समाचारं

डबल रेड क्लब म्यान्चेस्टर युनाइटेड् ०-३ लिवरपूल् गृहे, कासेमिरो त्रीणि त्रुटयः कृतवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १ समाचाराः १ सितम्बर् दिनाङ्के सायं २३:०० वादने २०२४-२५ प्रीमियरलीगस्य डबल रेड क्लबस्य तृतीयपरिक्रमे ओल्ड ट्रैफोर्ड स्टेडियम इत्यत्र म्यान्चेस्टर युनाइटेड् इत्यस्य गृहे लिवरपूलस्य सामना भविष्यति। प्रथमे अर्धे अर्नोल्ड् इत्यस्य गोलः आफ्साइड् इति आहूतः, डायजः द्विवारं गोलं कृतवान्, सलाहः द्वौ सहायतां दत्तवान्, कासेमिरो इत्यनेन ७ मिनिट् मध्ये द्वौ त्रुटौ कृत्वा गोलं स्वीकृतम्। अन्ते म्यान्चेस्टर-युनाइटेड्-क्लबः स्वगृहे लिवरपूल्-क्लबस्य ०-३ इति स्कोरेन पराजितः अभवत्, रेड-डेविल्स्-क्लबः क्रमशः १४ तमे स्थाने अभवत् ।

[क्रीडायाः प्रमुखाः घटनाः] ।

६ तमे मिनिट् मध्ये ह्राफेन्बर्च् मध्यभागेण गत्वा कन्दुकं कृतवान् डायस् पेनाल्टीक्षेत्रस्य वामभागात् पृष्ठबिन्दुपर्यन्तं पारं कृतवान् परन्तु अर्नोल्ड् इत्यनेन गोलं प्रहारं कृतम् परन्तु डालोट् इत्यनेन अवरुद्धः अभवत् लक्ष्यरेखा !

अर्नोल्ड् इत्यस्य लक्ष्यं अमान्यम् अस्ति! var इत्यस्य माध्यमेन यदा रेफरी डायसस्य क्रॉस् इत्यस्य कृते सीटीं कृतवान् तदा सलाहः आफ्साइड् स्थाने कन्दुकं स्पृष्टवान् तदा गोलः अमान्यः अभवत्!

लालसेना नेतृत्वं करोति! कासेमिरो इत्यस्य पासः अवरुद्धः अभवत्, कन्दुकं च नष्टम् अभवत्! ३५ तमे मिनिट् मध्ये कासेमिरो इत्यस्य मध्यक्षेत्रस्य पासः अवरुद्धः, ततः रेड आर्मी इत्यनेन प्रतिहत्या कृता, ततः ह्राफेन्बेच् इत्यनेन क्रॉस् कृतः, ततः डायस् इत्यनेन पृष्ठतः शिरः कृत्वा लिवरपूलः कृतः

कासेमिरो उपहारं दत्त्वा अपरं त्रुटिं कृतवान्! डायज डबल रिंग ! सलाहः सहायकः भवति! ४२ तमे मिनिट् मध्ये कासेमिरो इत्यस्य ड्रिब्लिंग्-दोषः पुनः अवरुद्धः, सलाहः स्वस्य दक्षिण-बहिः पादस्य अग्रभागेन पेनाल्टी-क्षेत्रे निर्णायकरूपेण कन्दुकं कृतवान्, 0-2 लिवरपूल् इति।

मेनू त्रुटिं कृत्वा कन्दुकं स्वीकृतवान्! रेड्स् ३ गोलानि अग्रे अस्ति! सलाहः २ पासाः १ शॉट् च! ५६ तमे मिनिट् मध्ये मेनुः पृष्ठेन कन्दुकस्य रक्षणं कृतवान् तथा च szoboszlai इत्यनेन तिर्यक् पासः प्रेषितः सः कन्दुकं समीपस्थकोणे धकेलितुं सफलः अभवत्।

रेड डेविल्स् ३ गोलानि पृष्ठतः आसीत् तथा च टेन् हाहे भ्रूभङ्गं कृतवान्!

[क्रीडायाः ध्यानं क्षणम्] ।

क्रीडायाः पूर्वं प्रशिक्षकौ टेन् हैग्, स्लॉटर् च हस्तं कृतवन्तौ ।

१० तमे मिनिट् मध्ये कासेमिरो इत्यनेन किकं ग्रहणं कुर्वन् अकस्मात् मैकएलिस्टर् इत्यस्य पादं पातितम्, परन्तु रेफरी कार्डं न दत्तवान् ।

कॅमेरे लालसेनायाः नूतनं सहायकं चिएसा दर्शितम्, यः स्टैण्ड्-स्थानात् क्रीडां पश्यति स्म ।

२५ तमे मिनिट् मध्ये कासेमिरो निम्नस्तरीयं त्रुटिं कृत्वा कन्दुकं हारितवान् ।

ओनाना, वैन डिज्क् च परस्परं विनोदं कृतवन्तौ ।

३९ तमे मिनिट् मध्ये दक्षिणतः बी फी इत्यस्य पासः अवरुद्धः, पेनाल्टीक्षेत्रस्य अग्रेतः मजरावी इत्यस्य शॉट् एलिस्सोन् इत्यनेन रक्षितः ।

४० तमे मिनिट् मध्ये लीमा-क्लबः स्जोबोस्ज्लै-इत्येतत् भयंकररूपेण पातितवान्, ततः सः वान डिज्क् अतीव असन्तुष्टः अभवत् ।

४५ तमे द्वितीये च मिनिट् मध्ये मेनू द्विवारं फाउल् कृतवान् ततः रेफरी पीतपत्रस्य चेतावनीम् अयच्छत् ।

म्यान्चेस्टर-युनाइटेड्-क्लबस्य गृहप्रशंसकाः मौनम् अभवन् ।

दुर्बलप्रदर्शनं, कॅमेरा टेन् हग्, कासेमिरो च दत्तम् ।

द्वितीयपर्यन्तं क्रीडायाः पक्षाः परिवर्तिताः, कासेमिरो इत्यस्य स्थाने २० वर्षीयः कोलियरः स्थापितः ।

५२ तमे मिनिट् मध्ये कोलियरः शिरःप्रहारेन अन्तः गतः, जिर्कजी इत्यनेन स्थितिः लाभः गृहीतः, तस्य शॉट् एलिस्सोन् इत्यनेन निराकृतः ।

६३ तमे मिनिट् मध्ये राशफोर्डः वामतः पासं कृतवान् तथा च जिर्कजी कन्दुकं गोलस्य दिशि शिरसा कृतवान् कोणः अतीव दक्षिणः आसीत् अतः एलिसनः तत् रक्षितवान् ।

६५ तमे मिनिट् मध्ये डेरिच्ट् डायजस्य भयंकररूपेण टैक्ल् कृत्वा पीतः अभवत्, ततः डायजस्य स्थाने गक्पो इत्यनेन स्थापितः ।

फर्गुसनः क्रीडायां आसीत् ।

७८ तमे मिनिट् मध्ये राशफोर्डः वामतः पृष्ठबिन्दुपर्यन्तं पासं कृतवान् तथा च टेन् हग् निराशः अभवत् ।

७९ तमे मिनिट् मध्ये ब्रैडले इत्यनेन दण्डक्षेत्रे क्रॉस् कृतः सोबो इत्यस्य कृते महान् अवसरः आसीत् किन्तु सः गोलं न प्रहारं कृतवान् ।

डबल रेड क्लबः ३ गोलैः पराजितः, पुनः कॅमेरा टेन् हैग् इत्यत्र केन्द्रितः आसीत् ।

[उभयपक्षस्य स्पर्धायाः पङ्क्तिः] ।

म्यान्चेस्टर युनाइटेड् लाइनअप : २४-ओनाना, ३-मजराउई, ४-डी लिग्ट् (६९'५-मैगुएरे), ६-लिसान्ड्रो मार्टिनेज्, २०-डालोट्, ८ -बी शुल्क, १८-कासेमिरो (४६'४३-कोलियर्), ३७ -मेनू, १०-रैशफोर्ड, ११-ज़ियरकेज़ (८६'१४-एरिकसन), १७ -गणाचो (६९'१६-अहमद) २.

विकल्पाः न दृश्यन्ते स्म : १-बेयण्डर्, २२-हीटन, ३५-इवान्स, २१-एन्थोनी, ३६-व्हिट्ले

लिवरपूल लाइनअप : १-एलिसन, ६६-अर्नोल्ड् (७५'८४-ब्राडली), ५-कोनेट, ४-वैन डिजक्, २६-रॉबर्टसन (८३'२१-त्सिमिकास्), ३८- ह्राफेन्बर्च, १०-मैकएलिस्टर, ८-स्जोबोस्ज्लाइ, ११-सलाह, ७-लुईस डायस (६६'१८-गक्पो), २०-जोटा ( ७५'९-नुनेज) २.

विकल्पाः न उपस्थिताः : ६२-केलेहेर्, २-गोमेज्, ३-एण्डो हैङ्ग, १९-इलियट्, ७८-क्वान्जा