समाचारं

पेरिस्-गुओ जिन्चेङ्ग-नगरे प्रकाशमानाः गृहात् जनाः सहस्राणि मीलदूरे भवतः कृते जयजयकारं कुर्वन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के प्रातःकाले गुओ जिन्चेङ्गस्य परिवारः सहग्रामिणः च पैरालिम्पिक-तैरण-अन्तिम-कार्यक्रमस्य लाइव-प्रसारणं पश्यन्ति स्म यस्मिन् सः भागं गृहीतवान् हेबेई दैनिकस्य संवाददाता युआन् झेङ्ग इत्यस्य चित्रम्
अगस्तमासस्य ३१ दिनाङ्के प्रातःकाले काङ्गक्सियन-मण्डलस्य वुलोङ्गटाङ्ग-नगरस्य डोङ्ग्वान्झुआङ्ग-ग्रामे एकं गृहं उज्ज्वलप्रकाशं प्राप्य काले काले जयजयकारस्य, जयजयकारस्य च विस्फोटाः श्रूयन्ते स्म एतत् हेबेइ-तैरकस्य गुओ जिन्चेङ्गस्य गृहम् अस्ति, यः सहस्राणि मीलदूरे पेरिस्-पैरालिम्पिक-क्रीडायां स्पर्धां कुर्वन् अस्ति ।
स्वच्छे व्यवस्थिते च कक्षे क्रीडां द्रष्टुं आगतानां जनानां मनोरञ्जनाय चतुर्भुजमेजस्य उपरि द्राक्षाफलानि, आड़ूः, तरबूजानि च स्थापितानि आसन् । गुओ जिन्चेङ्गस्य पिता गुओ शुबो हस्ते स्वस्य मोबाईल-फोनं गृहीत्वा तैरण-कार्यक्रमस्य लाइव-प्रसारणं प्रेक्षमाणः आसीत् ।
"अहं अपराह्णे क्षेत्रेषु कार्यं कृत्वा पुनः आगत्य जिन्चेङ्गस्य स्पर्धायाः गमनस्य भयात् लाइव् प्रसारणं कृतवान्।" ३० तमे दिनाङ्के अहं ३१ तमे दिनाङ्के प्रातःकाले यावत् त्रयाणां आयोजनानां अन्तिमपक्षे भागं गृह्णामि। "न केवलं तस्य परिवारः, अपितु ग्रामजनाः अपि तस्य क्रीडां प्रतीक्षन्ते।"
प्रायः २:४० वादने पेरिस्-पैरालिम्पिकक्रीडायां पुरुष-महिला-मिश्रित-४×५० मीटर्-फ्रीस्टाइल्-रिले-क्रीडायाः २० मिनिट्-पर्यन्तं अन्तिम-क्रीडा आरब्धा । "पश्यन्तु, जिन्चेङ्गः प्रविशति!", इति गुओ शुबो संवाददातृभ्यः अङ्गुलीः दर्शयन् अवदत्।
यथा यथा आरम्भसंकेतः ध्वनिः भवति स्म तथा तथा क्रीडकाः शीघ्रमेव जले कूर्दन्ति स्म । अन्तिमे शॉट् मध्ये गुओ जिन्चेङ्गः क्रीडितुं बहिः आगतः, यथा तस्य स्वकीयः टर्बोचार्जरः अस्ति ।
"आगच्छतु! आगच्छतु!"ग्रामीणाः उत्साहेन तं जयजयकारं कृतवन्तः।
"स्वर्णपदकं! एतेन विश्वविक्रमः अपि भङ्गः अभवत्!" एतत् गुओ जिन्चेङ्गस्य प्रथमं पैरालिम्पिकस्वर्णपदकं, अस्मिन् पैरालिम्पिकक्रीडायां हेबेईक्रीडकानां प्रथमं स्वर्णपदकं च अस्ति ।
"जिन्चेङ्ग् देशस्य कृते गौरवं प्राप्तवान् अस्ति तथा च अस्माकं सम्पूर्णस्य ग्रामस्य गौरवम् अस्ति।" गुओ शुबो इत्यस्य मुखम् अपि आनन्देन गौरवेण च परिपूर्णम् आसीत् : "अनन्तरं अद्यापि स्पर्धा अस्ति, जिन्चेङ्ग, परिश्रमं कुरुत, उत्तमं परिणामं प्राप्नुवन्तु, देशस्य कृते वैभवं प्राप्नुवन्तु, स्वस्य गृहनगरे च वर्णं योजयन्तु! झेङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया