभकामनापत्राणि अपि चीन-इक्वाडोर-देशयोः मैत्रीयाः साक्ष्यम् अस्ति ।

इरिट्रियादेशस्य सहायतायाः ४२६ दिवसेषु जियान् लिगुओ तथा चिकित्सादलस्य सदस्याः स्वस्य परोपकारेन कौशलेन च स्थानीयजनानाम् लाभं कृतवन्तः। विगत ५० वर्षेषु हेनान् प्रान्ते इथियोपिया, जाम्बिया, इरिट्रिया इत्यादिषु देशेषु १,४२६ चिकित्सादलानां ७० बैचः प्रेषिताः, विभिन्नप्रकारस्य ५६,००० तः अधिकानि शल्यक्रियाः कृतवन्तः, ९,००० तः अधिकाः स्थानीयचिकित्साकर्मचारिणः प्रशिक्षिताः, १९०० तः अधिकाः नूतनाः च कृतवन्तः प्रौद्योगिकीः परियोजनाश्च।

इरिट्रियादेशं प्रति चीनस्य (हेनान्) चिकित्सासहायतादलस्य १५ तमे बैचस्य कप्तानः जियान लिगुओ : आफ्रिकादेशाय सहायतायाः माध्यमेन देशेन मह्यं महत् सम्मानमपि दत्तम् अहं गभीरं अनुभवामि यत् एषः उत्तरदायित्वस्य मिशनस्य च भावः अस्ति।यदि मातृभूमिः आवश्यकतां अनुभवति, इरिट्रिया-जनाः च आवश्यकतां अनुभवन्ति तर्हि अहं पुनः दलस्य नेतृत्वं कर्तुं इच्छुकः अस्मि |

प्रतिवेदन/प्रतिक्रिया