समाचारं

पेरिस्-नगरे प्रकाशमानः|झाओ युपिङ्ग् इत्यनेन हेबेइ-नगरे द्वितीयं स्वर्णपदकं प्राप्तम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये झाओ युपिङ्ग् क्रीडायां आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग वेई
ग्राहकसमाचारं पश्यन्तु (हेबेई दैनिकस्य संवाददाता याङ्ग मिंगजिंग्) अगस्तमासस्य ३१ दिनाङ्के पेरिस् पैरालिम्पिकक्रीडायाः महिलानां भाला f13 अन्तिमपक्षे हेबेई एथलीट् झाओ युपिङ्ग् इत्यनेन ४७.०६ मीटर् समयेन स्वर्णपदकं प्राप्तम्, विश्वविक्रमं च भङ्गं कृतम्
तस्मिन् दिने स्पर्धायां झाओ युपिङ्ग् इत्यनेन प्रथमे क्षेपे ४४.७२ मीटर् यावत् शूटिंग् कृत्वा पैरालिम्पिक-क्रीडायाः अभिलेखः भङ्गः कृतः । द्वितीयः क्षेपः ४७.०६ मीटर् आसीत्, २०१९ तमे वर्षे सः स्थापितं विश्वविक्रमं भङ्ग्य चॅम्पियनशिपं प्राप्तवान् ।
१९९४ तमे वर्षे जनवरीमासे बाओडिङ्ग्-नगरस्य डिङ्क्सिङ्ग्-नगरे जन्म प्राप्य २०१२ तमस्य वर्षस्य डिसेम्बर्-मासे हेबेइ-प्रान्तीय-विकलाङ्ग-ट्रैक-एण्ड्-फील्ड्-क्षेपण-दले चयनिता । सः क्रमशः भालाक्षेपणे चतुर्थस्थानं प्राप्तवान् तथा च टोक्यो पैरालिम्पिकक्रीडायां भालाक्षेपणे रजतपदकं, भालाक्षेपणे च रजतपदकं प्राप्तवान् हाङ्गझौ एशियाई पैरालिम्पिकक्रीडायां शॉट् स्थापितः ।
तदनन्तरं सा ट्रैक एण्ड् फील्ड् इत्यस्मिन् महिलानां शॉट् पुट् f12 स्तरस्य स्पर्धायां अपि भागं गृह्णीयात् ।
प्रतिवेदन/प्रतिक्रिया