समाचारं

एलएनजी तृतीयं बीजं प्राप्नोति, डब्ल्यूबीजी इत्यस्य एस१४ इत्यस्य कृते केवलं एकः अन्तिमः अवसरः अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के बीजिंगसमये एलएनजी-संस्थायाः एलपीएल-विभागस्य योग्यता-क्रीडायां एस१४-वैश्विक-अन्तिम-क्रीडायां डब्ल्यूबीजी-इत्यस्य ३-० इति स्कोरेन पराजयः अभवत्, एलएनजी-संस्थायाः एलपीएल-विभागे तृतीय-बीजं प्राप्य एस१४-विश्वचैम्पियनशिप्-क्रीडायां प्रवेशः अभवत्

डब्ल्यूबीजी एलएनजी इत्यनेन सह पराजितः चतुर्थबीजस्य युद्धे प्रवेशं करिष्यति एषः डब्ल्यूबीजी इत्यस्य एस१४ ग्लोबल फाइनलपर्यन्तं गन्तुं अन्तिमः अवसरः भविष्यति।

सितम्बरमासस्य प्रथमे दिने चतुर्थबीजयुद्धस्य प्रथमपरिक्रमः भविष्यति, जेडीजी एनआईपी-सङ्घस्य सामना करिष्यति। जेडीजी तथा एनआईपी इत्येतयोः विजेता एलपीएल विभागे चतुर्थबीजस्य कृते डब्ल्यूबीजी इत्यनेन सह स्पर्धां करिष्यति।

एलपीएल-विभागे वर्तमानकाले एस१४ वैश्विक-अन्तिम-क्रीडायां भागं गृह्णन्ति दलाः सन्ति : प्रथम-क्रमाङ्कस्य बीएलजी, द्वितीय-क्रमाङ्कस्य बीज-टीईएस, तृतीय-क्रमाङ्कस्य बीज-एलएनजी च ।