समाचारं

सम्पादकीयः - जहाजानां जनानां च निष्कासनं ज़ियान्बिन्-प्रस्तरस्य उपरि फिलिपिन्स्-देशस्य एकमात्रः विकल्पः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के चीनस्य ज़ियान्बिन्-रीफ्-स्थले अवैधरूपेण अटन्तं फिलिपिन्स्-तट-रक्षक-नम्बरं ९७०१ इति जहाजं उपद्रवं जनयन् आसीत्, सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीन-तट-रक्षक-जहाजं ५२०५ क्रमाङ्कं जानी-बुझकर अव्यावसायिकरूपेण च... खतरनाकरूपेण । अमेरिकीविदेशविभागेन तत्क्षणमेव एकं वक्तव्यं जारीकृत्य चीनीयतटरक्षकजहाजस्य उपरि "इच्छया टकरावः" इति आरोपः कृतः, तस्य उपरि "खतरनाकः, वर्धमानः च" इति लेबलं कृतम् चीनस्य नान्शाद्वीपेषु निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन् रीफः अपि अस्ति, तस्य समीपस्थजलयोः च कानूनप्रवर्तनं कुर्वन्ति, अमेरिकादेशः, फिलिपिन्सदेशश्च उपद्रवं जनयन्ति, स्थितिं च खतरनाकरूपेण वर्धयन्ति

तस्मिन् दिने एकः विवरणः उल्लेखनीयः अस्ति यत् यदा चीनीयतटरक्षकदलेन फिलिपिन्स्-जहाजानां विरुद्धं नियन्त्रण-उपायाः कृताः तदा अमेरिकी-सैन्य-पी-८ए-टोही-विमानं दृश्ये आविर्भूतम्, यत् अस्माकं अधिकार-संरक्षण-कानून-प्रवर्तन-कार्ययोः हस्तक्षेपं कृतवान् तथापि अधिकांशः अमेरिकी-माध्यमाः अकरोत् तेषां प्रतिवेदनेषु एतस्य उल्लेखं न कुर्वन्तु। वाशिङ्गटनेन अतीव अवगतं भवेत् यत् समुद्रीयघर्षणस्थले विदेशीयदेशस्य सैन्यविमानानाम् उपस्थितिः स्वभावतः दुर्गोलीप्रहारस्य अथवा दुर्प्रहारस्य अपि शङ्का भवति कतिपयदिनानि पूर्वं अमेरिकी-भारत-प्रशांत-कमाण्डस्य मुख्यसेनापतिः जॉन् पापारो इत्यनेन सार्वजनिकरूपेण घोषितं यत् दक्षिणचीनसागरे आपूर्ति-मिशनेषु फिलिपिन्स्-जहाजानां अनुरक्षणं कुर्वन्तः अमेरिकी-जहाजाः "पूर्णतया उचितः विकल्पः" इति, येन चिन्ता उत्पन्ना यत् अमेरिकी चीन-फिलिपिन्स्-विवादे सैन्यं प्रत्यक्षतया हस्तक्षेपं कर्तुं शक्नोति । अस्मिन् समये पी-८ए-विमानस्य प्रादुर्भावेन किमपि उद्देश्यं न भवतु, दक्षिणचीनसागरे फिलिपिन्स्-देशस्य खतरनाकप्रदर्शने इन्धनं योजयित्वा सङ्घर्षं प्रेरयितुं गलत् संकेतः प्रेषितः

यतः अस्मिन् वर्षे एप्रिलमासे फिलिपिन्स्-तट-रक्षक-नम्बरः ९७०१ इति जहाजं विना प्राधिकरणं क्षियान्बिन्-रीफ्-सरोवरं प्रविष्टवान्, तस्मात् रेन्'आइ-रीफ्-स्थले "सी-माद्रे"-इत्यस्य अनुकरणं कृत्वा चीन-क्षेत्रे अवैधरूपेण दीर्घकालं यावत् "ग्राउण्ड्"-करणस्य कार्यं स्वीकृतवान् . परन्तु वस्तुतः चीनतटरक्षकस्य कानूनीनियन्त्रणे जहाजस्य संचालनस्थानं अधिकाधिकं कठिनं भवति । फिलिपिन्स्-तट-रक्षकस्य प्रवक्त्री तारीला अगस्त-मासस्य २७ दिनाङ्के स्वयमेव स्वीकृतवती यत् जहाजस्य आपूर्तिः गम्भीररूपेण अपर्याप्तः अस्ति, "गम्भीर-स्तरं" च प्राप्तवती "समुद्रतटे उपविष्टस्य" लक्ष्यस्य "प्रतिकृतिः" कर्तुं कठिनं इति दृष्ट्वा ९७०१ जहाजेन क्षियान्बिन्-रीफ्-स्थले प्रदर्शनस्य नूतनं दौरम् आरब्धम्, एतत् स्वस्य सर्वा ऊर्जां कष्टं दुर्भाग्यं च कर्तुं केन्द्रीकृत्य, हलचलं कर्तुं प्रयतमानोऽपि नासीत् जनमतं "पीडितस्य" अभिनयं च सहानुभूतिम् आप्नुवन्तु।