समाचारं

राष्ट्रियपदकक्रीडादलं द्वयोः दिवसयोः अनन्तरं जापानदेशं प्रति सैनिकं प्रेषयिष्यति, तथा च द्वौ "गुआङ्गझौ बालकौ" कदापि स्टैण्डबाई-स्थाने भविष्यतः ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : राष्ट्रियपदकक्रीडादलः द्वयोः दिवसयोः अनन्तरं जापानदेशं प्रति सैनिकं प्रेषयिष्यति (उद्धरणम्)
द्वे "गुआंगझौ बालकौ" कदापि (विषयः) आह्वानं कुर्वतः सन्ति।
गुआङ्गझौ दैनिकस्य सर्वमाध्यमसंवादकः झाङ्ग झे
सम्प्रति चीनीयपुरुषपदकक्रीडादलः एशियाविश्वकपस्य प्रारम्भिकक्रीडायाः शीर्ष१८-क्रीडायाः सज्जतायै डालियान्-नगरे प्रशिक्षणं कुर्वन् अस्ति क्रमेण प्रशिक्षणस्य तीव्रताम् न्यूनीकर्तुं।
चीनी सुपरलीगस्य गहनकार्यक्रमस्य कारणात् यद्यपि अस्मिन् प्रशिक्षणशिबिरे भागं गृह्णन्तः अन्तर्राष्ट्रीयक्रीडकाः गम्भीराः चोटाः न अभवन् तथापि तेषु अधिकांशः किञ्चित् श्रान्तः आसीत् एकदा प्रशिक्षणस्य तीव्रता सम्यक् न नियन्त्रिता भवति तदा क्रीडकाः सहजतया चोटिताः भवितुम् अर्हन्ति ३० अगस्तदिनाङ्के मुख्ययोः स्ट्राइकरौ झाङ्ग युनिङ्ग्, वु लेइ च द्वयोः मांसपेशीनां किञ्चित् क्षतिः अभवत्, अतः तयोः द्वयोः अपि संयुक्तप्रशिक्षणे भागः न गृहीतः । अगस्तमासस्य ३१ दिनाङ्कात् आरभ्य प्रशिक्षणदलेन प्रशिक्षणकाले प्रशिक्षणस्य तीव्रताम् सचेतनतया न्यूनीकृत्य अग्रेसरद्वयस्य शारीरिकस्थितेः अधिकं मूल्याङ्कनं कृतम् अस्ति।
सम्प्रति वु लेई, झाङ्ग युनिङ्ग् तथा च राष्ट्रियफुटबॉलदलस्य आक्रामकअन्ते प्राकृतिकरूपेण स्थापितानां राष्ट्रियक्रीडकानां अतिरिक्तं ग्वाङ्गझौ-नगरस्य अग्रेसरः लिन् लिआङ्गमिङ्ग् अपि महत्त्वपूर्णः सदस्यः अस्ति सः चोटकारणात् ३६ क्रमाङ्कस्य अन्तिमद्वयं दौरं न त्यक्तवान् । अस्मिन् समये चोटतः प्रत्यागत्य लिन् लिआङ्गमिङ्ग् प्रशिक्षणशिबिरे विशेषतया समर्पितः आसीत् ।
लिन् लिआङ्गमिङ्ग् अवदत् यत् - "वयं सर्वे शीर्ष १८ मध्ये महत्त्वं, अस्माकं प्रतिद्वन्द्वीनां सामर्थ्यं च जानीमः, अतः अधुना वयं प्रतिदिनं मुख्यप्रशिक्षकस्य मार्गदर्शनेन लक्षितप्रशिक्षणं कुर्मः। अस्माकं प्रत्येकस्य क्रीडकस्य प्रबल इच्छा अस्ति यत् सः स्पर्धां कर्तुं शक्नोति world cup , अवश्यं, एतां इच्छां यथार्थरूपेण परिणतुं अस्माकं सर्वेषु पक्षेषु पूर्णतया सज्जता आवश्यकी अस्ति” इति ।
जापानविरुद्धं प्रथमपरिक्रमे दूरस्थं क्रीडां प्रतीक्षमाणः लिन् लिआङ्गमिङ्ग् मन्यते यत् प्रतिद्वन्द्वी निश्चितरूपेण राष्ट्रियपदकक्रीडादलात् अधिकं बलिष्ठः अस्ति, परन्तु तस्य अर्थः न भवति यत् राष्ट्रियपदकक्रीडादलस्य अंकं प्राप्तुं कोऽपि अवसरः नास्ति दलेन प्रशिक्षकस्य सामरिकचिन्तनं कार्यान्वितं कर्तव्यम्। एकदा लिन् लिआङ्गमिङ्ग् पूर्वं रियल मेड्रिड् क्लब-स्तरस्य कृते क्रीडति स्म, वर्तमानस्य लोकप्रियः जापानी-तारकः कुबो हाइड् अपि ला लिगा-क्रीडायां अनुभवं प्राप्तवान् । लिन् लिआङ्गमिङ्ग् इत्यनेन उक्तं यत् यद्यपि सः जिउ जियानिङ्ग् इत्यस्मै जानाति तथापि ला लिगा-क्रीडायां द्वयोः मध्ये कोऽपि अन्तरक्रिया नासीत्, सः कदापि परस्परं लाइव् क्रीडां न दृष्टवान् ।
वर्तमानराष्ट्रीयफुटबॉलदले लिन् लिआङ्गमिङ्ग्, हुआङ्ग झेङ्ग्यु च ग्वाङ्गझौ-क्रीडकाः सन्ति, ते अपि तस्यैव आयुवर्गस्य गुआङ्गझौ-युवानां प्रशिक्षणक्रीडकाः आसन् । हुआङ्ग झेङ्ग्युः ३६ तमस्य दौरस्य राष्ट्रियदलस्य पदार्पणं कृतवान् अस्ति ।अधुना तस्य शिरः गण्डस्थः अस्ति, तस्य "केशच्छेदनस्य महत्त्वाकांक्षा" च अस्ति ।
स्रोतः - गुआंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया