समाचारं

gen hle 3-1 इति स्कोरेन पराजितवान्, अन्तिमपर्यन्तं च प्रविष्टवान्! तललेन् मध्ये विशालः लाभः, पेयजः १८ किल्स् कृतवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

lck summer split playoffs इत्यस्य upper bracket final इत्यस्मिन् gen तथा hle इत्येतयोः मध्ये bo5 इति 4 गेम्स् इत्यस्य अनन्तरं gen इत्यनेन hle इत्यस्य 3-1 इति अभिलेखेन पराजयः कृतः, अन्तिमपर्यन्तं च गतः!

प्रथमे क्रीडने gen top laner quesanti, jungler dashu, mid laner zeli, bottom lane ez plus robot; ३ निमेषेषु चत्वारः एच्.एल.ई.-क्रीडकाः गृहीताः, ते गोपुरस्य उपरि कूर्दित्वा लेहेण्ड्स्-रोबोट्-इत्यस्य वधं कृतवन्तः, वाइपर-महिला-बन्दूकेन च प्रथमं रक्तं प्राप्तम् । ७ निमेषेषु डोरन् जैक्सः गोपुरं पारं कृत्वा एकहस्तेन किन् क्विसान्टी इत्यस्य वधं कृतवान् तस्मिन् एव काले तलमार्गे एच्.एल.ई. प्रारम्भिकपदे एच् एल ई इत्यस्य अर्थव्यवस्था १ के अग्रे आसीत् । मध्यावधिस्य २२ तमे मिनिट् मध्ये जेन् मध्ये एकं गोपुरं धक्कायितुं इच्छति स्म लेहड्न्स् रोबोट् इत्यनेन वायुः स्वच्छं कृत्वा एच्.एल.ई. २६ निमेषेषु एच्.एल.ई. नदीयां पक्षद्वयस्य मध्ये कृतस्य २८ तमे मिनिट् मध्ये डिलाइट् टाइटन् इत्यनेन पुनः सम्यक् दलस्य आरम्भः कृतः यतः एच्.एल.ई. अन्तिमेषु ३० निमेषेषु एच्.एल.ई. प्रथमे क्रीडने उभयपक्षस्य उत्पादनं निम्नलिखितम् अस्ति यत् पेयज् इत्यस्य ईजेड् इत्यनेन क्रीडायां सर्वाधिकं क्षतिः कृता ।

द्वितीयक्रीडायां gen शीर्षलेनर् quesanti, jungler leopard girl, mid laner smulder, तथा bottom lane skateboard shoes galinata; ३ निमेषेषु, कैनियन लेपर्ड गर्ल् गृहीता, सा च वाइपर गर्ल् गन इत्यस्य वधार्थं गोपुरस्य उपरि कूर्दितवती, ततः डोरन् क्रोकोडाइल टीपी इत्यनेन समर्थनं कृत्वा लेहेण्ड्स् लेनाटा इत्यस्य स्थाने १ रनस्य कृते क्रीडितः । प्रारम्भिकपदे उभयपक्षस्य अर्थव्यवस्थाः मूलतः समानरूपेण एव आसन् । मध्यकाले gen इत्यनेन जङ्गले delight इति महिलाटङ्कं मारयित्वा ते ड्रॉ ड्रैगनं अवतारितवन्तः । २० तमे मिनिट् मध्ये मध्ये द्वयोः पक्षयोः मध्ये मेलनं जातम्, पेयज् इत्यस्य स्केटबोर्ड् जूताः अद्यापि जीविताः आसन् । २२ तमे मिनिट् मध्ये द्वौ पक्षौ अजगरस्य कृते स्पर्धां कृतवन्तौ, चोवी स्मुल्डरस्य अन्तिमचरणेन पीनट् ज़ायरा अक्षमम् अभवत्, तथा च जीईएन इत्यनेन ४ रनस्य कृते ० रनस्य कृते जलस्य अजगरस्य आत्मानं प्राप्तम् । अन्तिमेषु २८ निमेषेषु एच्.एल.ई. pog मम peyz skateboard जूताः दत्तवान्।

तृतीये क्रीडायां एच्.एल.ई. ३ निमेषेषु एच्.एल.ई. १४ निमेषेषु एच्.एल.ई.-इत्यनेन शीर्षमार्गे प्रथमं रक्तगोपुरं अधः धक्कायितम् । प्रारम्भिकपदे एच् एल ई इत्यस्य अर्थव्यवस्था २ के अग्रे आसीत् । मध्यकालस्य १८ तमे मिनिट् मध्ये उभयपक्षस्य शीर्षस्थाः लेनर्-क्रीडकाः तल-लेन्-मध्ये एकल-हस्तेन डोरान् क्विसान्टी-इत्यस्य हत्यां कृतवन्तः, परन्तु किन् कोटौ-इत्यस्य स्थाने मूंगफली-वेई आगतः । नदीयां द्वयोः पक्षयोः मध्ये २० निमेषपर्यन्तं मेलनं कृत्वा एच्.एल.ई. २२ निमेषे द्वयोः पक्षयोः ड्रैगनस्य कृते स्पर्धा अभवत्, तस्मात् सः ज़ेका ज़ार् क्षेत्रे प्रविष्टः अभवत्, ततः सेकेण्ड्-मात्रे दूरे आसीत् । २८ तमे मिनिट् मध्ये द्वौ पक्षौ लघु अजगरस्य कृते स्पर्धां कृतवन्तौ, gen इत्यनेन सम्यक् आकृष्य डोरान् क्विसान्टी इत्यस्य वधः कृतः, ततः फायर ड्रैगन सोल् इत्यस्य पातनं कृतम्, ततः बृहत् ड्रैगनः दलं बाध्यं कृत्वा आगत्य अपि मारितः, gen इत्यनेन विजयः प्राप्तः द्वितीयः बृहत् अजगरः। अन्तिमेषु ३० निमेषेषु उच्चस्थले एच्.एल.ई.

चतुर्थे क्रीडायां एच्.एल.ई. ४ निमेषेषु कैन्यन् दशु इत्यनेन वाइपर बम्बर् इत्यस्य ग्रहणं कृत्वा वधः कृतः, ततः पेयज्जिन् प्रथमं रक्तं प्राप्तवान् । १२ तमे मिनिट् मध्ये ब्रूडरस्य कृते द्वयोः पक्षयोः स्पर्धा अभवत् तथा च एच्.एल.ई. प्रारम्भिकपदे gen इत्यस्य अर्थव्यवस्था 3k इत्यनेन अग्रे आसीत् । मध्यावधिस्य २१ तमे मिनिट् मध्ये जेन् ड्रॉ ड्रैगनं जित्वा । २७ निमेषे द्वयोः पक्षयोः नदीयां मेलनं जातम्, ततः सेकेण्ड्-मात्रेषु डीलाइट्-महिला-टङ्कः ४ रनस्य कृते ० इति सम्यक्-समूहयुद्धस्य अनन्तरं वाटर-ड्रैगन-सोल्-इत्यस्य विजयं प्राप्तवान् । २९ तमे मिनिट् मध्ये जेन् प्रथमं बैरनं जङ्गले एच्.एल.ई. अन्ते उच्चभूमौ चतुर्णां एच्.एल.ई.

अतः, अस्य क्रीडायाः विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।